Sri Narasimha Samstuti – śrī nr̥siṁha saṁstutiḥ


bhairavāḍambaraṁ bāhudaṁṣṭrāyudhaṁ
caṇḍakōpaṁ mahājvālamēkaṁ prabhum |
śaṅkhacakrābjahastaṁ smarātsundaraṁ
hyugramatyuṣṇakāntiṁ bhajē:’haṁ muhuḥ || 1 ||

divyasiṁhaṁ mahābāhuśauryānvitaṁ
raktanētraṁ mahādēvamāśāmbaram |
raudramavyaktarūpaṁ ca daityāmbaraṁ
vīramādityabhāsaṁ bhajē:’haṁ muhuḥ || 2 ||

mandahāsaṁ mahēndrēndramādistutaṁ
harṣadaṁ śmaśruvantaṁ sthirajñaptikam |
viśvapālairvivandyaṁ varēṇyāgrajaṁ
nāśitāśēṣaduḥkhaṁ bhajē:’haṁ muhuḥ || 3 ||

savyajūṭaṁ surēśaṁ vanēśāyinaṁ
ghōramarkapratāpaṁ mahābhadrakam |
durnirīkṣyaṁ sahasrākṣamugraprabhaṁ
tējasā sañjvalantaṁ bhajē:’haṁ muhuḥ || 4 ||

siṁhavaktraṁ śarīrēṇa lōkākr̥tiṁ
vāraṇaṁ pīḍanānāṁ samēṣāṁ gurum |
tāraṇaṁ lōkasindhōrnarāṇāṁ paraṁ
mukhyamasvapnakānāṁ bhajē:’haṁ muhuḥ || 5 ||

pāvanaṁ puṇyamūrtiṁ susēvyaṁ hariṁ
sarvavijñaṁ bhavantaṁ mahāvakṣasam |
yōginandaṁ ca dhīraṁ paraṁ vikramaṁ
dēvadēvaṁ nr̥siṁhaṁ bhajē:’haṁ muhuḥ || 6 ||

sarvamantraikarūpaṁ surēśaṁ śubhaṁ
siddhidaṁ śāśvataṁ sattrilōkēśvaram |
vajrahastēruhaṁ viśvanirmāpakaṁ
bhīṣaṇaṁ bhūmipālaṁ bhajē:’haṁ muhuḥ || 7 ||

sarvakāruṇyamūrtiṁ śaraṇyaṁ suraṁ
divyatējaḥsamānaprabhaṁ daivatam |
sthūlakāyaṁ mahāvīramaiśvaryadaṁ
bhadramādyantavāsaṁ bhajē:’haṁ muhuḥ || 8 ||

bhaktavātsalyapūrṇaṁ ca saṅkarṣaṇaṁ
sarvakāmēśvaraṁ sādhucittasthitam |
lōkapūjyaṁ sthiraṁ cācyutaṁ cōttamaṁ
mr̥tyumr̥tyuṁ viśālaṁ bhajē:’haṁ muhuḥ || 9 ||

bhaktipūrṇāṁ kr̥pākāraṇāṁ saṁstutiṁ
nityamēkaikavāraṁ paṭhan sajjanaḥ |
sarvadā:’:’pnōti siddhiṁ nr̥siṁhāt kr̥pāṁ
dīrghamāyuṣyamārōgyamapyuttamam || 10 ||

iti śrī nr̥siṁha saṁstutiḥ |


See more śrī nr̥siṁha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed