Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrīśaṅkara uvāca |
athātaḥ sampravakṣyāmi lakṣmīstōtramanuttamam |
paṭhanācchravaṇādyasya narō mōkṣamavāpnuyāt || 1 ||
guhyādguhyataraṁ puṇyaṁ sarvadēvanamaskr̥tam |
sarvamantramayaṁ sākṣācchr̥ṇu parvatanandini || 2 ||
anantarūpiṇī lakṣmīrapāraguṇasāgarī |
aṇimādisiddhidātrī śirasā praṇamāmyaham || 3 ||
āpaduddhāriṇī tvaṁ hi ādyā śaktiḥ śubhā parā |
ādyā ānandadātrī ca śirasā praṇamāmyaham || 4 ||
indumukhī iṣṭadātrī iṣṭamantrasvarūpiṇī |
icchāmayī jaganmātaḥ śirasā praṇamāmyaham || 5 ||
umā umāpatēstvantu hyutkaṇṭhākulanāśinī |
urvīśvarī jaganmātarlakṣmi dēvi namō:’stu tē || 6 ||
airāvatapatipūjyā aiśvaryāṇāṁ pradāyinī |
audāryaguṇasampannā lakṣmi dēvi namō:’stu tē || 7 ||
kr̥ṣṇavakṣaḥsthitā dēvi kalikalmaṣanāśinī |
kr̥ṣṇacittaharā kartrī śirasā praṇamāmyaham || 8 ||
kandarpadamanā dēvi kalyāṇī kamalānanā |
karuṇārṇavasampūrṇā śirasā praṇamāmyaham || 9 ||
khañjanākṣī khaganāsā dēvi khēdavināśinī |
khañjarīṭagatiścaiva śirasā praṇamāmyaham || 10 ||
gōvindavallabhā dēvī gandharvakulapāvanī |
gōlōkavāsinī mātaḥ śirasā praṇamāmyaham || 11 ||
jñānadā guṇadā dēvi guṇādhyakṣā guṇākarī |
gandhapuṣpadharā mātaḥ śirasā praṇamāmyaham || 12 ||
ghanaśyāmapriyā dēvi ghōrasaṁsāratāriṇī |
ghōrapāpaharā caiva śirasā praṇamāmyaham || 13 ||
caturvēdamayī cintyā cittacaitanyadāyinī |
caturānanapūjyā ca śirasā praṇamāmyaham || 14 ||
caitanyarūpiṇī dēvi candrakōṭisamaprabhā |
candrārkanakharajyōtirlakṣmi dēvi namāmyaham || 15 ||
capalā caturādhyakṣī caramē gatidāyinī |
carācarēśvarī lakṣmi śirasā praṇamāmyaham || 16 ||
chatracāmarayuktā ca chalacāturyanāśinī |
chidraughahāriṇī mātaḥ śirasā praṇamāmyaham || 17 ||
jaganmātā jagatkartrī jagadādhārarūpiṇī |
jayapradā jānakī ca śirasā praṇamāmyaham || 18 ||
jānakīśapriyā tvaṁ hi janakōtsavadāyinī |
jīvātmanāṁ ca tvaṁ mātaḥ śirasā praṇamāmyaham || 19 ||
jhiñjīravasvanā dēvi jhañjhāvātanivāriṇī |
jharjharapriyavādyā ca śirasā praṇamāmyaham || 20 ||
ṭaṅkakadāyinī tvaṁ hi tvaṁ ca ṭhakkārarūpiṇī | [arthapradāyinīṁ]
ḍhakkādivādyapraṇayā ḍamphavādyavinōdinī |
ḍamarupraṇayā mātaḥ śirasā praṇamāmyaham || 21 ||
taptakāñcanavarṇābhā trailōkyalōkatāriṇī |
trilōkajananī lakṣmi śirasā praṇamāmyaham || 22 ||
trailōkyasundarī tvaṁ hi tāpatrayanivāriṇī |
triguṇadhāriṇī mātaḥ śirasā praṇamāmyaham || 23 ||
trailōkyamaṅgalā tvaṁ hi tīrthamūlapadadvayā |
trikālajñā trāṇakartrī śirasā praṇamāmyaham || 24 ||
durgatināśinī tvaṁ hi dāridryāpadvināśinī |
