Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrutīnāmuttaraṁ bhāgaṁ vēgavatyāśca dakṣiṇam |
kāmādadhivasan jīyāt kaścidadbhuta kēsarī || 1 ||
tapanēndvagninayanaḥ tāpānapacinōtu naḥ |
tāpanīyarahasyānāṁ sāraḥ kāmāsikā hariḥ || 2 ||
ākaṇṭhamādipuruṣaṁ
kaṇṭhīravamupari kuṇṭhitārātim |
vēgōpakaṇṭhasaṅgāt
vimuktavaikuṇṭhabahumatimupāsē || 3 ||
bandhumakhilasya jantōḥ
bandhuraparyaṅkabandharamaṇīyam |
viṣamavilōcanamīḍē
vēgavatīpulinakēlinarasiṁham || 4 ||
svasthānēṣu marudgaṇān niyamayan svādhīnasarvēndriyaḥ
paryaṅkasthiradhāraṇā prakaṭitapratyaṅmukhāvasthitiḥ |
prāyēṇa praṇipēduṣaḥ prabhurasau yōgaṁ nijaṁ śikṣayan
kāmānātanutādaśēṣajagatāṁ kāmāsikā kēsarī || 5 ||
vikasvaranakhasvarukṣatahiraṇyavakṣaḥsthalī-
-nirargalavinirgaladrudhirasindhusandhyāyitāḥ |
avantu madanāsikāmanujapañcavaktrasya māṁ
ahamprathamikāmithaḥ prakaṭitāhavā bāhavaḥ || 6 ||
saṭāpaṭalabhīṣaṇē sarabhasāṭ-ṭahāsōdbhaṭē
sphurat krudhiparisphuṭa bhrukuṭikē:’pi vaktrē kr̥tē |
kr̥pākapaṭakēsarin danujaḍimbhadattastanā
sarōjasadr̥śā dr̥śā vyativiṣajya tē vyajyatē || 7 ||
tvayi rakṣati rakṣakaiḥ kimanyai-
-stvayi cārakṣati rakṣakaiḥ kimanyaiḥ |
iti niścitadhīḥ śrayāmi nityaṁ
nr̥harē vēgavatītaṭāśrayaṁ tvām || 8 ||
itthaṁ stutaḥ sakr̥dihāṣṭabhirēṣa padyaiḥ
śrīvēṅkaṭēśaracitaistridaśēndravandyaḥ |
durdāntaghōraduritadviradēndrabhēdī
kāmāsikānaraharirvitanōtu kāmān || 9 ||
iti śrīvēdāntadēśikakr̥taṁ kāmāsikāṣṭakam |
See more śrī nr̥siṁha stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.