Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ōṁ śrīśaṅkarācāryavaryāya namaḥ |
ōṁ brahmānandapradāyakāya namaḥ |
ōṁ ajñānatimirādityāya namaḥ |
ōṁ sujñānāmbudhicandramasē namaḥ |
ōṁ varṇāśramapratiṣṭhātrē namaḥ |
ōṁ śrīmatē namaḥ |
ōṁ muktipradāyakāya namaḥ |
ōṁ śiṣyōpadēśaniratāya namaḥ |
ōṁ bhaktābhīṣṭapradāyakāya namaḥ | 9 |
ōṁ sūkṣmatattvarahasyajñāya namaḥ |
ōṁ kāryākāryaprabōdhakāya namaḥ |
ōṁ jñānamudrāñcitakarāya namaḥ |
ōṁ śiṣyahr̥ttāpahārakāya namaḥ |
ōṁ parivrājāśramōddhartrē namaḥ |
ōṁ sarvatantrasvatantradhiyē namaḥ |
ōṁ advaitasthāpanācāryāya namaḥ |
ōṁ sākṣācchaṅkararūpadhr̥tē namaḥ |
ōṁ ṣaṇmatasthāpanācāryāya namaḥ | 18 |
ōṁ trayīmārgaprakāśakāya namaḥ |
ōṁ vēdavēdāntatattvajñāya namaḥ |
ōṁ durvādimatakhaṇḍanāya namaḥ |
ōṁ vairāgyaniratāya namaḥ |
ōṁ śāntāya namaḥ |
ōṁ saṁsārārṇavatārakāya namaḥ |
ōṁ prasannavadanāmbhōjāya namaḥ |
ōṁ paramārthaprakāśakāya namaḥ |
ōṁ purāṇasmr̥tisārajñāya namaḥ | 27 |
ōṁ nityatr̥ptāya namaḥ |
ōṁ mahatē namaḥ |
ōṁ śucayē namaḥ |
ōṁ nityānandāya namaḥ |
ōṁ nirātaṅkāya namaḥ |
ōṁ nissaṅgāya namaḥ |
ōṁ nirmalātmakāya namaḥ |
ōṁ nirmamāya namaḥ |
ōṁ nirahaṅkārāya namaḥ | 36 |
ōṁ viśvavandyapadāmbujāya namaḥ |
ōṁ sattvapradhānāya namaḥ |
ōṁ sadbhāvāya namaḥ |
ōṁ saṅkhyātītaguṇōjvalāya namaḥ |
ōṁ anaghāya namaḥ |
ōṁ sārahr̥dayāya namaḥ |
ōṁ sudhiyē namaḥ |
ōṁ sārasvatapradāya namaḥ |
ōṁ satyātmanē namaḥ | 45 |
ōṁ puṇyaśīlāya namaḥ |
ōṁ sāṅkhyayōgavicakṣaṇāya namaḥ |
ōṁ tapōrāśayē namaḥ |
ōṁ mahātējasē namaḥ |
ōṁ guṇatrayavibhāgavidē namaḥ |
ōṁ kalighnāya namaḥ |
ōṁ kālakarmajñāya namaḥ |
ōṁ tamōguṇanivārakāya namaḥ |
ōṁ bhagavatē namaḥ | 54 |
ōṁ bhāratījētrē namaḥ |
ōṁ śāradāhvānapaṇḍitāya namaḥ |
ōṁ dharmādharmavibhāgajñāya namaḥ |
ōṁ lakṣyabhēdapradarśakāya namaḥ |
ōṁ nādabindukalābhijñāya namaḥ |
ōṁ yōgihr̥tpadmabhāskarāya namaḥ |
ōṁ atīndriyajñānanidhayē namaḥ |
ōṁ nityānityavivēkavatē namaḥ |
ōṁ cidānandāya namaḥ | 63 |
ōṁ cinmayātmanē namaḥ |
ōṁ parakāyapravēśakr̥tē namaḥ |
ōṁ amānuṣacaritrāḍhyāya namaḥ |
ōṁ kṣēmadāyinē namaḥ |
ōṁ kṣamākarāya namaḥ |
ōṁ bhavyāya namaḥ |
ōṁ bhadrapradāya namaḥ |
ōṁ bhūrimahimnē namaḥ |
ōṁ viśvarañjakāya namaḥ | 72 |
ōṁ svaprakāśāya namaḥ |
ōṁ sadādhārāya namaḥ |
ōṁ viśvabandhavē namaḥ |
ōṁ śubhōdayāya namaḥ |
ōṁ viśālakīrtayē namaḥ |
ōṁ vāgīśāya namaḥ |
ōṁ sarvalōkahitōtsukāya namaḥ |
ōṁ kailāsayātrāsamprāptacandramauliprapūjakāya namaḥ |
ōṁ kāñcyāṁ śrīcakrarājākhyayantrasthāpanadīkṣitāya namaḥ | 81 |
ōṁ śrīcakrātmakatāṭaṅkatōṣitāmbāmanōrathāya namaḥ |
ōṁ śrībrahmasūtrōpaniṣadbhāṣyādigranthakalpakāya namaḥ |
ōṁ caturdikcaturāmnāya pratiṣṭhātrē namaḥ |
ōṁ mahāmatayē namaḥ |
ōṁ dvisaptatimatōccētrē namaḥ |
ōṁ sarvadigvijayaprabhavē namaḥ |
ōṁ kāṣāyavasanōpētāya namaḥ |
ōṁ bhasmōddhūlitavigrahāya namaḥ |
ōṁ jñānātmakaikadaṇḍāḍhyāya namaḥ | 90 |
ōṁ kamaṇḍalulasatkarāya namaḥ |
ōṁ gurubhūmaṇḍalācāryāya namaḥ |
ōṁ bhagavatpādasañjñakāya namaḥ |
ōṁ vyāsasandarśanaprītāya namaḥ |
ōṁ r̥ṣyaśr̥ṅgapurēśvarāya namaḥ |
ōṁ saundaryalaharīmukhyabahustōtravidhāyakāya namaḥ |
ōṁ catuṣṣaṣṭikalābhijñāya namaḥ |
ōṁ brahmarākṣasamōkṣadāya namaḥ |
ōṁ śrīmanmaṇḍanamiśrākhyasvayambhūjayasannutāya namaḥ | 99 |
ōṁ tōṭakācāryasampūjyāya namaḥ |
ōṁ padmapādārcitāṅghrikāya namaḥ |
ōṁ hastāmalakayōgīndra brahmajñānapradāyakāya namaḥ |
ōṁ surēśvarākhyasacciṣyasannyāsāśramadāyakāya namaḥ |
ōṁ nr̥siṁhabhaktāya namaḥ |
ōṁ sadratnagarbhahērambapūjakāya namaḥ |
ōṁ vyākhyāsiṁhāsanādhīśāya namaḥ |
ōṁ jagatpūjyāya namaḥ |
ōṁ jagadguravē namaḥ | 108 ||
See more 108, 300 & 1000 nāmāvalī for chanting. See more śrī guru stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.