dvārakāvāsinī mātaḥ śirasā praṇamāmyaham || 25 ||
dēvatānāṁ durārādhyā duḥkhaśōkavināśinī |
divyābharaṇabhūṣāṅgī śirasā praṇamāmyaham || 26 ||
dāmōdarapriyā tvaṁ hi divyayōgapradarśinī |
dayāmayī dayādhyakṣī śirasā praṇamāmyaham || 27 ||
dhyānātītā dharādhyakṣā dhanadhānyapradāyinī |
dharmadā dhairyadā mātaḥ śirasā praṇamāmyaham || 28 ||
navagōrōcanā gaurī nandanandanagēhinī |
navayauvanacārvaṅgī śirasā praṇamāmyaham || 29 ||
nānāratnādibhūṣāḍhyā nānāratnapradāyinī |
nitambinī nalinākṣī lakṣmi dēvi namō:’stu tē || 30 ||
nidhuvanaprēmānandā nirāśrayagatipradā |
nirvikārā nityarūpā lakṣmi dēvi namō:’stu tē || 31 ||
pūrṇānandamayī tvaṁ hi pūrṇabrahmasanātanī |
parāśaktiḥ parābhaktirlakṣmi dēvi namō:’stu tē || 32 ||
pūrṇacandramukhī tvaṁ hi parānandapradāyinī |
paramārthapradā lakṣmi śirasā praṇamāmyaham || 33 ||
puṇḍarīkākṣiṇī tvaṁ hi puṇḍarīkākṣagēhinī |
padmarāgadharā tvaṁ hi śirasā praṇamāmyaham || 34 ||
padmā padmāsanā tvaṁ hi padmamālāvidhāriṇī |
praṇavarūpiṇī mātaḥ śirasā praṇamāmyaham || 35 ||
phullēnduvadanā tvaṁ hi phaṇivēṇi vimōhinī |
phaṇiśāyipriyā mātaḥ śirasā praṇamāmyaham || 36 ||
viśvakartrī viśvabhartrī viśvatrātrī viśvēśvarī |
viśvārādhyā viśvabāhyā lakṣmi dēvi namō:’stu tē || 37 ||
viṣṇupriyā viṣṇuśaktirbījamantrasvarūpiṇī |
varadā vākyasiddhā ca śirasā praṇamāmyaham || 38 ||
vēṇuvādyapriyā tvaṁ hi vaṁśīvādyavinōdinī |
vidyudgaurī mahādēvi lakṣmi dēvi namō:’stu tē || 39 ||
bhuktimuktipradā tvaṁ hi bhaktānugrahakāriṇī |
bhavārṇavatrāṇakartrī lakṣmi dēvi namō:’stu tē || 40 ||
bhaktapriyā bhāgīrathī bhaktamaṅgaladāyinī |
bhayadā:’bhayadātrī ca lakṣmi dēvi namō:’stu tē || 41 ||
manō:’bhīṣṭapradā tvaṁ hi mahāmōhavināśinī |
mōkṣadā mānadātrī ca lakṣmi dēvi namō:’stu tē || 42 ||
mahādhanyā mahāmānyā mādhavamanamōhinī |
mukharāprāṇahantrī ca lakṣmi dēvi namō:’stu tē || 43 ||
yauvanapūrṇasaundaryā yōgamāyā yōgēśvarī |
yugmaśrīphalavr̥kṣā ca lakṣmi dēvi namō:’stu tē || 44 ||
yugmāṅgadavibhūṣāḍhyā yuvatīnāṁ śirōmaṇiḥ |
yaśōdāsutapatnī ca lakṣmi dēvi namō:’stu tē || 45 ||
rūpayauvanasampannā ratnālaṅkāradhāriṇī |
rākēndukōṭisaundaryā lakṣmi dēvi namō:’stu tē || 46 ||
ramā rāmā rāmapatnī rājarājēśvarī tathā |
rājyadā rājyahantrī ca lakṣmi dēvi namō:’stu tē || 47 ||
līlālāvaṇyasampannā lōkānugrahakāriṇī |
lalanā prītidātrī ca lakṣmi dēvi namō:’stu tē || 48 ||
vidyādharī tathā vidyā vasudā tvaṁ hi vanditā |
vindhyācalavāsinī ca lakṣmi dēvi namō:’stu tē || 49 ||
