Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
asya śrī bālātripurasundaryaṣṭōttaraśatanāma stōtramahāmantrasya dakṣiṇāmūrtiḥ r̥ṣiḥ, anuṣṭup chandaḥ, śrībālātripurasundarī dēvatā, aiṁ bījaṁ, sauḥ śaktiḥ, klīṁ kīlakaṁ, śrībālātripurasundarī prasādasiddhyarthē nāmapārāyaṇē viniyōgaḥ |
nyāsaḥ – ōṁ aiṁ aṅguṣṭhābhyāṁ namaḥ | klīṁ tarjanībhyāṁ namaḥ | sauḥ madhyamābhyāṁ namaḥ | aiṁ anāmikābhyāṁ namaḥ | klīṁ kaniṣṭhikābhyāṁ namaḥ | sauḥ karatalakarapr̥ṣṭhābhyāṁ namaḥ | aiṁ hr̥dayāya namaḥ | klīṁ śirasē svāhā | sauḥ śikhāyai vaṣaṭ | aiṁ kavacāya hum | klīṁ nētratrayāya vauṣaṭ | sauḥ astrāya phaṭ | bhūrbhuvassuvarōmiti digbandhaḥ |
dhyānam |
pāśāṅkuśē pustakākṣasūtrē ca dadhatī karaiḥ |
raktā tryakṣā candraphālā pātu bālā surārcitā ||
lamityādi pañcapūjā |
laṁ pr̥thivyātmikāyai gandhaṁ samarpayāmi |
haṁ ākāśātmikāyai puṣpāṇi samarpayāmi |
yaṁ vāyvātmikāyai dhūpamāghrāpayāmi |
raṁ agnyātmikāyai dīpaṁ darśayāmi |
vaṁ amr̥tātmikāyai amr̥tōpahāraṁ nivēdayāmi |
saṁ sarvātmikāyai sarvōpacārapūjāḥ samarpayāmi ||
stōtram |
kalyāṇī tripurā bālā māyā tripurasundarī |
sundarī saubhāgyavatī klīṅkārī sarvamaṅgalā || 1 ||
hrīṁ-kārī skandajananī parā pañcadaśākṣarī |
trilōkī mōhanādhīśā sarvēśī sarvarūpiṇī || 2 ||
sarvasaṅkṣōbhiṇī pūrṇā navamudrēśvarī śivā |
anaṅgakusumā khyātā hyanaṅgabhuvanēśvarī || 3 ||
japyā stavyā śrutirnityā nityaklinnā:’mr̥tōdbhavā |
mōhinī paramānandā kāmēśī taruṇī kalā || 4 ||
kalāvatī bhagavatī padmarāgakirīṭinī |
saugandhinī saridvēṇī mantriṇī mantrarūpiṇī || 5 ||
tattvatrayī tattvamayī siddhā tripuravāsinī |
śrīrmatiśca mahādēvī kaulinī paradēvatā || 6 ||
kaivalyarēkhā vaśinī sarvēśī sarvamātr̥kā |
viṣṇuṣvasā dēvamātā sarvasampatpradāyinī || 7 ||
ādhārā hitapatnīkā svādhiṣṭhānasamāśrayā |
ājñāpadmāsanāsīnā viśuddhasthalasaṁsthitā || 8 ||
aṣṭatriṁśatkalāmūrtiḥ suṣumnā cārumadhyamā |
yōgīśvarī munidhyēyā parabrahmasvarūpiṇī || 9 ||
caturbhujā candracūḍā purāṇyāgamarūpiṇī |
ōṅkārādimahāvidyā mahāpraṇavarūpiṇī || 10 ||
bhūtēśvarī bhūtamayī pañcāśadvarṇarūpiṇī |
ṣōḍhānyāsamahābhūṣā kāmākṣī daśamātr̥kā || 11 ||
ādhāraśaktiraruṇā lakṣmīḥ śrīpurabhairavī |
trikōṇamadhyanilayā ṣaṭkōṇapuravāsinī || 12 ||
navakōṇapurāvāsā bindusthalasamanvitā |
aghōrāmantritapadā bhāminī bhavarūpiṇī || 13 ||
ēṣāṁ saṅkarṣiṇī dhātrī cōmā kātyāyanī śivā |
sulabhā durlabhā śāstrī mahāśāstrī śikhaṇḍinī || 14 ||
nāmnāmaṣṭōttaraśataṁ paṭhēnnyāsasamanvitam |
sarvasiddhimavāpnōti sādhakō:’bhīṣṭamāpnuyāt || 15 ||
bhūrbhuvassuvarōmiti digvimōkaḥ |
iti śrīrudrayāmalē umāmahēśvarasaṁvādē śrī bālā aṣṭōttaraśatanāma stōtram |
See more dēvī stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.