Brahma Suktam – brahma sūktam


oṃ brahma̍jajñā̱naṃ pra̍tha̱maṃ pu̱rastā̎t |
vi sī̍ma̱taḥ su̱ruco̍ ve̱na ā̍vaḥ |
sa bu̱dhniyā̍ upa̱mā a̍sya vi̱ṣṭhāḥ |
sa̱taśca̱ yoni̱-masa̍taśca̱ viva̍: |

pi̱tā vi̱rājā̍mṛṣa̱bho ra̍yī̱ṇām |
a̱ntari̍kṣaṃ vi̱śvarū̍pa̱ āvi̍veśa |
tama̱rkair-a̱bhya̍rcanti va̱thsam |
brahma̱ santa̱ṃ brahma̍ṇā va̱rdhaya̍ntaḥ ||

brahma̍ de̱vāna̍janayat |
brahma̱ viśva̍mi̱daṃ jaga̍t |
brahma̍ṇaḥ kṣa̱traṃ nirmi̍tam |
brahma̍ brāhma̱ṇa ā̱tmanā̎ ||

a̱ntara̍sminni̱me lo̱kāḥ |
a̱ntarviśva̍mi̱daṃ jaga̍t |
brahmai̱va bhū̱tānā̱ṃ jyeṣṭham̎ |
tena̱ ko̎rhati̱ spardhi̍tum ||

brahma̍n de̱vāstraya̍strigṃśat |
brahma̍nnindra prajāpa̱ti |
brahma̍n ha̱ viśvā̍ bhū̱tāni̍ |
nā̱vīvā̱ntaḥ sa̱māhi̍tā ||

cata̍sra̱ āśā̱: praca̍ran-tva̱gnaya̍: |
i̱maṃ no̍ ya̱jñaṃ na̍yatu prajā̱nann |
ghṛ̱taṃ pinva̍nna̱jarag̍ṃ su̱vīram̎ |
brahma̍ sa̱mid-bha̍va̱tyāhu̍tīnām ||


See more vēda sūktāni for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed