Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
asya śrīkuñjikāstōtramantrasya sadāśiva r̥ṣiḥ, anuṣṭup chandaḥ, śrītriguṇātmikā dēvatā, ōṁ aiṁ bījaṁ, ōṁ hrīṁ śaktiḥ, ōṁ klīṁ kīlakaṁ, mama sarvābhīṣṭasiddhyarthē japē viniyōgaḥ |
śiva uvāca |
śr̥ṇu dēvi pravakṣyāmi kuñjikāstōtramuttamam |
yēna mantraprabhāvēṇa caṇḍījāpaḥ śubhō bhavēt || 1 ||
na kavacaṁ nārgalā stōtraṁ kīlakaṁ na rahasyakam |
na sūktaṁ nāpi dhyānam ca na nyāsō na ca vārcanam || 2 ||
kuñjikāpāṭhamātrēṇa durgāpāṭhaphalaṁ labhēt |
ati guhyataraṁ dēvi dēvānāmapi durlabham || 3 ||
gōpanīyaṁ prayatnēna svayōniriva pārvati |
māraṇaṁ mōhanaṁ vaśyaṁ stambhanōccāṭanādikam |
pāṭhamātrēṇa saṁsiddhyēt kuñjikāstōtramuttamam || 4 ||
atha mantraḥ |
ōṁ aiṁ hrīṁ klīṁ cāmuṇḍāyai viccē |
ōṁ glauṁ huṁ klīṁ jūṁ saḥ jvālaya jvālaya jvala jvala prajvala prajvala
aiṁ hrīṁ klīṁ cāmuṇḍāyai viccē jvala haṁ saṁ laṁ kṣaṁ phaṭ svāhā || 5 ||
iti mantraḥ ||
namastē rudrarūpiṇyai namastē madhumardini |
namaḥ kaiṭabhahāriṇyai namastē mahiṣārdini || 6 ||
namastē śumbhahantryai ca niśumbhāsuraghātini |
jāgrataṁ hi mahādēvi japaṁ siddhaṁ kuruṣva mē || 7 ||
aiṅkārī sr̥ṣṭirūpāyai hrīṅkārī pratipālikā |
klīṅkārī kāmarūpiṇyai bījarūpē namō:’stu tē || 8 ||
cāmuṇḍā caṇḍaghātī ca yaikārī varadāyinī |
viccē cā:’bhayadā nityaṁ namastē mantrarūpiṇi || 9 ||
dhāṁ dhīṁ dhūṁ dhūrjaṭēḥ patnī vāṁ vīṁ vūṁ vāgadhīśvarī |
krāṁ krīṁ krūṁ kālikā dēvi śāṁ śīṁ śūṁ mē śubhaṁ kuru || 10 ||
huṁ huṁ huṅkārarūpiṇyai jaṁ jaṁ jaṁ jambhanādinī |
bhrāṁ bhrīṁ bhrūṁ bhairavī bhadrē bhavānyai tē namō namaḥ || 11 ||
aṁ kaṁ caṁ ṭaṁ taṁ paṁ yaṁ śaṁ vīṁ duṁ aiṁ vīṁ haṁ kṣam |
dhijāgraṁ dhijāgraṁ trōṭaya trōṭaya dīptaṁ kuru kuru svāhā || 12 ||
pāṁ pīṁ pūṁ pārvatī pūrṇā khāṁ khīṁ khūṁ khēcarī tathā |
sāṁ sīṁ sūṁ saptaśatī dēvyā mantrasiddhiṁ kuruṣva mē || 13 ||
kuñjikāyai namō namaḥ |
idaṁ tu kuñjikāstōtraṁ mantrajāgartihētavē |
abhaktē naiva dātavyaṁ gōpitaṁ rakṣa pārvati || 14 ||
yastu kuñjikayā dēvi hīnāṁ saptaśatīṁ paṭhēt |
na tasya jāyatē siddhiraraṇyē rōdanaṁ yathā || 15 ||
iti śrīrudrayāmalē gaurītantrē śivapārvatīsaṁvādē kuñjikā stōtram |
See complete śrī durgā saptaśatī. See more śrī durgā stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.