Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| satyapraśaṁsā ||
jābālēstu vacaḥ śrutvā rāmaḥ satyātmanāṁ varaḥ |
uvāca parayā bhaktyā svabuddhyā cāvipannayā || 1 ||
bhavān mē priyakāmārthaṁ vacanaṁ yadihōktavān |
akāryaṁ kāryasaṅkāśamapathyaṁ pathyasammitam || 2 ||
nirmaryādastu puruṣaḥ pāpācārasamanvitaḥ |
mānaṁ na labhatē satsu bhinnacāritradarśanaḥ || 3 ||
kulīnamakulīnaṁ vā vīraṁ puruṣamāninam |
cāritramēva vyākhyāti śuciṁ vā yadi vā:’śucim || 4 ||
anāryastvāryasaṅkāśaḥ śaucāddhīnastathā śuciḥ |
lakṣaṇyavadalakṣaṇyō duḥśīla śīlavāniva || 5 ||
adharmaṁ dharmavēṣēṇa yadīmaṁ lōkasaṅkaram |
abhipatsyē śubhaṁ hitvā kriyāvidhivivarjitam || 6 ||
kaścētayānaḥ puruṣaḥ kāryākāryavicakṣaṇaḥ |
bahumaṁsyati māṁ lōkē durvr̥ttaṁ lōkadūṣaṇam || 7 ||
kasya dhāsyāmyahaṁ vr̥ttaṁ kēna vā svargamāpnuyām |
anayā vartamānō hi vr̥ttyā hīnapratijñayā || 8 ||
kāmavr̥ttastvayaṁ lōkaḥ kr̥tsnaḥ samupavartatē |
yadvr̥ttāḥ santi rājānastadvr̥ttāḥ santi hi prajāḥ || 9 ||
satyamēvānr̥śaṁsaṁ ca rājavr̥ttaṁ sanātanam |
tasmātsatyātmakaṁ rājyaṁ satyē lōkaḥ pratiṣṭhitaḥ || 10 ||
r̥ṣayaścaiva dēvāśca satyamēva hi mēnirē |
satyavādī hi lōkē:’smin paramaṁ gacchati kṣayam || 11 ||
udvijantē yathā sarpānnarādanr̥tavādinaḥ |
dharmaḥ satyaṁ parō lōkē mūlaṁ svargasya cōcyatē || 12 ||
satyamēvēśvarō lōkē satyaṁ padmā śritā sadā |
satyamūlāni sarvāṇi satyānnāsti paraṁ padam || 13 ||
dattamiṣṭaṁ hutaṁ caiva taptāni ca tapāṁsi ca |
vēdāḥ satyapratiṣṭhānāstasmāt satyaparō bhavēt || 14 ||
ēkaḥ pālayatē lōkamēkaḥ pālayatē kulam |
majjatyēkō hi nirayaikaḥ svargē mahīyatē || 15 ||
sō:’haṁ piturniyōgantu kimarthaṁ nānupālayē |
satyapratiśravaḥ satyaṁ satyēna samayīkr̥taḥ || 16 ||
naiva lōbhānna mōhādvā na hyajñānāttamō:’nvitaḥ |
sētuṁ satyasya bhētsyāmi gurōḥ satyapratiśravaḥ || 17 ||
asatyasandhasya sataścalasyāsthiracētasaḥ |
naiva dēvā na pitaraḥ pratīcchantīti naḥ śrutam || 18 ||
pratyagātmamimaṁ dharmaṁ satyaṁ paśyāmyahaṁ svayam |
bhāraḥ satpuruṣācīrṇastadarthamabhimanyatē || 19 ||
kṣāttraṁ dharmamahaṁ tyakṣyē hyadharmaṁ dharmasaṁhitam |
kṣudrairnr̥śaṁsairlubdhaiśca sēvitaṁ pāpakarmabhiḥ || 20 ||
kāyēna kurutē pāpaṁ manasā sampradhārya ca |
anr̥taṁ jihvayā cāha trividhaṁ karma pātakam || 21 ||
bhūmiḥ kīrtiryaśō lakṣmīḥ puruṣaṁ prārthayanti hi |
svargasthaṁ cānupaśyanti satyamēva bhajēta tat || 22 ||