śubhrakāñcanagaurāṅgī śaṅkhakaṅkaṇadhāriṇī |
śubhadā śīlasampannā lakṣmi dēvi namō:’stu tē || 50 ||
ṣaṭcakrabhēdinī tvaṁ hi ṣaḍaiśvaryapradāyinī |
ṣōḍaśī vayasā tvaṁ hi lakṣmi dēvi namō:’stu tē || 51 ||
sadānandamayī tvaṁ hi sarvasampattidāyinī |
saṁsāratāriṇī dēvi śirasā praṇamāmyaham || 52 ||
sukēśī sukhadā dēvi sundarī sumanōramā |
surēśvarī siddhidātrī śirasā praṇamāmyaham || 53 ||
sarvasaṅkaṭahantrī tvaṁ satyasattvaguṇānvitā |
sītāpatipriyā dēvi śirasā praṇamāmyaham || 54 ||
hēmāṅginī hāsyamukhī haricittavimōhinī |
haripādapriyā dēvi śirasā praṇamāmyaham || 55 ||
kṣēmaṅkarī kṣamādātrī kṣaumavāsavidhāriṇī |
kṣīṇamadhyā ca kṣētrāṅgī lakṣmi dēvi namō:’stu tē || 56 ||
śrīśaṅkara uvāca |
akārādi kṣakārāntaṁ lakṣmīdēvyāḥ stavaṁ śubham |
paṭhitavyaṁ prayatnēna trisandhyaṁ ca dinē dinē || 57 ||
pūjanīyā prayatnēna kamalā karuṇāmayī |
vāñchākalpalatā sākṣādbhuktimuktipradāyinī || 58 ||
idaṁ stōtraṁ paṭhēdyastu śr̥ṇuyācchrāvayēdapi |
iṣṭasiddhirbhavēttasya satyaṁ satyaṁ hi pārvati || 59 ||
idaṁ stōtraṁ mahāpuṇyaṁ yaḥ paṭhēdbhaktisamyutaḥ |
taṁ ca dr̥ṣṭvā bhavēnmūkō vādī satyaṁ na saṁśayaḥ || 60 ||
śr̥ṇuyācchrāvayēdyastu paṭhēdvā pāṭhayēdapi |
rājānō vaśamāyānti taṁ dr̥ṣṭvā girinandini || 61 ||
taṁ dr̥ṣṭvā duṣṭasaṅghāśca palāyantē diśō daśa |
bhūtaprētagrahā yakṣā rākṣasāḥ pannagādayaḥ |
vidravanti bhayārtā vai stōtrasyāpi ca kīrtanāt || 62 ||
surāśca asurāścaiva gandharvāḥ kinnarādayaḥ |
praṇamanti sadā bhaktyā taṁ dr̥ṣṭvā pāṭhakaṁ mudā || 63 ||
dhanārthī labhatē cārthaṁ putrārthī ca sutaṁ labhēt |
rājyārthī labhatē rājyaṁ stavarājasya kīrtanāt || 64 ||
brahmahatyā surāpānaṁ stēyaṁ gurvaṅganāgamaḥ |
mahāpāpōpapāpaṁ ca taranti stavakīrtanāt || 65 ||
gadyapadyamayī vāṇī mukhāttasya prajāyatē |
aṣṭasiddhimavāpnōti lakṣmīstōtrasya kīrtanāt || 66 ||
vandhyā cāpi labhēt putraṁ garbhiṇī prasavētsutam |
paṭhanāt smaraṇāt satyaṁ vacmi tē girinandini || 67 ||
bhūrjapatrē samālikhya rōcanākuṅkumēna tu |
bhaktyā sampūjayēdyastu gandhapuṣpākṣataistathā || 68 ||
dhārayēddakṣiṇē bāhau puruṣaḥ siddhikāṅkṣayā |
yōṣidvāmabhujē dhr̥tvā sarvasaukhyamayī bhavēt || 69 ||
viṣaṁ nirviṣatāṁ yāti agniryāti ca śītatām |
śatravō mitratāṁ yānti stavasyāsya prasādataḥ || 70 ||
bahunā kimihōktēna stavasyāsya prasādataḥ |
vaikuṇṭhē ca vasēnnityaṁ satyaṁ vacmi surēśvari || 71 ||
iti rudrayāmalē śivagaurīsaṁvādē akārādikṣakārāntavarṇagrathitaṁ śrī kamalā stavaḥ |
See more daśamahāvidyā stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.