Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
brahmōvāca |
cakrāmbhōjē samāsīnaṁ cakrādyāyudhadhāriṇam |
cakrarūpaṁ mahāviṣṇuṁ cakramantrēṇa cintayēt || 1 ||
sarvāvayavasampūrṇaṁ bhayasyāpi bhayaṅkaram |
ugraṁ trinētraṁ kēśāgniṁ jvālāmālāsamākulam || 2 ||
apramēyamanirdēśyaṁ brahmāṇḍavyāptavigraham |
aṣṭāyudhaparīvāraṁ aṣṭāpadasamadyutim || 3 ||
aṣṭāracakramatyugraṁ saṁvartāgnisamaprabham |
dakṣiṇairbāhubhiścakramusalāṅkuśapatriṇaḥ || 4 ||
dadhānaṁ vāmataḥ śaṅkhacāpapāśagadādharam |
raktāmbaradharaṁ dēvaṁ raktamālyōpaśōbhitam || 5 ||
raktacandanaliptāṅgaṁ raktavarṇamivāmbudam |
śrīvatsakaustubhōraskaṁ dīptakuṇḍaladhāriṇam || 6 ||
hārakēyūrakaṭakaśr̥ṅkhalādyairalaṅkr̥tam |
duṣṭanigrahakartāraṁ śiṣṭānugrahakāriṇam || 7 ||
ēvaṁ saudarśanaṁ nityaṁ puruṣaṁ hr̥di bhāvayēt |
saulabhyacūḍāmaṇyākhyaṁ mayā bhaktyā samīritam || 8 ||
cūḍāyuktaṁ trisandhyāyāṁ yaḥ paṭhēt stōtramuttamam |
bhayaṁ ca na bhavēttasya duritaṁ ca kadācana || 9 ||
jalē vā:’pi sthalē vā:’pi cōraduḥkhamahāpadi |
saṅgrāmē rājasaṁmardē śatrubhiḥ paripīḍitē || 10 ||
bandhanē nigalē vā:’pi saṅkaṭē:’pi mahābhayē |
yaḥ paṭhēt parayā bhaktyā stōtramētajjitēndriyaḥ |
sarvatra ca sukhī bhūtvā sarvān kāmānavāpnuyāt || 11 ||
iti śrī saulabhyacūḍāmaṇi stōtram |
See more śrī viṣṇu stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.