śrēṣṭhaṁ hyanāryamēva syādyadbhavānavadhārya mām |
āha yuktikarairvākyairidaṁ bhadraṁ kuruṣva ha || 23 ||
kathaṁ hyahaṁ pratijñāya vanavāsamimaṁ gurau |
bharatasya kariṣyāmi vacō hitvā gurōrvacaḥ || 24 ||
sthirā mayā pratijñātā pratijñā gurusannidhau |
prahr̥ṣyamāṇā sā dēvī kaikēyī cābhavattadā || 25 ||
vanavāsaṁ vasannēvaṁ śucirniyatabhōjanaḥ |
mūlaiḥ puṣpaiḥ phalaiḥ puṇyaiḥ pitan dēvāṁśca tarpayan || 26 ||
santuṣṭapañcavargō:’haṁ lōkayātrāṁ pravartayē |
akuhaḥ śraddadhānassan kāryākāryavicakṣaṇaḥ || 27 ||
karmabhūmimimāṁ prāpya kartavyaṁ karma yacchubham |
agnirvāyuśca sōmaśca karmaṇāṁ phalabhāginaḥ || 28 ||
śataṁ kratūnāmāhr̥tya dēvarāṭ tridivaṅgataḥ |
tapāṁsyugrāṇi cāsthāya divaṁ yātā maharṣayaḥ || 29 ||
amr̥ṣyamāṇaḥ punarugratējāḥ
niśamya tannāstikavākyahētum |
athābravīttaṁ nr̥patēstanūjō
vigarhamāṇō vacanāni tasya || 30 ||
satyaṁ ca dharmaṁ ca parākramaṁ ca
bhūtānukampāṁ priyavāditāśca |
dvijātidēvātithipūjanaṁ ca
panthānamāhustridivasya santaḥ || 31 ||
tēnaivamājñāya yathāvadartham
ēkōdayaṁ sampratipadya viprāḥ |
dharmaṁ carantaḥ sakalaṁ yathāvat
kāṅkṣanti lōkāgamamapramattāḥ || 32 ||
nindāmyahaṁ karma pituḥ kr̥taṁ tat
yastvāmagr̥hṇādviṣamasthabuddhim |
buddhyānayaivaṁvidhayā carantam
sunāstikaṁ dharmapathādapētam || 33 ||
yathā hi cōraḥ sa tathā hi buddhaḥ
tathāgataṁ nāstikamatra viddhi |
tasmāddhi yaḥ śaṅkyatamaḥ prajānām
na nāstikēnābhimukhō budhaḥ syāt || 34 ||
tvattō janāḥ pūrvatarē varāśca
śubhāni karmāṇi bahūni cakruḥ |
jitvā sadēmaṁ ca parañca lōkam
tasmāddvijāḥ svasti hutaṁ kr̥taṁ ca || 35 ||
dharmē ratāḥ satpuruṣaiḥ samētāḥ
tējasvinō dānaguṇapradhānāḥ |
ahiṁsakā vītamalāśca lōkē
bhavanti pūjyā munayaḥ pradhānāḥ || 36 ||
iti bruvantaṁ vacanaṁ sarōṣaṁ
rāmaṁ mahātmānamadīnasattvam |
uvāca tathyaṁ punarāstikaṁ ca
satyaṁ vacaḥ sānunayaṁ ca vipraḥ || 37 ||
na nāstikānāṁ vacanaṁ bravīmyaham
na cāstikō:’haṁ na ca nāsti kiñcana |
samīkṣya kālaṁ punarāstikō:’bhavam
bhavēya kālē punarēva nāstikaḥ || 38 ||
sa cāpi kālō:’yamupāgataśśanaiḥ
yathā mayā nāstikavāgudīritā |
nivartanārthaṁ tava rāma kāraṇāt
prasādanārthaṁ tu mayaitadīritam || 39 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē navōttaraśatatamaḥ sargaḥ || 109 ||
ayōdhyākāṇḍa daśōttaraśatatamaḥ sargaḥ (110) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.