Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
asya śrīmahālakṣmī kavacamantrasya brahmā r̥ṣiḥ gāyatrī chandaḥ mahālakṣmīrdēvatā śrīmahālakṣmī prītyarthaṁ japē viniyōgaḥ ||
indra uvāca |
samastakavacānāṁ tu tējasvi kavacōttamam |
ātmarakṣaṇamārōgyaṁ satyaṁ tvaṁ brūhi gīṣpatē || 1 ||
śrīgururuvāca |
mahālakṣmyāstu kavacaṁ pravakṣyāmi samāsataḥ |
caturdaśasu lōkēṣu rahasyaṁ brahmaṇōditam || 2 ||
brahmōvāca |
śirō mē viṣṇupatnī ca lalāṭamamr̥tōdbhavā |
cakṣuṣī suviśālākṣī śravaṇē sāgarāmbujā || 3 ||
ghrāṇaṁ pātu varārōhā jihvāmāmnāyarūpiṇī |
mukhaṁ pātu mahālakṣmīḥ kaṇṭhaṁ vaikuṇṭhavāsinī || 4 ||
skandhau mē jānakī pātu bhujau bhārgavanandinī |
bāhū dvau draviṇī pātu karau harivarāṅganā || 5 ||
vakṣaḥ pātu ca śrīrdēvī hr̥dayaṁ harisundarī |
kukṣiṁ ca vaiṣṇavī pātu nābhiṁ bhuvanamātr̥kā || 6 ||
kaṭiṁ ca pātu vārāhī sakthinī dēvadēvatā |
ūrū nārāyaṇī pātu jānunī candrasōdarī || 7 ||
indirā pātu jaṅghē mē pādau bhaktanamaskr̥tā |
nakhān tējasvinī pātu sarvāṅgaṁ karuṇāmayī || 8 ||
brahmaṇā lōkarakṣārthaṁ nirmitaṁ kavacaṁ śriyaḥ |
yē paṭhanti mahātmānastē ca dhanyā jagattrayē || 9 ||
kavacēnāvr̥tāṅgānāṁ janānāṁ jayadā sadā |
mātēva sarvasukhadā bhava tvamamarēśvarī || 10 ||
bhūyaḥ siddhimavāpnōti pūrvōktaṁ brahmaṇā svayam |
lakṣmīrharipriyā padmā ētannāmatrayaṁ smaran || 11 ||
nāmatrayamidaṁ japtvā sa yāti paramāṁ śriyam |
yaḥ paṭhētsa ca dharmātmā sarvān kāmānavāpnuyāt || 12 ||
iti śrībrahmapurāṇē indrōpadiṣṭaṁ śrī mahālakṣmī kavacam ||
See more śrī lakṣmī stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.