Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
vidyākṣamālāsukapālamudrā-
-rājatkarāṁ kundasamānakāntim |
muktāphalālaṅkr̥taśōbhanāṅgīṁ
bālāṁ bhajē vāṅmayasiddhihētōḥ || 1 ||
bhajē kalpavr̥kṣādha uddīptaratnā-
-:’:’sanē sanniṣaṇṇāṁ madāghūrṇitākṣīm |
karairbījapūraṁ kapālēṣucāpaṁ
sapāśāṅkuśāṁ raktavarṇāṁ dadhānām || 2 ||
vyākhyānamudrāmr̥takumbhavidyāṁ
akṣasrajaṁ sandadhatīṁ karābjaiḥ |
cidrūpiṇīṁ śāradacandrakāntiṁ
bālāṁ bhajē mauktikabhūṣitāṅgīm || 3 ||
pāśāṅkuśau pustakamakṣasūtraṁ
karairdadhānāṁ sakalāmarārcyām |
raktāṁ triṇētrāṁ śaśiśēkharāṁ tāṁ
bhajē:’khilarghyai tripurāṁ ca bālām || 4 ||
āraktāṁ śaśikhaṇḍamaṇḍitajaṭājūṭānubaddhasrajaṁ
bandhūkaprasavāruṇāmbaradharāṁ raktāmbujādhyāsinīm |
tvāṁ dhyāyāmi caturbhujāṁ triṇayanāmāpīnaramyastanīṁ
madhyē nimnavalitrayāṅkitatanuṁ tvadrūpasampattayē || 5 ||
ādhārē taruṇārkabimbaruciraṁ sōmaprabhaṁ vāgbhavaṁ
bījaṁ manmathamindragōpakanibhaṁ hr̥tpaṅkajē saṁsthitam |
randhrē brahmapadē ca śāktamaparaṁ candraprabhābhāsuraṁ
yē dhyāyanti padatrayaṁ tava śivē tē yānti sūkṣmaṁ padam || 6 ||
raktāmbarāṁ candrakalāvataṁsāṁ
samudyadādityanibhāṁ triṇētrām |
vidyākṣamālābhayadānahastāṁ
dhyāyāmi bālāmaruṇāmbujasthām || 7 ||
akalaṅkaśaśāṅkābhā tryakṣā candrakalāvatī |
mudrāpustalasadbāhā pātu māṁ paramā kalā || 8 ||
mātuliṅgapayōjanmahastāṁ kanakasannibhām |
padmāsanagatāṁ bālāṁ dhyāyāmi dhanasiddhayē || 9 ||
varapīyūṣakalaśapustakābhītidhāriṇīm |
sudhāṁ sravantīṁ jñānāptyai brahmarandhrē vicintayē || 10 ||
śuklāmbarāṁ śaśāṅkābhāṁ dhyāyāmyārōgyadāyinīm |
sr̥ṇipāśadharāṁ dēvīṁ ratnālaṅkārabhūṣitām || 11 ||
akārādikṣakārāntavarṇāvayavaśālinīm |
prasannāmaruṇāmīkṣē saumanasyapradāṁ śivām || 12 ||
pustakajapavaṭahastē varadābhayacihnabāhulatē |
karpūrāmaladēhē vāgīśvari cōdayāśu mama cētaḥ || 13 ||
iti śrī bālā vāñchādātrī stōtram |
See more dēvī stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.