Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrī vārāhī dēvi stavaṁ
dhyānam –
aiṅkāradvayamadhyasaṁsthita lasadbhūbījavarṇātmikāṁ
duṣṭārātijanākṣi vaktrakarapadastambhinīṁ jr̥mbhiṇīm |
lōkān mōhayantīṁ dr̥śā ca mahāsādaṁṣṭrākarālākr̥tiṁ
vārtālīṁ praṇatō:’smi santatamahaṁ ghōṇiṁ rathōpasthitām ||
śrīkirirathamadhyasthāṁ pōtrimukhīṁ cidghanaikasadrūpām |
halamusalāyudhahastāṁ naumi śrīdaṇḍanāyikāmambām || 1 ||
vāgbhavabhūvāgīśī bījatrayaṭhārṇavaiśca samyuktām |
kavacāstrānalajāyāyatarūpāṁ naumi śuddhavārāhīm || 2 ||
svapnaphalabōdhayitrīṁ svapnēśīṁ sarvaduḥkhavinihantrīm |
natajanaśubhakāriṇīṁ śrīkirivadanāṁ naumi saccidānandām || 3 ||
pañcadaśavarṇavihitāṁ pañcamyambāṁ sadā kr̥pālambām |
añcitamaṇimayabhūṣāṁ cintitaphaladāṁ namāmi vārāhīm || 4 ||
vighnāpannirmūlana vidyēśīṁ sarvaduḥkhavinihantrīm |
sakalajagatsaṁstambhanacaturāṁ śrīstambhinīṁ kalayē || 5 ||
daśavarṇarūpamanuvara viśadāṁ turagādhirājasaṁrūḍhām |
śubhadāṁ divyajagattrayavāsinīṁ sukhadāyinīṁ sadā kalayē || 6 ||
uddhatrīkṣmāṁ jalanidhi magnāṁ daṁṣṭrāgralagnabhūgōlām |
bhaktanadimōdamānāṁ unmattākāra bhairavīṁ vandē || 7 ||
saptadaśākṣararūpāṁ saptōdadhipīṭhamadhyagāṁ divyām |
bhaktārtināśanipuṇāṁ bhavabhayavidhvaṁsinīṁ parāṁ vandē || 8 ||
nīlaturagādhirūḍhāṁ nīlāñcita vastrabhūṣaṇōpētām |
nīlābhāṁ sarvatiraskariṇīṁ sambhāvayē mahāmāyām || 9 ||
salasaṅkhyamantrarūpāṁ vilasadbhūṣāṁ vicitravastrāḍhyām |
sulalitatanvīṁ nīlāṁ kalayē paśuvarga mōhinīṁ dēvīm || 10 ||
vairikr̥tasakalabhīkara kr̥tyāvidhvaṁsinīṁ karālāsyām |
śatrugaṇabhīmarūpāṁ dhyāyē tvāṁ śrīkirātavārāhīm || 11 ||
catvāriṁśadvarṇakamanurūpāṁ sūryakōṭisaṅkāśām |
dēvīṁ siṁhaturaṅgāṁ vividhāyudhadhāriṇīṁ kīṭīṁ naumi || 12 ||
dhūmākāravikārāṁ dhūmānalasannibhāṁ sadā mattām |
paripanthiyūthahantrīṁ vandē nityaṁ ca dhūmravārāhīm || 13 ||
varṇacaturviṁśatikāṁ mantrēśīṁ samadamahiṣapr̥ṣṭhasthām |
ugrāṁ vinīladēhāṁ dhyāyē kirivaktra dēvatāṁ nityam || 14 ||
bindugaṇatātmakōṇāṁ gajadalāvr̥ttatrayātmikāṁ divyām |
sadanatrayasaṁśōbhita cakrasthāṁ naumi siddhavārāhīm || 15 ||
vārāhī stōtramētadyaḥ prapaṭhēdbhaktisamyutaḥ |
sa vai prāpnōti satataṁ sarvasaukhyāspadaṁ padam || 16 ||
iti śrī vārāhī dēvi stavam |
See more śrī vārāhī stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.