Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
(tai|saṃ,kāṇḍa-3,prapāṭhakaḥ-5,anuvāka-1)
kṛttika –
a̱gnirna̍: pātu̱ kṛtti̍kāḥ |
nakṣa̍traṃ de̱vami̍ndri̱yam |
i̱damā̍sāṃ vicakṣa̱ṇam |
ha̱virā̱saṃ ju̍hotana |
yasya̱ bhānti̍ ra̱śmayo̱ yasya̍ ke̱tava̍: |
yasye̱mā viśvā̱ bhuva̍nāni̱ sarvā̎ |
sa kṛtti̍kābhira̱bhisa̱ṃvasā̍naḥ |
a̱gnirno̍ de̱vassu̍vi̱te da̍dhātu || 1 ||
rohiṇi –
pra̱jāpa̍te rohi̱ṇīve̍tu̱ patnī̎ |
vi̱śvarū̍pā bṛha̱tī ci̱trabhā̍nuḥ |
sā no̍ ya̱jñasya̍ suvi̱te da̍dhātu |
yathā̱ jīve̍ma śa̱rada̱ssavīrā̍: |
ro̱hi̱ṇī de̱vyuda̍gātpu̱rastā̎t |
viśvā̍ rū̱paṇi̍ prati̱moda̍mānā |
pra̱jāpa̍tigṃ ha̱viṣā̍ va̱rdhaya̍ntī |
pri̱yā de̱vānā̱mupa̍yātu ya̱jñam || 2 ||
mṛgaśira –
somo̱ rājā̍ mṛgaśī̱ṟṣeṇa̱ āgann̍ |
śi̱vaṃ nakṣa̍traṃ pri̱yama̍sya̱ dhāma̍ |
ā̱pyāya̍māno bahu̱dhā jane̍ṣu |
reta̍: pra̱jāṃ yaja̍māne dadhātu |
yatte̱ nakṣa̍traṃ mṛgaśī̱ṟṣamasti̍ |
pri̱yagṃ rā̍jan pri̱yata̍maṃ pri̱yāṇā̎m |
tasmai̍ te soma ha̱viṣā̍ vidhema |
śanna̍ edhi dvi̱pade̱ śaṃ catu̍ṣpade || 3 ||
ārdra –
ā̱rdrayā̍ ru̱draḥ pratha̍mā na eti |
śreṣṭho̍ de̱vānā̱ṃ pati̍raghni̱yānā̎m |
nakṣa̍tramasya ha̱viṣā̍ vidhema |
mā na̍: pra̱jāgṃ rī̍riṣa̱nmota vī̱rān |
he̱tī ru̱drasya̱ pari̍ṇo vṛṇaktu |
ā̱rdrā nakṣa̍traṃ juṣatāgṃ ha̱virna̍: |
pra̱mu̱ñcamā̍nau duri̱tāni̱ viśvā̎ |
apā̱ghaśagṃsannudatā̱marā̍tim || 4 ||
punarvasu –
puna̍rno de̱vyadi̍tispṛṇotu |
puna̍rvasūna̱: puna̱retā̎ṃ ya̱jñam |
puna̍rno de̱vā a̱bhiya̍ntu̱ sarve̎ |
puna̍: punarvo ha̱viṣā̍ yajāmaḥ |
e̱vā na de̱vyadi̍tirana̱rvā |
viśva̍sya bha̱rtrī jaga̍taḥ prati̱ṣṭhā |
puna̍rvasū ha̱viṣā̍ va̱rdhaya̍ntī |
pri̱yande̱vānā̱mapye̍tu̱ pātha̍: || 5 ||
puṣyami –
bṛha̱spati̍: pratha̱maṃ jāya̍mānaḥ |
ti̱ṣya̍ṃ nakṣa̍trama̱bhi samba̍bhūva |
śreṣṭho̍ de̱vānā̱ṃ pṛta̍nāsu ji̱ṣṇuḥ |
di̱śo’nu̱ sarvā̱ abha̍yanno astu |
ti̱ṣya̍: pu̱rastā̍du̱ta ma̍dhya̱to na̍: |
bṛha̱spati̍rna̱: pari̍pātu pa̱ścāt |
bādhe̍tā̱ndveṣo̱ abha̍yaṃ kṛṇutām |
su̱vīrya̍sya̱ pata̍yasyāma || 6 ||
āśreṣā –
