Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
sarvalōkaikajananī sarvābhīṣṭaphalapradē |
rakṣa māṁ kṣudrajālēbhyaḥ pātakēbhyaśca sarvadā || 1 ||
jagaddhitē jagannētri jaganmātarjaganmayē |
jagadduritajālēbhyō rakṣa māmahitaṁ hara || 2 ||
vāṅmanaḥ kāyakaraṇairjanmāntaraśatārjitam |
pāpaṁ nāśaya dēvēśi pāhi māṁ kr̥payā:’niśam || 3 ||
janmāntarasahasrēṣu yatkr̥taṁ duṣkr̥taṁ mayā |
tannivāraya māṁ pāhi śaraṇyē bhaktavatsalē || 4 ||
mayā kr̥tānyaśēṣāṇi madīyaiśca kr̥tāni ca |
pāpāni nāśayasvādya pāhi māṁ paradēvatē || 5 ||
jñānājñānakr̥taiḥ pāpaiḥ sāmprāptaṁ duritaṁ kṣaṇāt |
nivāraya jaganmātarakhilairanivāritam || 6 ||
asatkārya nivr̥ttiṁ ca satkāryasya pravartanam |
dēvatātmānusandhānaṁ dēhi mē paramēśvari || 7 ||
sarvāvaraṇavidyānāṁ sandhānēnānucintanam |
dēśikāṅghrismr̥tiṁ caiva dēhi mē jagadīśvari || 8 ||
anusyūtaparabrahmānandāmr̥taniṣēvaṇam |
atyantaniścalaṁ cittaṁ dēhi mē paramēśvari || 9 ||
sadāśivādyairdhātryantaiḥ dēvatābhirmunīśvaraiḥ |
upāsitaṁ padaṁ yattaddēhi mē paramēśvari || 10 ||
indrādibhiraśēṣaiśca dēvairasurarākṣasaiḥ |
kr̥taṁ vighnaṁ nivāryāśu kr̥payā rakṣa rakṣa mām || 11 ||
ātmānamātmanaḥ snigdhamāśritaṁ paricārakam |
dravyadaṁ bandhuvargaṁ ca dēvēśi parirakṣa naḥ || 12 ||
upāsakasya yō yō mē yathāśaktyanukūlakr̥t |
suhr̥daṁ rakṣa taṁ nityaṁ dviṣantamanukūlaya || 13 ||
daihikādaihikānnānāhētukātkēvalādbhayāt |
pāhi māṁ praṇatāpattibhañjanē viśvalōcanē || 14 ||
nityānandamayaṁ saukhyaṁ nirmalaṁ nirūpādhikam |
dēhi mē niścalāṁ bhaktiṁ nikhilābhiṣṭasiddhidē || 15 ||
yanmayā sakalōpāyaiḥ karaṇīyamitaḥ param |
tatsarvaṁ bōdhayasvāmba sarvalōkahitē ratē || 16 ||
pradēhi buddhiyōgaṁ taṁ yēna tvāmupayāmyaham |
kāmānāṁ hr̥dyasaṁrōhaṁ dēhi mē kr̥payēśvari || 17 ||
bhavābdhau patitaṁ bhītamanāthaṁ dīnamānasam |
uddhr̥tya kr̥payā dēvi nidhēhi caraṇāmbujē || 18 ||
iti śrī bālā rakṣā stōtram |
See more dēvī stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.