Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| rāvaṇanindā ||
tataḥ śūrpaṇakhā dīnā rāvaṇaṁ lōkarāvaṇam |
amātyamadhyē saṅkruddhā paruṣaṁ vākyamabravīt || 1 ||
pramattaḥ kāmabhōgēṣu svairavr̥ttō niraṅkuśaḥ |
samutpannaṁ bhayaṁ ghōraṁ bōddhavyaṁ nāvabudhyasē || 2 ||
saktaṁ grāmyēṣu bhōgēṣu kāmavr̥ttaṁ mahīpatim |
lubdhaṁ na bahu manyantē śmaśānāgnimiva prajāḥ || 3 ||
svayaṁ kāryāṇi yaḥ kālē nānutiṣṭhati pārthivaḥ |
sa tu vai saha rājyēna taiśca kāryairvinaśyati || 4 ||
ayuktacāraṁ durdarśamasvādhīnaṁ narādhipam |
varjayanti narā dūrānnadīpaṅkamiva dvipāḥ || 5 ||
yē na rakṣanti viṣayamasvādhīnā narādhipaḥ |
tē na vr̥ddhyā prakāśantē girayaḥ sāgarē yathā || 6 ||
ātmavadbhirvigr̥hya tvaṁ dēvagandharvadānavaiḥ |
ayuktacāraścapalaḥ kathaṁ rājā bhaviṣyasi || 7 ||
tvaṁ tu bālasvabhāvacca buddhihīnaśca rākṣasa |
jñātavyaṁ tu na jānīṣē kathaṁ rājā bhaviṣyasi || 8 ||
yēṣāṁ cāraśca kōśaśca nayaśca jayatāṁ vara |
asvādhīnā narēndrāṇāṁ prākr̥taistē janaiḥ samāḥ || 9 ||
yasmāt paśyanti dūrasthān sarvānarthānnarādhipāḥ |
cārēṇa tasmāducyantē rājānō dīrghacakṣuṣaḥ || 10 ||
ayuktacāraṁ manyē tvāṁ prākr̥taiḥ sacivairvr̥tam |
svajanaṁ ca janasthānaṁ hataṁ yō nāvabudhyasē || 11 ||
caturdaśa sahasrāṇi rakṣasāṁ krūrakarmaṇām |
hatānyēkēna rāmēṇa kharaśca sahadūṣaṇaḥ || 12 ||
r̥ṣīṇāmabhayaṁ dattaṁ kr̥takṣēmāśca daṇḍakāḥ |
dharṣitaṁ ca janasthānaṁ rāmēṇākliṣṭakarmaṇā || 13 ||
tvaṁ tu lubdhaḥ pramattaśca parādhīnaśca rāvaṇa |
viṣayē svē samutpannaṁ bhayaṁ yō nāvabudhyasē || 14 ||
tīkṣṇamalpapradātāraṁ pramattaṁ garvitaṁ śaṭham |
vyasanē sarvabhūtāni nābhidhāvanti pārthivam || 15 ||
atimāninamagrāhyamātmasambhāvitaṁ naram |
krōdhinaṁ vyasanē hanti svajanō:’pi mahīpatim || 16 ||
nānutiṣṭhati kāryāṇi bhayēṣu na bibhēti ca |
kṣipraṁ rājyāccyutō dīnastr̥ṇaistulyō bhaviṣyati || 17 ||
śuṣkaiḥ kāṣṭhairbhavētkāryaṁ lōṣṭairapi ca pāṁsubhiḥ |
na tu sthānāt paribhraṣṭaiḥ kāryaṁ syādvasudhādhipaiḥ || 18 ||
upabhuktaṁ yathā vāsaḥ srajō vā mr̥ditā yathā |
ēvaṁ rājyātparibhraṣṭaḥ samarthō:’pi nirarthakaḥ || 19 ||
apramattaśca yō rājā sarvajñō vijitēndriyaḥ |
kr̥tajñō dharmaśīlaśca sa rājā tiṣṭhatē ciram || 20 ||
nayanābhyāṁ prasuptō:’pi jāgarti nayacakṣuṣā |
vyaktakrōdhaprasādaśca sa rājā pūjyatē janaiḥ || 21 ||
tvaṁ tu rāvaṇa durbuddhirguṇairētairvivarjitaḥ |
yasya tē:’viditaścārai rakṣasāṁ sumahān vadhaḥ || 22 ||
parāvamantā viṣayēṣu saṅgatō
na dēśakālapravibhāgatattvavit |
ayuktabuddhirguṇadōṣaniścayē
vipannarājyō na cirādvipatsyasē || 23 ||
iti svadōṣān parikīrtitāṁstayā
samīkṣya buddhyā kṣaṇadācarēśvaraḥ |
dhanēna darpēṇa balēna cānvitō
vicintayāmāsa ciraṁ sa rāvaṇaḥ || 24 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē trayastriṁśaḥ sargaḥ || 33 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.