Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| kharasainyāvamardaḥ ||
avaṣṭabdhadhanuṁ rāmaṁ kruddhaṁ ca ripughātinam |
dadarśāśramamāgamya kharaḥ saha puraḥsaraiḥ || 1 ||
taṁ dr̥ṣṭvā saśaraṁ cāpamudyamya kharaniḥsvanam |
rāmasyābhimukhaṁ sūtaṁ cōdyatāmityacōdayat || 2 ||
sa kharasyājñayā sūtasturagān samacōdayat |
yatra rāmō mahābāhurēkō dhunvan sthitō dhanuḥ || 3 ||
taṁ tu niṣpatitaṁ dr̥ṣṭvā sarvē tē rajanīcarāḥ |
nardamānā mahānādaṁ sacivāḥ paryavārayan || 4 ||
sa tēṣāṁ yātudhānānāṁ madhyē rathagataḥ kharaḥ |
babhūva madhyē tārāṇāṁ lōhitāṅga ivōditaḥ || 5 ||
tataḥ śarasahasrēṇa rāmamapratimaujasam |
ardayitvā mahānādaṁ nanāda samarē kharaḥ || 6 ||
tatastaṁ bhīmadhanvānaṁ kruddhāḥ sarvē niśācarāḥ |
rāmaṁ nānāvidhaiḥ śastrairabhyavarṣanta durjayam || 7 ||
mudgaraiḥ paṭ-ṭiśaiḥ śūlaiḥ prāsaiḥ khaḍgaiḥ paraśvadhaiḥ |
rākṣasāḥ samarē rāmaṁ nijaghnū rōṣatatparāḥ || 8 ||
tē balāhakasaṅkāśā mahānādā mahaujasaḥ |
abhyadhāvanta kākutsthaṁ rathairvājibhirēva ca || 9 ||
gajaiḥ parvatakūṭābhai rāmaṁ yuddhē jighāṁsavaḥ |
tē rāmē śaravarṣāṇi vyasr̥janrakṣasāṁ gaṇāḥ || 10 ||
śailēndramiva dhārābhirvarṣamāṇāḥ balāhakāḥ |
sa taiḥ parivr̥tō ghōrai rāghavō rakṣasāṁ gaṇaiḥ || 11 ||
[* tithiṣviva mahādēvō vr̥taḥ pāriṣadāṁ gaṇaiḥ | *]
tāni muktāni śastrāṇi yātudhānaiḥ sa rāghavaḥ |
pratijagrāha viśikhairnadyōghāniva sāgaraḥ || 12 ||
sa taiḥ praharaṇairghōrairbhinnagātrō na vivyathē |
rāmaḥ pradīptairbahubhirvajrairiva mahācalaḥ || 13 ||
sa viddhaḥ kṣatajairdigdhaḥ sarvagātrēṣu rāghavaḥ |
babhūva rāmaḥ sandhyābhrairdivākara ivāvr̥taḥ || 14 ||
viṣēdurdēvagandharvāḥ siddhāśca paramarṣayaḥ |
ēkaṁ sahasrairbahubhistadā dr̥ṣṭvā samāvr̥tam || 15 ||
tatō rāmaḥ susaṅkruddhō maṇḍalīkr̥takārmukaḥ |
sasarja viśikhānbāṇān śataśō:’tha sahasraśaḥ || 16 ||
duravārān durviṣahān kāladaṇḍōpamānraṇē |
mumōca līlayā rāmaḥ kaṅkapatrānajihmagān || 17 ||
tē śarāḥ śatrusainyēṣu muktā rāmēṇa līlayā |
ādadū rakṣasāṁ prāṇān pāśāḥ kālakr̥tā iva || 18 ||
bhittvā rākṣasadēhāṁstāṁstē śarā rudhirāplutāḥ |
antarikṣagatā rējurdīptāgnisamatējasaḥ || 19 ||
asaṅkhyēyāstu rāmasya sāyakāścāpamaṇḍalāt |
viniṣpēturatīvōgrā rakṣaḥ prāṇāpahāriṇaḥ || 20 ||
[* tē rathō sāṅgadān bāhūn sahastābharaṇān bhujān | *]
dhanūṁṣi ca dhvajāgrāṇi varmāṇi ca śirāṁsi ca |
bahūn sahastābharaṇān ūrūn karikarōpamān || 21 ||
cicchēda rāmaḥ samarē śataśō:’tha sahasraśaḥ |
hayān kāñcanasannāhān rathayuktān sasārathīn || 22 ||
gajāṁśca sagajārōhān sahayān sādinastathā |
padātīn samarē hatvā hyanayadyamasādanam || 23 ||
tatō nālīkanārācaistīkṣṇāgraiśca vikarṇibhiḥ |
bhīmavārtasvaraṁ cakrurbhidyamānā niśācarāḥ || 24 ||
tatsainyaṁ niśitairbāṇairarditaṁ marmabhēdibhiḥ |
rāmēṇa na sukhaṁ lēbhē śuṣkaṁ vanamivāgninā || 25 ||
kēcidbhīmabalāḥ śūrāḥ śūlān khaḍgān paraśvadhān |
rāmasyābhimukhaṁ gatvā cikṣipuḥ paramāyudhān || 26 ||
tāni bāṇairmahābāhuḥ śastrāṇyāvārya rāghavaḥ |
jahāra samarē prāṇāṁścicchēda ca śirōdharān || 27 ||
tē chinnaśirasaḥ pētuśchinnavarmaśarāsanāḥ |
suparṇavātavikṣiptā jagatyāṁ pādapā yathā || 28 ||
avaśiṣṭāśca yē tatra viṣaṇṇāśca niśācarāḥ |
kharamēvābhyadhāvanta śaraṇārthaṁ śarārditāḥ || 29 ||
tān sarvān punarādāya samāśvāsya ca dūṣaṇaḥ |
abhyadhāvata kākutsthaṁ kruddhō rudramivāntakaḥ || 30 ||
nivr̥ttāstu punaḥ sarvē dūṣaṇāśrayanirbhayāḥ |
rāmamēvābhyadhāvanta sālatālaśilāyudhāḥ || 31 ||
śūlamudgarahastāśca cāpahastā mahābalāḥ |
sr̥jantaḥ śaravarṣāṇi śastravarṣāṇi samyugē || 32 ||
drumavarṣāṇi muñcantaḥ śilāvarṣāṇi rākṣasāḥ |
tadbabhūvādbhutaṁ yuddhaṁ tumulaṁ rōmaharṣaṇam || 33 ||
rāmasya ca mahāghōraṁ punastēṣāṁ ca rakṣasām |
tē samantādabhikruddhā rāghavaṁ punarabhyayuḥ || 34 ||
taiśca sarvā diśō dr̥ṣṭvā pradiśaśca samāvr̥tāḥ |
rākṣasairudyataprāsaiḥ śaravarṣābhivarṣibhiḥ || 35 ||
sa kr̥tvā bhairavaṁ nādamastraṁ paramabhāsvaram |
samyōjayata gāndharvaṁ rākṣasēṣu mahābalaḥ || 36 ||
tataḥ śarasahasrāṇi niryayuścāpamaṇḍalāt |
sarvā daśa diśō bāṇairāvāryanta samāgataiḥ || 37 ||
nādadānaṁ śarān ghōrānna muñcanta śilīmukhān |
vikarṣamāṇaṁ paśyanti rākṣasāstē śarārditāḥ || 38 ||
śarāndhakāramākāśamāvr̥ṇōtsadivākaram |
babhūvāvasthitō rāmaḥ pravamanniva tān śarān || 39 ||
yugapatpatamānaiśca yugapacca hatairbhruśam |
yugapatpatitaiścaiva vikīrṇā vasudhābhavat || 40 ||
nihatāḥ patitāḥ kṣīṇāśchinnā bhinnā vidāritāḥ |
tatra tatra sma dr̥śyantē rākṣasāstē sahasraśaḥ || 41 ||
sōṣṇīṣairuttamāṅgaiśca sāṅgadairbāhubhistathā |
ūrubhirjānubhiśchinnairnānārūpavibhūṣaṇaiḥ || 42 ||
hayaiśca dvipamukhyaiśca rathairbhinnairanēkaśaḥ |
cāmarairvyajanaiśchatrairdhvajairnānāvidhairapi || 43 ||
rāmasya bāṇābhihatairvicitraiḥ śūlapaṭ-ṭiśaiḥ |
khaḍgaiḥ khaṇḍīkr̥taiḥ prāsairvikīrṇaiśca paraśvadhaiḥ || 44 ||
cūrṇitābhiḥ śilābhiśca śaraiścitrairanēkaśaḥ |
vicchinnaiḥ samarē bhūmirvikīrṇā:’bhūdbhayaṅkarā || 45 ||
tān dr̥ṣṭvā nihatān saṅkhyē rākṣasān paramāturān |
na tatra sahituṁ śaktā rāmaṁ parapurañjayam || 46 ||
[* balāvaśēṣaṁ tu nirastamāhavē
kharādhikaṁ rākṣasadurbalaṁ balam |
jaghāna rāmaḥ sthiradharmapauruṣō
dhanurbalairaprativāraṇaiḥ śaraiḥ || *]
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē pañcaviṁśaḥ sargaḥ || 25 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.