Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
vaiśampāyana uvāca |
āryāstavaṁ pravakṣyāmi yathōktamr̥ṣibhiḥ purā |
nārāyaṇīṁ namasyāmi dēvīṁ tribhuvanēśvarīm || 1 ||
tvaṁ hi siddhirdhr̥tiḥ kīrtiḥ śrīrvidyā sannatirmatiḥ |
sandhyā rātriḥ prabhā nidrā kālarātristathaiva ca || 2 ||
āryā kātyāyanī dēvī kauśikī brahmacāriṇī |
jananī siddhasēnasya ugracārī mahābalā || 3 ||
jayā ca vijayā caiva puṣṭistuṣṭiḥ kṣamā dayā |
jyēṣṭhā yamasya bhaginī nīlakauśēyavāsinī || 4 ||
bahurūpā virūpā ca anēkavidhicāriṇī |
virūpākṣī viśālākṣī bhaktānāṁ parirakṣiṇī || 5 ||
parvatāgrēṣu ghōrēṣu nadīṣu ca guhāsu ca |
vāsastē ca mahādēvi vanēṣūpavanēṣu ca || 6 ||
śabarairbarbaraiścaiva pulindaiśca supūjitā |
mayūrapicchadhvajinī lōkān kramasi sarvaśaḥ || 7 ||
kukuṭaiśchāgalairmēṣaiḥ siṁhairvyāghraiḥ samākulā |
ghaṇṭāninādabahulā vindhyavāsinyabhiśrutā || 8 ||
triśūlī paṭ-ṭiśadharā sūryacandrapatākinī |
navamī kr̥ṣṇapakṣasya śuklasyaikādaśī tathā || 9 ||
bhaginī baladēvasya rajanī kalahapriyā |
āvāsaḥ sarvabhūtānāṁ niṣṭhā ca paramā gatiḥ || 10 ||
nandagōpasutā caiva dēvānāṁ vijayāvahā |
cīravāsāḥ suvāsāśca raudrī sandhyācarī niśā || 11 ||
prakīrṇakēśī mr̥tyuśca surāmāṁsabalipriyā |
lakṣmīralakṣmīrūpēṇa dānavānāṁ vadhāya ca || 12 ||
sāvitrī cāpi dēvānāṁ mātā mantragaṇasya ca |
kanyānāṁ brahmacaryā tvaṁ saubhāgyaṁ pramadāsu ca || 13 ||
antarvēdī ca yajñānāmr̥tvijāṁ caiva dakṣiṇā |
karṣakāṇāṁ ca sītēti bhūtānāṁ dharaṇīti ca || 14 ||
siddhiḥ sāmyātrikāṇāṁ tu vēlā tvaṁ sāgarasya ca || |
yakṣāṇāṁ prathamā yakṣī nāgānāṁ surasēti ca || 15 ||
brahmavādinyathō dīkṣā śōbhā ca paramā tathā |
jyōtiṣāṁ tvaṁ prabhā dēvi nakṣatrāṇāṁ ca rōhiṇī || 16 ||
rājadvārēṣu tīrthēṣu nadīnāṁ saṅgamēṣu ca |
pūrṇā ca pūrṇimā candrē kr̥ttivāsā iti smr̥tā || 17 ||
sarasvatī ca vālmīkē smr̥tirdvaipāyanē tathā |
r̥ṣīṇāṁ dharmabuddhistu dēvānāṁ mānasī tathā || 18 ||
surā dēvī tu bhūtēṣu stūyasē tvaṁ svakarmabhiḥ |
indrasya cārudr̥ṣṭistvaṁ sahasranayanēti ca || 19 ||
tāpasānāṁ ca dēvī tvamaraṇī cāgnihōtriṇām |
kṣudhā ca sarvabhūtānāṁ tr̥ptistvaṁ daivatēṣu ca || 20 ||
svāhā tr̥ptirdhr̥tirmēdhā vasūnāṁ tvaṁ vasūmatī |
āśā tvaṁ mānuṣāṇāṁ ca puṣṭiśca kr̥takarmaṇām || 21 ||
diśaśca vidiśaścaiva tathā hyagniśikhā prabhā |
śakunī pūtanā tvaṁ ca rēvatī ca sudāruṇā || 22 ||
nidrāpi sarvabhūtānāṁ mōhinī kṣatriyā tathā |
vidyānāṁ brahmavidyā tvamōṅkārō:’tha vaṣaṭ tathā || 23 ||
nārīṇāṁ pārvatīṁ ca tvāṁ paurāṇīmr̥ṣayō viduḥ |
arundhatī ca sādhvīnāṁ prajāpativacō yathā || 24 ||
paryāyanāmabhirdivyairindrāṇī cēti viśrutā |
tvayā vyāptamidaṁ sarvaṁ jagat sthāvarajaṅgamam || 25 ||
saṅgrāmēṣu ca sarvēṣu agniprajvalitēṣu ca |
nadītīrēṣu caurēṣu kāntārēṣu bhayēṣu ca || 26 ||
pravāsē rājabandhē ca śatrūṇāṁ ca pramardanē |
prayāṇādyēṣu sarvēṣu tvaṁ hi rakṣā na saṁśayaḥ || 27 ||
tvayi mē hadayaṁ dēvi tvayi cittaṁ manastvayi |
rakṣa māṁ sarvapāpēbhyaḥ prasādaṁ kartumarhasi || 28 ||
imaṁ yaḥ sustavaṁ divyamiti vyāsaprakalpitam |
yaḥ paṭhēt prātarutthāya śuciḥ prayatamānasaḥ || 29 ||
tribhirmāsaiḥ kāṅkṣitaṁ ca phalaṁ vai samprayacchasi |
ṣaḍbhirmāsairvariṣṭhaṁ tu varamēkaṁ prayacchasi || 30 ||
arcitā tu tribhirmāsairdivyaṁ cakṣuḥ prayacchasi |
saṁvatsarēṇa siddhiṁ tu yathākāmaṁ prayacchasi || 31 ||
satyaṁ brahma ca divyaṁ ca dvaipāyanavacō yathā |
nr̥ṇāṁ bandhaṁ vadhaṁ ghōraṁ putranāśaṁ dhanakṣayam || 32 ||
vyādhimr̥tyubhayaṁ caiva pūjitā śamayiṣyasi |
bhaviṣyasi mahābhāgē varadā kāmarūpiṇī || 33 ||
mōhayitvā ca taṁ kaṁsamēkā tvaṁ bhōkṣyasē jagat |
ahamapyātmanō vr̥ttiṁ vidhāsyē gōṣu gōpavat || 34 ||
svavr̥ddhyarthamahaṁ caiva kariṣyē kaṁsagōpatām |
ēvaṁ tāṁ sa samādiśya gatōntardhānamīśvaraḥ || 35 ||
sā cāpi taṁ namaskr̥tya tathāstviti ca niścitā |
yaścaitatpaṭhatē stōtraṁ śr̥ṇuyādvāpyabhīkṣṇaśaḥ |
sarvārthasiddhiṁ labhatē narō nāstyatra saṁśayaḥ || 36 ||
iti śrīmahābhāratē khilabhāgē harivaṁśē viṣṇuparvaṇi tr̥tīyō:’dhyāyē āryā stavam ||
See more śrī durgā stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.