Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
sudarśana mahājvāla prasīda jagataḥ patē |
tējōrāśē prasīda tvaṁ kōṭisūryāmitaprabha || 1 ||
ajñānatimiradhvaṁsin prasīda paramādbhuta |
sudarśana namastē:’stu dēvānāṁ tvaṁ sudarśana || 2 ||
asurāṇāṁ sudurdarśa piśācānāṁ bhayaṅkara |
bhañjakāya namastē:’stu sarvēṣāmapi tējasām || 3 ||
śāntānāmapi śāntāya ghōrāya ca durātmanām |
cakrāya cakrarūpāya paracakrāya māyinē || 4 ||
hatayē hētirūpāya hētīnāṁ patayē namaḥ |
kālāya kālarūpāya kālacakrāya tē namaḥ || 5 ||
ugrāya cōgrarūpāya kruddhōlkāya namō namaḥ |
sahasrārāya śūrāya sahasrākṣāya tē namaḥ || 6 ||
sahasrākṣādi pūjyāya sahasrāraśirasē namaḥ |
jyōtirmaṇḍalarūpāya jagattritaya dhāriṇē || 7 ||
trinētrāya trayī dhāmnē namastē:’stu trirūpiṇē |
tvaṁ yajñastvaṁ vaṣaṭkāraḥ tvaṁ brahmā tvaṁ prajāpatiḥ || 8 ||
tvamēva vahnistvaṁ sūryaḥ tvaṁ vāyustvaṁ viśāṁ patiḥ |
ādimadhyāntaśūnyāya nābhicakrāya tē namaḥ || 9 ||
jñānavijñānarūpāya dhyāna dhyēyasvarūpiṇē |
cidānandasvarūpāya prakr̥tēḥ pr̥thagātmanē || 10 ||
carācarāṇāṁ bhūtānāṁ sr̥ṣṭisthityantakāriṇē |
sarvēṣāmapi bhūtānāṁ tvamēva paramāgatiḥ || 11 ||
tvayaiva sarvaṁ sarvēśa bhāsatē sakalaṁ jagat |
tvadīyēna prasādēna bhāskarō:’smi sudarśana || 12 ||
tvattējasāṁ prabhāvēna mama tējō hataṁ prabhō |
bhūyaḥ saṁhara tējastvaṁ aviṣahyaṁ surāsuraiḥ || 13 ||
tvatprasādādahaṁ bhūyaḥ bhaviṣyāmi prabhānvitaḥ |
kṣamasva tē namastē:’stu aparādhaṁ kr̥taṁ mayā |
bhaktavatsala sarvēśa praṇamāmi punaḥ punaḥ || 14 ||
iti stutō bhānumatā sudarśanaḥ
hataprabhēṇādbhuta dhāma vaibhavaḥ |
śaśāma dhāmnātiśayēna dhāmnāṁ
sahasrabhānau kr̥payā prasannaḥ || 15 ||
iti bhaviṣyōttarapurāṇē kumbhakōṇamāhātmyē sūrya kr̥ta śrī sudarśana stōtram |
See more śrī viṣṇu stōtrāṇi for chanting.
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.