Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
dhyāyēnnityaṁ mahēśaṁ rajatagirinibhaṁ cārucandrāvataṁsaṁ
ratnākalpōjjvalāṅgaṁ paraśumr̥gavarābhītihastaṁ prasannam |
padmāsīnaṁ samantāt stutamamaragaṇairvyāghrakr̥ttiṁ vasānaṁ
viśvādyaṁ viśvabījaṁ nikhilabhayaharaṁ pañcavaktraṁ trinētram ||
paśupatiṁ dyupatiṁ dharaṇīpatiṁ
bhujagalōkapatiṁ ca satīpatim |
praṇata bhaktajanārtiharaṁ paraṁ
bhajata rē manujā girijāpatim || 1 ||
na janakō jananī na ca sōdarō
na tanayō na ca bhūribalaṁ kulam |
avati kō:’pi na kālavaśaṁ gataṁ
bhajata rē manujā girijāpatim || 2 ||
murajaḍiṇḍimavādyavilakṣaṇaṁ
madhurapañcamanādaviśāradam |
pramathabhūtagaṇairapi sēvitaṁ
bhajata rē manujā girijāpatim || 3 ||
śaraṇadaṁ sukhadaṁ śaraṇānvitaṁ
śiva śivēti śivēti nataṁ nr̥ṇām |
abhayadaṁ karuṇāvaruṇālayaṁ
bhajata rē manujā girijāpatim || 4 ||
naraśirōracitaṁ maṇikuṇḍalaṁ
bhujagahāramudaṁ vr̥ṣabhadhvajam |
citirajōdhavalīkr̥tavigrahaṁ
bhajata rē manujā girijāpatim || 5 ||
makhavināśakaraṁ śaśiśēkharaṁ
satatamadhvarabhāji phalapradam |
pralayadagdhasurāsuramānavaṁ
bhajata rē manujā girijāpatim || 6 ||
madamapāsya ciraṁ hr̥di saṁsthitaṁ
maraṇajanmajarābhayapīḍitam |
jagadudīkṣya samīpabhayākulaṁ
bhajata rē manujā girijāpatim || 7 ||
harivirañcisurādhipapūjitaṁ
yamajanēśadhanēśanamaskr̥tam |
trinayanaṁ bhūvanatritayādhipaṁ
bhajata rē manujā girijāpatim || 8 ||
paśupatēridamaṣṭakamadbhutaṁ
viracitaṁ pr̥thivīpatisūriṇā |
paṭhati saṁśr̥ṇutē manujaḥ sadā
śivapurīṁ vasatē labhatē mudam || 9 ||
iti śrīpr̥thivīpatisūriviracitaṁ śrīpaśupatyaṣṭakam |
See more śrī śiva stotras for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.