Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| rāvaṇanindā ||
ājñaptō:’rājavadvākyaṁ pratikūlaṁ niśācaraḥ |
abravīt paruṣaṁ vākyaṁ mārīcō rākṣasādhipam || 1 ||
kēnāyamupadiṣṭastē vināśaḥ pāpakarmaṇā |
saputrasya sarāṣṭrasya sāmātyasya niśācara || 2 ||
kastvayā sukhinā rājan nābhinandati pāpakr̥t |
kēnēdamupadiṣṭaṁ tē mr̥tyudvāramupāyataḥ || 3 ||
śatravastava suvyaktaṁ hīnavīryā niśācarāḥ |
icchanti tvāṁ vinaśyantamuparuddhaṁ balīyasā || 4 ||
kēnēdamupadiṣṭaṁ tē kṣudrēṇāhitavādinā |
yastvāmicchati naśyantaṁ svakr̥tēna niśācara || 5 ||
vadhyāḥ khalu na hanyantē sacivāstava rāvaṇa |
yē tvāmutpathamārūḍhaṁ na nigr̥hṇanti sarvaśaḥ || 6 ||
amātyaiḥ kāmavr̥ttō hi rājā kāpathamāśritaḥ |
nigrāhyaḥ sarvathā sadbhirna nigrāhyō nigr̥hyasē || 7 ||
dharmamarthaṁ ca kāmaṁ ca yaśaśca jayatāṁ vara |
svāmiprasādāt sacivāḥ prāpnuvanti niśācara || 8 ||
viparyayē tu tatsarvaṁ vyarthaṁ bhavati rāvaṇa |
vyasanaṁ svāmivaiguṇyāt prāpnuvantītarē janāḥ || 9 ||
rājamūlō hi dharmaśca jayaśca jayatāṁ vara |
tasmātsarvāsvavasthāsu rakṣitavyā narādhipāḥ || 10 ||
rājyaṁ pālayituṁ śakyaṁ na tīkṣṇēna niśācara |
na cāpi pratikūlēna nāvinītēna rākṣasa || 11 ||
yē tīkṣṇamantrāḥ sacivā bhajyantē saha tēna vai |
viṣamē turagāḥ śīghrā mandasārathayō yathā || 12 ||
bahavaḥ sādhavō lōkē yuktā dharmamanuṣṭhitāḥ |
parēṣāmaparādhēna vinaṣṭāḥ saparicchadāḥ || 13 ||
svāminā pratikūlēna prajāstīkṣṇēna rāvaṇa |
rakṣyamāṇā na vardhantē mēṣā gōmāyunā yathā || 14 ||
avaśyaṁ vinaśiṣyanti sarvē rāvaṇa rākṣasāḥ |
yēṣāṁ tvaṁ karkaśō rājā durbuddhirajitēndriyaḥ || 15 ||
tadidaṁ kākatālīyaṁ ghōramāsāditaṁ mayā |
atraiva śōcanīyastvaṁ sasainyō vinaśiṣyasi || 16 ||
māṁ nihatya tu rāmaśca na cirāttvāṁ vadhiṣyati |
anēna kr̥takr̥tyō:’smi mriyē yadariṇā hataḥ || 17 ||
darśanādēva rāmasya hataṁ māmupadhāraya |
ātmānaṁ ca hataṁ viddhi hr̥tvā sītāṁ sabāndhavam || 18 ||
ānayiṣyasi cēt sītāmāśramāt sahitō mayā |
naiva tvamasi naihaṁ ca naiva laṅkā na rākṣasāḥ || 19 ||
nivāryamāṇastu mayā hitaiṣiṇā
na mr̥ṣyasē vākyamidaṁ niśācara |
parētakalpā hi gatāyuṣō narā
hitaṁ na gr̥hṇanti suhr̥dbhirīritam || 20 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē ēkacatvāriṁśaḥ sargaḥ || 41 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.