Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| nivāpadānam ||
tāṁ śrutvā karuṇāṁ vācaṁ piturmaraṇasaṁhitām |
rāghavō bharatēnōktāṁ babhūva gatacētanaḥ || 1 ||
taṁ tu vajramivōtsr̥ṣṭamāhavē dānavāriṇā |
vāgvajraṁ bharatēnōktamamanōjñaṁ parantapaḥ || 2 ||
pragr̥hya bāhū rāmō vai puṣpitāgrō yathā drumaḥ |
vanē paraśunā kr̥ttastathā bhuvi papāta ha || 3 ||
tathā nipatitaṁ rāmaṁ jagatyāṁ jagatīpatim |
kūlaghātapariśrāntaṁ prasuptamiva kuñjaram || 4 ||
bhrātarastē mahēṣvāsaṁ sarvataḥ śōkakarśitam |
rudantaḥ saha vaidēhyā siṣicuḥ salilēna vai || 5 ||
sa tu sañjñāṁ punarlabdhvā nētrābhyāmāsramutsr̥jan |
upākrāmata kākutsthaḥ kr̥paṇaṁ bahubhāṣitum || 6 ||
sa rāmaḥ svargataṁ śrutvā pitaraṁ pr̥thivīpatim |
uvāca bharataṁ vākyaṁ dharmātmā dharmasaṁhitam || 7 ||
kiṁ kariṣyāmyayōdhyāyāṁ tātē diṣṭāṁ gatiṁ gatē |
kastāṁ rājavarāddhīnāmayōdhyāṁ pālayiṣyati || 8 ||
kiṁ nu tasya mayā kāryaṁ durjātēna mahātmanaḥ |
yō mr̥tō mama śōkēna mayā cāpi na saṁskr̥taḥ || 9 ||
ahō bharata siddhārthō yēna rājā tvayā:’nagha |
śatrughnēna ca sarvēṣu prētakr̥tyēṣu satkr̥taḥ || 10 ||
niṣpradhānāmanēkāgrāṁ narēndrēṇa vinā kr̥tām |
nivr̥ttavanavāsō:’pi nāyōdhyāṁ gantumutsahē || 11 ||
samāptavanavāsaṁ māmayōdhyāyāṁ parantapa |
kō nu śāsiṣyati punastātē lōkāntaraṁ gatē || 12 ||
purā prēkṣya suvr̥ttaṁ māṁ pitā yānyāha sāntvayan |
vākyāni tāni śrōṣyāmi kutaḥ karṇasukhānyaham || 13 ||
ēvamuktvā sa bharataṁ bhāryāmabhyētya rāghavaḥ |
uvāca śōkasantaptaḥ pūrṇacandranibhānanām || 14 ||
sītē mr̥tastē śvaśuraḥ pitrā hīnō:’si lakṣmaṇa |
bharatō duḥkhamācaṣṭē svargataṁ pr̥thivīpatim || 15 ||
tatō bahuguṇaṁ tēṣāṁ bāṣpaṁ nētrēṣvajāyata |
tathā bruvati kākutsthē kumārāṇāṁ yaśasvinām || 16 ||
tatastē bhrātaraḥ sarvē bhr̥śamāśvāsya rāghavam |
abruvan jagatībhartuḥ kriyatāmudakaṁ pituḥ || 17 ||
sā sītā śvaśuraṁ śrutvā svargalōkagataṁ nr̥pam |
nētrābhyāmaśrupūrṇābhyāmaśakannēkṣituṁ patim || 18 ||
sāntvayitvā tu tāṁ rāmō rudantīṁ janakātmajām |
uvāca lakṣmaṇaṁ tatra duḥkhitō duḥkhitaṁ vacaḥ || 19 ||
ānayēṅgudipiṇyākaṁ cīramāhara cōttaram |
jalakriyārthaṁ tātasya gamiṣyāmi mahātmanaḥ || 20 ||
sītā purastādvrajatutvamēnāmabhitō vraja |
ahaṁ paścādgamiṣyāmi gatirhyēṣā sudāruṇā || 21 ||
tatō nityānugastēṣāṁ viditātmā mahāmatiḥ |
mr̥durdāntaśca śāntaśca rāmē ca dr̥ḍhabhaktimān || 22 ||
sumantrastairnr̥pasutaiḥ sārdhamāśvāsya rāghavam |
avātārayadālambya nadīṁ mandākinīṁ śivām || 23 ||
tē sutīrthāṁ tataḥ kr̥cchrādupāgamya yaśasvinaḥ |
nadīṁ mandākinīṁ ramyāṁ sadā puṣpitakānanām || 24 ||
śīghrasrōtasamāsādya tīrthaṁ śivamakardamam |
siṣicustūdakaṁ rājñē tatraitattē bhavatviti || 25 ||
pragr̥hya ca mahīpālō jalapūritamañjalim |
diśaṁ yāmyāmabhimukhō rudan vacanamabravīt || 26 ||
ētattē rājaśārdūla vimalaṁ tōyamakṣayam |
pitr̥lōkagatasyādya maddattamupatiṣṭhatu || 27 ||
tatō mandākinītīrāt pratyuttīrya sa rāghavaḥ |
pituścakāra tējasvī nivāpaṁ bhrātr̥bhiḥ saha || 28 ||
aiṅgudaṁ badarīmiśraṁ piṇyākaṁ darbhasaṁstarē |
nyasya rāmaḥ suduḥkhārtō rudan vacanamabravīt || 29 ||
idaṁ bhuṅkṣva mahārāja prītō yadaśanā vayam |
yadannaḥ puruṣō bhavati tadannāstasya dēvatāḥ || 30 ||
tatastēnaiva mārgēṇa pratyuttīrya nadītaṭāt |
ārurōha naravyāghrō ramyasānuṁ mahīdharam || 31 ||
tataḥ parṇakuṭīdvāramāsādya jagatīpatiḥ |
parijagrāha bāhubhyāmubhau bharatalakṣmaṇau || 32 ||
tēṣāṁ tu rudatāṁ śabdāt pratiśrutkō:’bhavadgirau |
bhrātr̥̄:’ṇāