Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| paurayācanam ||
anuraktā mahātmānaṁ rāmaṁ satyaparākramam |
anujagmuḥ prayāntaṁ taṁ vanavāsāya mānavāḥ || 1 ||
nivartitē:’pi ca balātsuhr̥dvargē ca rājani |
naiva tē saṁnyavartanta rāmasyānugatā ratham || 2 ||
ayōdhyānilayānāṁ hi puruṣāṇāṁ mahāyaśāḥ |
babhūva guṇasampannaḥ pūrṇacandra iva priyaḥ || 3 ||
sa yācyamānaḥ kākutsthaḥ svābhiḥ prakr̥tibhistadā |
kurvāṇaḥ pitaraṁ satyaṁ vanamēvānvapadyata || 4 ||
avēkṣamāṇaḥ sasnēhaṁ cakṣuṣā prapibanniva |
uvāca rāmaḥ snēhēna tāḥ prajāssvāḥ prajā iva || 5 ||
yā prītirbahumānaśca mayyayōdhyānivāsinām |
matpriyārthaṁ viśēṣēṇa bharatē sā nivēśyatām || 6 ||
sa hi kalyāṇacāritraḥ kaikēyyānandavardhanaḥ |
kariṣyati yathāvadvaḥ priyāṇi ca hitāni ca || 7 ||
jñānavr̥ddhō vayōbālō mr̥durvīryaguṇānvitaḥ |
anurūpaḥ sa vō bhartā bhaviṣyati bhayāpahaḥ || 8 ||
sa hi rājaguṇairyuktō yuvarājaḥ samīkṣitaḥ |
api cāpi mayā śiṣṭaiḥ kāryaṁ vō bhartr̥śāsanam || 9 ||
na ca tapyēdyathā cāsau vanavāsaṁ gatē mayi |
mahārājastathā kāryō mama priyacikīrṣayā || 10 ||
yathāyathā dāśarathirdharma ēva sthitō:’bhavat |
tathātathā prakr̥tayō rāmaṁ patimakāmayan || 11 ||
bāṣpēṇa pihitaṁ dīnaṁ rāmaḥ saumitriṇā saha |
cakarṣēva guṇairbaddhvā janaṁ punarivāsinam || 12 ||
tē dvijāstrividhaṁ vr̥ddhāḥ jñānēna vayasaujasā |
vayaḥ prakampaśirasō dūrādūcuridaṁ vacaḥ || 13 ||
vahantaḥ javanā rāmaṁ bhōbhō jātyāsturaṅgamāḥ |
nivartadhvaṁ na gantavyaṁ hitā bhavata bhartari || 14 ||
karṇavanti hi bhūtāni viśēṣēṇa turaṅgamāḥ |
yūyaṁ tasmānnivartadhvaṁ yācanāṁ prativēditāḥ || 15 ||
dharmataḥ sa viśuddhātmā vīraḥ śubhadr̥ḍhavrataḥ |
upavāhyastu vō bhartā nāpavāhyaḥ purādvanam || 16 ||
ēvamārtapralāpāṁstānvr̥ddhānpralapatō dvijān |
avēkṣya sahasā rāmaḥ rathādavatatāra ha || 17 ||
padbhyāmēva jagāmātha sasītaḥ sahalakṣmaṇaḥ |
sannikr̥ṣṭapadanyāsō rāmaḥ vanaparāyaṇaḥ || 18 ||
dvijātīṁstu padātīṁstānrāmaścāritravatsalaḥ |
na śaśāka ghr̥ṇācakṣuḥ parimōktuṁ rathēna saḥ || 19 ||
gacchantamēva taṁ dr̥ṣṭvā rāmaṁ sambhrāntacētasaḥ |
ūcuḥ paramasantaptā rāmaṁ vākyamidaṁ dvijāḥ || 20 ||
brāhmaṇyaṁ kr̥tsnamētattvāṁ brahmaṇyamanugacchati |
dvijaskandhādhirūḍhāstvām agnayō:’pyanuyāntyamī || 21 ||
vājapēyasamutthāni chatrāṇyētāni paśya naḥ |
pr̥ṣṭhatōnuprayātāni mēghāniva jalātyayē || 22 ||
anavāptātapatrasya raśmisantāpitasya tē |
ēbhiśchāyāṁ kariṣyāmaḥ svaiśchatrairvājapēyikaiḥ || 23 ||
yā hi naḥ satataṁ buddhirvēdamantrānusāriṇī |
tvatkr̥tē sā kr̥tā vatsa vanavāsānusāriṇī || 24 ||
hr̥dayēṣvēva tiṣṭhanti vēdā yē naḥ paraṁ dhanam |
vatsyantyapi gr̥hēṣvēva dārāścāritrarakṣitāḥ || 25 ||
na punarniścayaḥ kāryastvadgatau sukr̥tā matiḥ |
tvayi dharmavyapēkṣē tu kiṁ syāddharmamapēkṣitum || 26 || [pathēsthitam]
yācitō nō nivartasva haṁsaśuklaśirōruhaiḥ |
śirōbhirnibhr̥tācāra mahīpatanapāṁsulaiḥ || 27 ||
bahūnāṁ vitatā yajñā dvijānāṁ ya ihāgatāḥ |
tēṣāṁ samāptirāyattā tava vatsa nivartanē || 28 ||
bhaktimanti hi bhūtāni jaṅgamā:’jaṅgamāni ca |
yācamānēṣu rāma tvaṁ bhaktiṁ bhaktēṣu darśaya || 29 ||
anugantumaśaktāstvāṁ mūlairuddhatavēginaḥ |
unnatā vāyuvēgēna vikrōśantīva pādapāḥ || 30 ||
niścēṣṭāhārasañcārā vr̥kṣaikasthānaviṣṭhitāḥ |
pakṣiṇō:’pi prayācantē sarvabhūtānukampinam || 31 ||
ēvaṁ vikrōśatāṁ tēṣāṁ dvijātīnāṁ nivartanē |
dadr̥śē tamasā tatra vārayantīva rāghavam || 32 ||
tataḥ sumantrō:’pi rathādvimucya
śrāntānhayānsamparivartya śrīghram |
pītōdakāṁstōyapariplutāṅgān
acārayadvai tamasāvidūrē || 33 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē pañcacatvāriṁśaḥ sargaḥ || 45 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.