i̱dagṃ sa̱rpebhyo̍ ha̱vira̍stu̱ juṣṭam̎ |
ā̱śre̱ṣā yeṣā̍manu̱yanti̱ ceta̍: |
ye a̱ntari̍kṣaṃ pṛthi̱vīṃ kṣi̱yanti̍ |
te na̍ssa̱rpāso̱ hava̱māga̍miṣṭhāḥ |
ye ro̍ca̱ne sūrya̱syāpi̍ sa̱rpāḥ |
ye diva̍ṃ de̱vīmanu̍sa̱ñcara̍nti |
yeṣā̍māśre̱ṣā a̍nu̱yanti̱ kāmam̎ |
tebhya̍ssa̱rpebhyo̱ madhu̍majjuhomi || 7 ||
maghā –
upa̍hūtāḥ pi̱taro̱ ye ma̱ghāsu̍ |
mano̍javasassu̱kṛta̍ssukṛ̱tyāḥ |
te no̱ nakṣa̍tre̱ hava̱māga̍miṣṭhāḥ |
sva̱dhābhi̍rya̱jñaṃ praya̍taṃ juṣantām |
ye a̍gnida̱gdhā ye’na̍gnidagdhāḥ |
ye̎muṃ lo̱kaṃ pi̱tara̍: kṣi̱yanti̍ |
yāgṃśca̍ vi̱dmayāgṃ u̍ ca̱ na pra̍vi̱dma |
ma̱ghāsu̍ ya̱jñagṃ sukṛ̍tam juṣantām || 8 ||
pūrvaphalgunī –
gavā̱ṃ pati̱: phalgu̍nīnāmasi̱ tvam |
tada̍ryamanvaruṇamitra̱ cāru̍ |
taṃ tvā̍ va̱yagṃ sa̍ni̱tārag̍ṃ sanī̱nām |
jī̱vā jīva̍nta̱mupa̱ saṃvi̍śema |
yene̱mā viśvā̱ bhuva̍nāni̱ sañji̍tā |
yasya̍ de̱vā a̍nusa̱myanti̱ ceta̍: |
a̱rya̱mā rājā̱’jara̱stu vi̍ṣmān |
phalgu̍nīnāmṛṣa̱bho ro̍ravīti || 9 ||
uttaraphalgunī –
śreṣṭho̍ de̱vānā̎ṃ bhagavo bhagāsi |
tattvā̍ vidu̱: phalgu̍nī̱stasya̍ vittāt |
a̱smabhya̍ṃ kṣa̱trama̱jarag̍ṃ su̱vīryam̎ |
goma̱daśva̍va̱dupa̱sannu̍de̱ha |
bhago̍ha dā̱tā bhaga itpra̍dā̱tā |
bhago̍ de̱vīḥ phalgu̍nī̱rāvi̍veśa |
bhaga̱syettaṃ pra̍sa̱vaṅga̍mema |
yatra̍ de̱vaissa̍dha̱māda̍ṃ madema || 10 ||
hastā –
āyā̱tu de̱vassa̍vi̱topa̍yātu |
hi̱ra̱ṇyaye̍na su̱vṛtā̱ rathe̍na |
vaha̱ṉ hastag̍ṃ subhaga̍ṃ vidma̱nāpa̍sam |
prayaccha̍nta̱ṃ papu̍ri̱ṃ puṇya̱maccha̍ |
hasta̱: praya̍ccha tva̱mṛta̱ṃ vasī̍yaḥ |
dakṣi̍ṇena̱ prati̍gṛbhṇīma enat |
dā̱tāra̍ma̱dya sa̍vi̱tā vi̍deya |
yo no̱ hastā̍ya prasu̱vāti̍ ya̱jñam || 11 ||
citrā –
tvaṣṭā̱ nakṣa̍trama̱bhye̍ti ci̱trām |
śu̱bhagṃ sa̍samyuva̱tigṃ roca̍mānām |
ni̱ve̱śaya̍nna̱mṛtā̱nmartyāg̍śca |
rū̱pāṇi̍ pi̱g̱ṃśanbhuva̍nāni̱ viśvā̎ |
tanna̱stvaṣṭā̱ tadu̍ ci̱trā vica̍ṣṭām |
tannakṣa̍traṃ bhūri̱dā a̍stu̱ mahyam̎ |
tanna̍: pra̱jāṃ vī̱rava̍tīgṃ sanotu |
gobhi̍rno̱ aśvai̱ssama̍naktu yajñam || 12 ||
svātī –
vā̱yurnakṣa̍trama̱bhye̍ti̱ niṣṭyā̎m |
