Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
vandē sindūravadanāṁ taruṇāruṇasannibhām |
akṣasrakpustakābhītivaradānalasatkarām ||
phullapaṅkajamadhyasthāṁ mandasmitamanōharām |
daśabhirvayasā hāriyauvanācāra rañjitām |
kāśmīrakardamāliptatanucchāyā virājitām ||
vāgbhavaḥ pātu śirasi kāmarājastathā hr̥di |
śaktibījaṁ sadā pātu nābhau guhyē ca pādayōḥ || 1 ||
brahmāṇī pātu māṁ pūrvē dakṣiṇē pātu vaiṣṇavī |
paścimē pātu vārāhī uttarē tu mahēśvarī || 2 ||
āgnēyyāṁ pātu kaumārī mahālakṣmīśca nirr̥tau |
vāyavyāṁ pātu cāmuṇḍī indrāṇī pātu caiśvarē || 3 ||
adhaścōrdhvaṁ ca prasr̥tā pr̥thivyāṁ sarvamaṅgalā |
aiṁ-kāriṇī śiraḥ pātu klīṁ-kārī hr̥dayaṁ mama || 4 ||
sauḥ pātu pādayugmaṁ mē sarvāṅgaṁ sakalā:’vatu |
ōṁ vāgbhavī śiraḥ pātu pātu phālaṁ kumārikā || 5 ||
bhrūyugmaṁ śaṅkarī pātu śrutiyugmaṁ girīśvarī |
nētrē triṇētravaradā nāsikāṁ mē mahēśvarī || 6 ||
ōṣṭhau pūgastanī pātu cibukaṁ daśavarṣikī |
kapōlau kamanīyāṅgī kaṇṭhaṁ kāmārcitāvatu || 7 ||
bāhū pātu varābhītidhāriṇī paramēśvarī |
vakṣaḥ pradēśaṁ padmākṣī kucau kāñcīnivāsinī || 8 ||
udaraṁ sundarī pātu nābhiṁ nāgēndravanditā |
pārśvē paśutvahāriṇī pr̥ṣṭhaṁ pāpavināśinī || 9 ||
kaṭiṁ karpūravidyēśī jaghanaṁ lalitāmbikā |
mēḍhraṁ mahēśaramaṇī pātūrū phālalōcanā || 10 ||
jānunī jayadā pātu gulphau vidyāpradāyinī |
pādau śivārcitā pātu prapadau tripadēśvarī || 11 ||
sarvāṅgaṁ sarvadā pātu mama tripurasundarī |
vittaṁ vittēśvarī pātu paśūnpaśupatipriyā |
putrānputrapradā pātu dharmāndharmapradāyinī || 12 ||
kṣētraṁ kṣētrēśavanitā gr̥haṁ gambhīranādinī |
dhātūndhātumayī pātu sarvaṁ sarvēśvarī mama || 13 ||
rakṣāhīnaṁ tu yatsthānaṁ varjitaṁ kavacēna tu |
tatsarvaṁ rakṣa mē dēvi bālē tvaṁ pāpanāśinī || 14 ||
iti śrī bālā kavacam |
See more śrī bālā stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.