Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| caturdaśarakṣōvadhaḥ ||
tataḥ śūrpaṇakhā ghōrā rāghavāśramamāgatā |
rakṣasāmācacakṣē tau bhrātarau saha sītayā || 1 ||
tē rāmaṁ parṇaśālāyāmupaviṣṭaṁ mahābalam |
dadr̥śuḥ sītayā sārdhaṁ vaidēhyā lakṣmaṇēna ca || 2 ||
tān dr̥ṣṭvā rāghavaḥ śrīmānāgatāṁ tāṁ ca rākṣasīm |
abravīdbhrātaraṁ rāmō lakṣmaṇaṁ dīptatējasam || 3 ||
muhūrtaṁ bhava saumitrē sītāyāḥ pratyanantaraḥ |
imānasyā vadhiṣyāmi padavīmāgatāniha || 4 ||
vākyamētattataḥ śrutvā rāmasya viditātmanaḥ |
tathēti lakṣmaṇō vākyaṁ rāmasya pratyapūjayat || 5 ||
rāghavō:’pi mahaccāpaṁ cāmīkaravibhūṣitam |
cakāra sajyaṁ dharmātmā tāni rakṣāṁsi cābravīt || 6 ||
putrau daśarathasyāvāṁ bhrātarau rāmalakṣmaṇau |
praviṣṭau sītayā sārdhaṁ duścaraṁ daṇḍakāvanam || 7 ||
phalamūlāśanau dāntau tāpasau dharmacāriṇau |
vasantau daṇḍakāraṇyē kimarthamupahiṁsatha || 8 ||
yuṣmānpāpātmakān hantuṁ viprakārān mahāhavē |
r̥ṣīṇāṁ tu niyōgēna prāptō:’haṁ saśarāyudhaḥ || 9 ||
tiṣṭhataivātra santuṣṭā nōpāvartitumarhatha |
yadi prāṇairihārthō vā nivartadhvaṁ niśācarāḥ || 10 ||
tasya tadvacanaṁ śrutvā rākṣasāstē caturdaśa |
ūcurvācaṁ susaṅkruddhā brahmaghnāḥ śūlapāṇayaḥ || 11 ||
saṁraktanayanā ghōrā rāmaṁ saṁraktalōcanam |
paruṣaṁ madhurābhāṣaṁ hr̥ṣṭā dr̥ṣṭaparākramam || 12 ||
krōdhamutpādya nō bhartuḥ kharasya sumahātmanaḥ |
tvamēva hāsyasē prāṇānadyāsmābhirhatō yudhi || 13 ||
kā hi tē śaktirēkasya bahūnāṁ raṇamūrdhani |
asmākamagrataḥ sthātuṁ kiṁ punaryōddhumāhavē || 14 ||
ēhi bāhuprayuktairnaḥ parighaiḥ śūlapaṭ-ṭiśaiḥ |
prāṇāṁstyakṣyasi vīryaṁ ca dhanuśca karapīḍitam || 15 ||
ityēvamuktvā saṅkruddhā rākṣasāstē caturdaśa |
udyatāyudhanistriṁśā rāmamēvābhidudruvuḥ || 16 ||
cikṣipustāni śūlāni rāghavaṁ prati durjayam |
tāni śūlāni kākutsthaḥ samastāni caturdaśa || 17 ||
tāvadbhirēva cicchēda śaraiḥ kāñcanabhūṣaṇaiḥ |
tataḥ paścānmahātējā nārācān sūryasannibhān || 18 ||
jagrāha paramakruddhaścaturdaśa śilāśitān |
gr̥hītvā dhanurāyamya lakṣyānuddiśya rākṣasān || 19 ||
mumōca rāghavō bāṇān vajrāniva śatakratuḥ |
rukmapuṅkhāśca viśikhā dīptā hēmavibhūṣitāḥ || 20 ||
tē bhittvā rakṣasāṁ vēgādvakṣāṁsi rudhirāplutāḥ |
viniṣpētustadā bhūmau nyamajjantāśanisvanāḥ || 21 ||
tē bhinnahr̥dayā bhūmau chinnamūlā iva drumāḥ |
nipētuḥ śōṇitārdrāṅgā vikr̥tā vigatāsavaḥ || 22 ||
tān dr̥ṣṭvā patitān bhūmau rākṣasī krōdhamūrchitā |
paritrastā punastatra vyasr̥jadbhairavasvanān || 23 ||
sā nadantī mahānādaṁ javācchūrpaṇakhā punaḥ |
upagamya kharaṁ sā tu kiñcitsaṁśuṣkaśōṇitā || 24 ||
papāta punarēvārtā saniryāsēva sallakī |
bhrātuḥ samīpē śōkārtā sasarja ninadaṁ mahuḥ |
sasvaraṁ mumōcē bāṣpaṁ viṣaṇṇavadanā tadā || 25 ||
nipātitān dr̥ṣya raṇē tu rākṣasān
pradhāvitā śūrpaṇakhā punastataḥ |
vadhaṁ ca tēṣāṁ nikhilēna rakṣasāṁ
śaśaṁsa sarvaṁ bhaginī kharasya sā || 26 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē viṁśaḥ sargaḥ || 20 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.