Sri Mahalakshmi Kavacham 1 – śrī mahālakṣmī kavacam 1


asya śrīmahālakṣmī kavacamantrasya brahmā r̥ṣiḥ gāyatrī chandaḥ mahālakṣmīrdēvatā śrīmahālakṣmī prītyarthaṁ japē viniyōgaḥ ||

indra uvāca |
samastakavacānāṁ tu tējasvi kavacōttamam |
ātmarakṣaṇamārōgyaṁ satyaṁ tvaṁ brūhi gīṣpatē || 1 ||

śrīgururuvāca |
mahālakṣmyāstu kavacaṁ pravakṣyāmi samāsataḥ |
caturdaśasu lōkēṣu rahasyaṁ brahmaṇōditam || 2 ||

brahmōvāca |
śirō mē viṣṇupatnī ca lalāṭamamr̥tōdbhavā |
cakṣuṣī suviśālākṣī śravaṇē sāgarāmbujā || 3 ||

ghrāṇaṁ pātu varārōhā jihvāmāmnāyarūpiṇī |
mukhaṁ pātu mahālakṣmīḥ kaṇṭhaṁ vaikuṇṭhavāsinī || 4 ||

skandhau mē jānakī pātu bhujau bhārgavanandinī |
bāhū dvau draviṇī pātu karau harivarāṅganā || 5 ||

vakṣaḥ pātu ca śrīrdēvī hr̥dayaṁ harisundarī |
kukṣiṁ ca vaiṣṇavī pātu nābhiṁ bhuvanamātr̥kā || 6 ||

kaṭiṁ ca pātu vārāhī sakthinī dēvadēvatā |
ūrū nārāyaṇī pātu jānunī candrasōdarī || 7 ||

indirā pātu jaṅghē mē pādau bhaktanamaskr̥tā |
nakhān tējasvinī pātu sarvāṅgaṁ karuṇāmayī || 8 ||

brahmaṇā lōkarakṣārthaṁ nirmitaṁ kavacaṁ śriyaḥ |
yē paṭhanti mahātmānastē ca dhanyā jagattrayē || 9 ||

kavacēnāvr̥tāṅgānāṁ janānāṁ jayadā sadā |
mātēva sarvasukhadā bhava tvamamarēśvarī || 10 ||

bhūyaḥ siddhimavāpnōti pūrvōktaṁ brahmaṇā svayam |
lakṣmīrharipriyā padmā ētannāmatrayaṁ smaran || 11 ||

nāmatrayamidaṁ japtvā sa yāti paramāṁ śriyam |
yaḥ paṭhētsa ca dharmātmā sarvān kāmānavāpnuyāt || 12 ||

iti śrībrahmapurāṇē indrōpadiṣṭaṁ śrī mahālakṣmī kavacam ||


See more śrī lakṣmī stōtrāṇi for chanting.


గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed