Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
kāmaśāsanamāśritārtinivāraṇaikadhurandharaṁ
pākaśāsanapūrvalēkhagaṇaiḥ samarcitapādukam |
vyāghrapādaphaṇīśvarādimunīśasaṅghaniṣēvitaṁ
citsabhēśamaharniśaṁ hr̥di bhāvayāmi kr̥pākaram || 1 ||
yakṣarākṣasadānavōragakinnarādibhiranvahaṁ
bhaktipūrvakamatyudārasugītavaibhavaśālinam |
caṇḍikāmukhapadmavārijabāndhavaṁ vibhumavyayaṁ
citsabhēśamaharniśaṁ hr̥di bhāvayāmi kr̥pākaram || 2 ||
kālapāśanipīḍitaṁ munibālakaṁ svapadārcakaṁ
hyagragaṇyamaśēṣabhaktajanaughakasya sadīḍitam |
rakṣituṁ sahasāvatīrya jaghāna yacchamanaṁ ca taṁ
citsabhēśamaharniśaṁ hr̥di bhāvayāmi kr̥pākaram || 3 ||
bhīkarōdakapūrakairbhuvamarṇavīkaraṇōdyatāṁ
svardhunīmabhimāninīmatiduścarēṇa samādhinā |
tōṣitastu bhagīrathēna dadhāra yō śirasā ca taṁ
citsabhēśamaharniśaṁ hr̥di bhāvayāmi kr̥pākaram || 4 ||
yōginaḥ sanakādayō munipuṅgavā vimalāśayāḥ
dakṣiṇābhimukhaṁ guruṁ samupāsya yaṁ śivamādarāt |
siddhimāpuranūpamāṁ tamananyabhāvayutastvahaṁ
citsabhēśamaharniśaṁ hr̥di bhāvayāmi kr̥pākaram || 5 ||
kṣīrasāgaramanthanōdbhavakālakūṭamahāviṣaṁ
nigrahītumaśakyamanyasurāsurairapi yō:’rthitaḥ |
rakṣati sma jagattrayaṁ savilāsamēva nipīya taṁ
citsabhēśamaharniśaṁ hr̥di bhāvayāmi kr̥pākaram || 6 ||
sarvadēvamayaṁ yamēva bhajanti vaidikasattamāḥ
jñānakarmavibōdhakāḥ sakalāgamāḥ śrutipūrvakāḥ |
āhurēva yamīśamādarataśca taṁ sakalēśvaraṁ
citsabhēśamaharniśaṁ hr̥di bhāvayāmi kr̥pākaram || 7 ||
iti śrī naṭarāja hr̥dayabhāvanā saptakam ||
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.