ti̱gmaśṛ̍ṅgo vṛṣa̱bho roru̍vāṇaḥ |
sa̱mī̱raya̱nbhuva̍nā māta̱riśvā̎ |
apa̱ dveṣāg̍ṃsi nudatā̱marā̍tīḥ |
tanno̍ vā̱yastadu̱ niṣṭyā̍ śṛṇotu |
tannakṣa̍traṃ bhūri̱dā a̍stu̱ mahyam̎ |
tanno̍ de̱vāso̱ anu̍jānantu̱ kāmam̎ |
yathā̱ tare̍ma duri̱tāni̱ viśvā̎ || 13 ||
viśākhā –
dū̱rama̱smacchatra̍vo yantu bhī̱tāḥ |
tadi̍ndrā̱gnī kṛ̍ṇutā̱ṃ tadviśā̍khe |
tanno̍ de̱vā anu̍madantu ya̱jñam |
pa̱ścāt pu̱rastā̱dabha̍yanno astu |
nakṣa̍trāṇā̱madhi̍patnī̱ viśā̍khe |
śreṣṭhā̍vindrā̱gnī bhuva̍nasya go̱pau |
viṣū̍ca̱śśatrū̍napa̱bādha̍mānau |
apa̱kṣudha̍nnudatā̱marā̍tim || 14 ||
pūrṇimā –
pū̱rṇā pa̱ścādu̱ta pū̱rṇā pu̱rastā̎t |
unma̍dhya̱taḥ pau̎rṇamā̱sī ji̍gāya |
tasyā̎ṃ de̱vā adhi̍sa̱ṃvasa̍ntaḥ |
u̱tta̱me nāka̍ i̱ha mā̍dayantām |
pṛ̱thvī su̱varcā̍ yuva̱tissa̱joṣā̎: |
pau̱rṇa̱mā̱syuda̍gā̱cchobha̍mānā |
ā̱pyā̱yaya̍ntī duri̱tāni̱ viśvā̎ |
u̱ruṃ duhā̱ṃ yaja̍mānāya ya̱jñam || 15 ||
anurādhā –
ṛ̱ddhyāsma̍ ha̱vyairnama̍so̱pasadya̍ |
mi̱traṃ de̱vaṃ mi̍tra̱dheya̍nno astu |
a̱nū̱rā̱dhān ha̱viṣā̍ va̱rdhaya̍ntaḥ |
śa̱taṃ jī̍vema̱ śa̱rada̱ssavī̍rāḥ |
ci̱traṃ nakṣa̍tra̱muda̍gātpu̱rastā̎t |
a̱nū̱rā̱dhā sa̱ iti̱ yadvada̍nti |
tanmi̱tra e̍ti pa̱thibhi̍rdeva̱yānai̎: |
hi̱ra̱ṇyayai̱rvita̍taira̱ntari̍kṣe || 16 ||
jyeṣṭhā –
indro̎ jye̱ṣṭhāmanu̱ nakṣa̍trameti |
yasmi̍n vṛ̱traṃ vṛ̍tra̱ tūryo̍ ta̱tāra̍ |
tasmi̍nva̱yama̱mṛta̱ṃ duhā̍nāḥ |
kṣudha̍ntarema̱ duri̍ti̱ṃ duri̍ṣṭim |
pu̱ra̱nda̱rāya̍ vṛṣa̱bhāya̍ dhṛ̱ṣṇave̎ |
aṣā̍ḍhāya̱ saha̍mānāya mī̱ḍhuṣe̎ |
indrā̍ya jye̱ṣṭhā madhu̍ma̱dduhā̍nā |
u̱ruṃ kṛ̍ṇotu̱ yaja̍mānāya lo̱kam || 17 ||
mūlā –
mūla̍ṃ pra̱jāṃ vī̱rava̍tīṃ videya |
parā̎cyetu̱ nirṛ̍tiḥ parā̱cā |
gobhi̱rnakṣa̍traṃ pa̱śubhi̱ssama̍ktam |
aha̍rbhūyā̱dyaja̍mānāya̱ mahyam̎ |
aha̍rno a̱dya su̍vi̱te da̍dātu |
mūla̱ṃ nakṣa̍tra̱miti̱ yadvada̍nti |
parā̍cīṃ vā̱cā nirṛ̍tiṃ nudāmi |
śi̱vaṃ pra̱jayai̍ śi̱vama̍stu̱ mahyam̎ || 18 ||
pūrvāṣāḍhā –
yā di̱vyā āpa̱: paya̍sā sambabhū̱vuḥ |
yā a̱ntari̍kṣa u̱ta pārthi̍vī̱ryāḥ |
