Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| pādukāpradānam ||
tamapratimatējōbhyāṁ bhrātr̥bhyāṁ rōmaharṣaṇam |
vismitāḥ saṅgamaṁ prēkṣya samavētā maharṣayaḥ || 1 ||
antarhitāstvr̥ṣigaṇāḥ siddhāśca paramarṣayaḥ |
tau bhrātarau mahātmānau mahātmānau kākutsthau praśaśaṁsirē || 2 ||
sa dhanyō yasya putrau dvau dharmajñau dharmavikramau |
śrutvā vayaṁ hi sambhāṣāmubhayōḥ spr̥hayāmahē || 3 ||
tatastvr̥ṣigaṇāḥ kṣipraṁ daśagrīvavadhaiṣiṇaḥ |
bharataṁ rājaśārdūlamityūcuḥ saṅgatā vacaḥ || 4 ||
kulē jāta mahāprājña mahāvr̥tta mahāyaśaḥ |
grāhyaṁ rāmasya vākyaṁ tē pitaraṁ yadyavēkṣasē || 5 ||
sadānr̥ṇamimaṁ rāmaṁ vayamicchāmahē pituḥ |
anr̥ṇatvācca kaikēyyāḥ svargaṁ daśarathō gataḥ || 6 ||
ētāvaduktvā vacanaṁ gandharvāḥ samaharṣayaḥ |
rājarṣayaścaiva tadā sarvē svāṁsvāṁ gatiṁ gatāḥ || 7 ||
hlāditastēna vākyēna śubhēna śubhadarśanaḥ |
rāmaḥ saṁhr̥ṣṭavadanastānr̥ṣīnabhyapūjayat || 8 ||
srastagātrastu bharataḥ sa vācā sajjamānayā |
kr̥tāñjaliridaṁ vākyaṁ rāghavaṁ punarabravīt || 9 ||
rājadharmamanuprēkṣya kuladharmānusantatim |
kartumarhasi kākutstha mama mātuśca yācanām || 10 ||
rakṣituṁ sumahadrājyamahamēkastu nōtsahē |
paurajānapadāṁścāpi raktān rañjayituṁ tathā || 11 ||
jñātayaśca hi yōdhāśca mitrāṇi suhr̥daśca naḥ |
tvāmēva pratikāṅkṣantē parjanyamiva karṣakāḥ || 12 ||
idaṁ rājyaṁ mahāprājña sthāpaya pratipadya hi |
śaktimānasi kākutstha lōkasya paripālanē || 13 ||
ityuktvā nyapatadbhrātuḥ pādayōrbharatastadā |
bhr̥śaṁ samprārthayāmāsa rāmamēva priyaṁvadaḥ || 14 ||
tamaṅkē bhrātaraṁ kr̥tvā rāmō vacanamabravīt |
śyāmaṁ nalinapatrākṣaṁ mattahaṁsasvaraṁ svayam || 15 ||
āgatā tvāmiyaṁ buddhiḥ svajā vainayikī ca yā |
bhr̥śamutsahasē tāta rakṣituṁ pr̥thivīmapi || 16 ||
amātyaiśca suhr̥dbhiśca buddhimadbhiśca mantribhiḥ |
sarvakāryāṇi sammantrya sumahāntyapi kāraya || 17 ||
lakṣmīścandrādapēyādvā himavān vā himaṁ tyajēt |
atīyāt sāgarō vēlāṁ na pratijñāmahaṁ pituḥ || 18 ||
kāmādvā tāta lōbhādvā mātrā tubhyamidaṁ kr̥tam |
na tanmanasi kartavyaṁ vartitavyaṁ ca mātr̥vat || 19 ||
ēvaṁ bruvāṇaṁ bharataḥ kausalyāsutamabravīt |
tējasā:’:’dityasaṅkāśaṁ pratipaccandradarśanam || 20 ||
adhirōhārya pādābhyāṁ pādukē hēmabhūṣitē |
ētē hi sarvalōkasya yōgakṣēmaṁ vidhāsyataḥ || 21 ||
sō:’dhiruhya naravyāghraḥ pādukē hyavaruhya ca |
prāyacchat sumahātējāḥ bharatāya mahātmanē || 22 ||
sa pādukē sampraṇamya rāmaṁ vacanamabravīt |
caturdaśa hi varṣāṇi jaṭācīradharō hyaham || 23 ||
phalamūlāśanō vīra bhavēyaṁ raghunandana |
tavāgamanamākāṅkṣan vasan vai nagarādbahiḥ || 24 ||
tava pādukayōrnyastarājyatantraḥ parantapa |
caturdaśē hi sampūrṇē varṣē:’hani raghūttama || 25 ||
na drakṣyāmi yadi tvāṁ tu pravēkṣyāmi hutāśanam |
tathēti ca pratijñāya taṁ pariṣvajya sādaram || 26 ||
śatrughnaṁ ca pariṣvajya bharataṁ cēdamabravīt |
mātaraṁ rakṣa kaikēyīṁ mā rōṣaṁ kuru tāṁ prati || 27 ||
mayā ca sītayā caiva śaptō:’si raghusattama |
ityuktvā:’śruparītākṣō bhrātaraṁ visasarja ha || 28 ||
sa pādukē tē bharataḥ pratāpavān
svalaṅkr̥tē samparipūjya dharmavit |
pradakṣiṇaṁ caiva cakāra rāghavaṁ
cakāra caivōttamanāgamūrdhani || 29 ||
athānupūrvyāt pratinandya taṁ janaṁ
gurūṁśca mantriprakr̥tīstathānujau |
vyasarjayadrāghavavaṁśavardhanaḥ
sthiraḥ svadharmē himavānivācalaḥ || 30 ||
taṁ mātarō bāṣpagr̥hītakaṇṭhyō
duḥkhēna nāmantrayituṁ hi śēkuḥ |
sa tvēva mātr̥̄rabhivādya sarvāḥ
rudan kuṭīṁ svāṁ pravivēśa rāmaḥ || 31 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē dvādaśōttaraśatatamaḥ sargaḥ || 112 ||
ayōdhyākāṇḍa trayōdaśōttaraśatatamaḥ sargaḥ (113) >>
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.