Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| pādukāgrahaṇam ||
tataḥ śirasi kr̥tvā tu pādukē bharatastadā |
ārurōha rathaṁ hr̥ṣṭaḥ śatrughnēna samanvitaḥ || 1 ||
vasiṣṭhō vāmadēvaśca jābāliśca dr̥ḍhavrataḥ |
agrataḥ prayayuḥ sarvē mantriṇō mantrapūjitāḥ || 2 ||
mandākinīṁ nadīṁ ramyāṁ prāṅgmukhāstē yayustadā |
pradakṣiṇaṁ ca kurvāṇāścitrakūṭaṁ mahāgirim || 3 ||
paśyan dhātusahasrāṇi ramyāṇi vividhāni ca |
prayayau tasya pārśvēna sasainyō bharatastadā || 4 ||
adūrāccitrakūṭasya dadarśa bharatastadā |
āśramaṁ yatra sa munirbharadvājaḥ kr̥tālayaḥ || 5 ||
sa tamāśramamāgamya bharadvājasya buddhimān |
avatīrya rathāt pādau vavandē bharatastadā || 6 ||
tatō hr̥ṣṭō bharadvājō bharataṁ vākyamabravīt |
api kr̥tyaṁ kr̥taṁ tāta rāmēṇa ca samāgatam || 7 ||
ēvamuktaḥ sa tu tatō bharadvājēna dhīmatā |
pratyuvāca bharadvājaṁ bharatō bhrātr̥vatsalaḥ || 8 ||
sa yācyamānō guruṇā mayā ca dr̥ḍhavikramaḥ |
rāghavaḥ paramaprītō vasiṣṭhaṁ vākyamabravīt || 9 ||
pituḥ pratijñāṁ tāmēva pālayiṣyāmi tattvataḥ |
caturdaśa hi varṣāṇi yā pratijñā piturmama || 10 ||
ēvamuktō mahāprājñō vasiṣṭhaḥ pratyuvāca ha |
vākyajñō vākyakuśalaṁ rāghavaṁ vacanaṁ mahat || 11 ||
ētē prayaccha saṁhr̥ṣṭaḥ pādukē hēmabhūṣitē |
ayōdhyāyāṁ mahāprājña yōgakṣēmakarē tava || 12 ||
ēvamuktō vasiṣṭhēna rāghavaḥ prāṅmukhaḥ sthitaḥ |
pādukē adhiruhyaitē mama rājyāya vai dadau || 13 ||
nivr̥ttō:’hamanujñātō rāmēṇa sumahātmanā |
ayōdhyāmēva gacchāmi gr̥hītvā pādukē śubhē || 14 ||
ētacchrutvā śubhaṁ vākyaṁ bharatasya mahātmanaḥ |
bharadvājaḥ śubhataraṁ munirvākyamuvāca tam || 15 ||
naitaccitraṁ naravyāghra śīlavr̥ttavatāṁ vara |
yadāryaṁ tvayi tiṣṭhēttu nimnē sr̥ṣṭamivōdakam || 16 ||
amr̥taḥ sa mahābāhuḥ pitā daśarathastava |
yasya tvamīdr̥śaḥ putrō dharmajñō dharmavatsalaḥ || 17 ||
tamr̥ṣiṁ tu mahātmānamuktavākyaṁ kr̥tāñjaliḥ |
āmantrayitumārēbhē caraṇāvupagr̥hya ca || 18 ||
tataḥ pradakṣiṇaṁ kr̥tvā bharadvājaṁ punaḥpunaḥ |
bharatastu yayau śrīmānayōdhyāṁ saha mantribhiḥ || 19 ||
yānaiśca śakaṭaiścaiva hayairnāgaiśca sā camūḥ |
punarnivr̥ttā vistīrṇā bharatasyānuyāyinī || 20 ||
tatastē yamunāṁ divyāṁ nadīṁ tīrtvōrmimālinīm |
dadr̥śustāṁ punaḥ sarvē gaṅgāṁ śubhajalāṁ nadīm || 21 ||
tāṁ ramyajalasampūrṇāṁ santīrya sahabāndhavaḥ |
śr̥ṅgibērapuraṁ ramyaṁ pravivēśa sasainikaḥ || 22 ||
śr̥ṅgibērapurādbhūyastvayōdhyāṁ sandadarśa ha |
ayōdhyāṁ ca tatō dr̥ṣṭvā pitrā bhrātrā vivarjitām || 23 ||
bharatō duḥkhasantaptaḥ sārathiṁ cēdamabravīt |
sārathē paśya vidhvastā sā:’yōdhyā na prakāśatē |
nirākārā nirānandā dīnā pratihatasvarā || 24 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē trayōdaśōttaraśatatamaḥ sargaḥ || 113 ||
ayōdhyākāṇḍa caturdaśōttaraśatatamaḥ sargaḥ (114) >>
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.