yāsā̍maṣā̱ḍhā a̍nu̱yanti̱ kāmam̎ |
tā na̱ āpa̱śśagg syo̱nā bha̍vantu |
yāśca̱ kūpyā̱ yāśca̍ nā̱dyā̎ssamu̱driyā̎: |
yāśca̍ vaiśa̱ntīruta prā̍sa̱cīryāḥ |
yāsā̍maṣā̱ḍhā madhu̍ bha̱kṣaya̍nti |
tā na̱ āpa̱śśagg syo̱nā bha̍vantu || 19 ||
uttarāṣāḍhā –
tanno̱ viśve̱ upa̍ śṛṇvantu de̱vāḥ |
tada̍ṣā̱ḍhā a̱bhisamya̍ntu ya̱jñam |
tannakṣa̍traṃ prathatāṃ pa̱śubhya̍: |
kṛ̱ṣirvṛ̱ṣṭiryaja̍mānāya kalpatām |
śu̱bhrāḥ ka̱nyā̍ yuva̱taya̍ssu̱peśa̍saḥ |
ka̱rma̱kṛta̍ssu̱kṛto̍ vī̱ryā̍vatīḥ |
viśvā̎n de̱vān ha̱viṣā̍ va̱rdhaya̍ntīḥ |
a̱ṣā̱ḍhāḥ kāma̱mupa̍yāntu ya̱jñam || 20 ||
abhijit –
yasmi̱n brahmā̱bhyaja̍ya̱tsarva̍me̱tat |
a̱muñca̍ lo̱kami̱damū̍ca̱ sarvam̎ |
tanno̱ nakṣa̍tramabhi̱jidvi̱jitya̍ |
śriya̍ṃ dadhā̱tvahṛ̍ṇīyamānam |
u̱bhau lo̱kau brahma̍ṇā̱ sañji̍te̱mau |
tanno̱ nakṣa̍tramabhi̱jidvica̍ṣṭām |
tasmi̍nva̱yaṃ pṛta̍nā̱ssañja̍yema |
tanno̍ de̱vāso̱ anu̍jānantu̱ kāmam̎ || 21 ||
śravaṇam –
śṛ̱ṇvanti̍ śro̱ṇāma̱mṛta̍sya go̱pām |
puṇyā̍masyā̱ upa̍śṛṇomi̱ vācam̎ |
ma̱hīṃ de̱vīṃ viṣṇu̍patnīmajū̱ryām |
pra̱tīcī̍ menāgṃ ha̱viṣā̍ yajāmaḥ |
tre̱dhā viṣṇu̍rurugā̱yo vica̍krame |
ma̱hīṃ diva̍ṃ pṛthi̱vīma̱ntari̍kṣam |
tacchro̱ṇaiti̱śrava̍ i̱cchamā̍nā |
puṇya̱gg̱ śloka̱ṃ yaja̍mānāya kṛṇva̱tī || 22 ||
dhaniṣṭha –
a̱ṣṭau de̱vā vasa̍vasso̱myāsa̍: |
cata̍sro de̱vīra̱jarā̱: śravi̍ṣṭhāḥ |
te ya̱jñaṃ pā̎ntu̱ raja̍saḥ pa̱rastā̎t |
sa̱ṃva̱thsa̱rīṇa̍ma̱mṛtagg̍ sva̱sti |
ya̱jñaṃ na̍: pāntu̱ vasa̍vaḥ pu̱rastā̎t |
da̱kṣi̱ṇa̱to̎bhiya̍ntu̱ śravi̍ṣṭhāḥ |
puṇya̱ṃ nakṣa̍trama̱bhi saṃvi̍śāma |
mā no̱ arā̍tira̱ghaśa̱g̱ṃsā’gann̍ || 23 ||
śatabhiṣak –
kṣa̱trasya̱ rājā̱ varu̍ṇo’dhirā̱jaḥ |
nakṣa̍trāṇāgṃ śa̱tabhi̍ṣa̱gvasi̍ṣṭhaḥ |
tau de̱vebhya̍: kṛṇuto dī̱rghamāyu̍: |
śa̱tagṃ sa̱hasrā̍ bheṣa̱jāni̍ dhattaḥ |
ya̱jñanno̱ rājā̱ varu̍ṇa̱ upa̍yātu |
tanno̱ viśve̍ a̱bhi samya̍ntu de̱vāḥ |
tanno̱ nakṣa̍tragṃ śa̱tabhi̍ṣagjuṣā̱ṇam |
dī̱rghamāyu̱: prati̍radbheṣa̱jāni̍ || 24 ||
pūrvābhādrā –
a̱ja eka̍pā̱duda̍gātpu̱rastā̎t |
viśvā̍ bhū̱tāni̍ prati̱ moda̍mānaḥ |
tasya̍ de̱vāḥ pra̍sa̱vaṃ ya̍nti̱ sarve̎ |
pro̱ṣṭha̱pa̱dāso̍ a̱mṛta̍sya go̱pāḥ |
vi̱bhrāja̍mānassamidhā̱ na u̱graḥ |
ā’ntari̍kṣamaruha̱daga̱ndyām |
tagṃ sūrya̍ṃ de̱vama̱jameka̍pādam |
pro̱ṣṭha̱pa̱dāso̱ anu̍yanti̱ sarve̎ || 25 ||
uttarābhādrā –
ahi̍rbu̱dhniya̱: pratha̍mā na eti |
śreṣṭho̍ de̱vānā̍mu̱ta mānu̍ṣāṇām |
taṃ brā̎hma̱ṇāsso̍ma̱pāsso̱myāsa̍: |
pro̱ṣṭha̱pa̱dāso̍ a̱bhira̍kṣanti̱ sarve̎ |
ca̱tvāra̱ eka̍ma̱bhi karma̍ de̱vāḥ |
pro̱ṣṭha̱pa̱dā sa̱ iti̱ yān vada̍nti |
te bu̱dhniya̍ṃ pari̱ṣadyagg̍ stu̱vanta̍: |
ahig̍ṃ rakṣanti̱ nama̍sopa̱sadya̍ || 26 ||
revatī –
pū̱ṣā re̱vatyanve̍ti̱ panthā̎m |
pu̱ṣṭi̱patī̍ paśu̱pā vāja̍bastyau |
i̱māni̍ ha̱vyā praya̍tā juṣā̱ṇā |
su̱gairno̱ yānai̱rupa̍yātāṃ ya̱jñam |
kṣu̱drān pa̱śūn ra̍kṣatu re̱vatī̍ naḥ |
gāvo̍ no̱ aśvā̱g̱ṃ anve̍tu pū̱ṣā |
anna̱g̱ṃ rakṣa̍ntau bahu̱dā virū̍pam |
vājag̍ṃ sanutā̱ṃ yaja̍mānāya ya̱jñam || 27 ||
aśvinī –
tada̱śvinā̍vaśva̱yujopa̍yātām |
śubha̱ṅgami̍ṣṭhau su̱yame̍bhi̱raśvai̎: |
svaṃ nakṣa̍tragṃ ha̱viṣā̱ yaja̍ntau |
madhvā̱sampṛ̍ktau̱ yaju̍ṣā̱ sama̍ktau |
yau de̱vānā̎ṃ bhi̱ṣajau̍ havyavā̱hau |
viśva̍sya dū̱tāva̱mṛta̍sya go̱pau |
tau nakṣa̱traṃ jujuṣā̱ṇopa̍yātām |
namo̱’śvibhyā̎ṃ kṛṇumo’śva̱yugbhyā̎m || 28 ||
bharaṇī –
apa̍ pā̱pmāna̱ṃ bhara̍ṇīrbharantu |
tadya̱mo rājā̱ bhaga̍vā̱ṉ vica̍ṣṭām |
lo̱kasya̱ rājā̍ maha̱to ma̱hān hi |
su̱gaṃ na̱: panthā̱mabha̍yaṃ kṛṇotu |
yasmi̱nnakṣa̍tre ya̱ma eti̱ rājā̎ |
yasmi̍nnenama̱bhyaṣi̍ñcanta de̱vāḥ |
tada̍sya ci̱tragṃ ha̱viṣā̍ yajāma |
apa̍ pā̱pmāna̱ṃ bhara̍ṇīrbharantu || 29 ||
kṛṣṇa caturdaśī –
ni̱veśa̍nī sa̱ṅgama̍nī̱ vasū̍nā̱ṃ viśvā̍ rū̱pāṇi̱ vasū̎nyāve̱śaya̍ntī |
sa̱ha̱sra̱po̱ṣagṃ su̱bhagā̱ rarā̍ṇā̱ sā na̱ āga̱ṉ varca̍sā saṃvidā̱nā || 30 ||
amāvāsya –
yatte̍ de̱vā ada̍dhurbhāga̱dheya̱mamā̍vāsye sa̱ṃvasa̍nto mahi̱tvā |
sā no̍ ya̱jñaṃ pi̍pṛhi viśvavāre ra̱yinno̍ dhehi subhage su̱vīram̎ |
oṃ śānti̱: śānti̱: śānti̍: ||
See more vēda sūktāni for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.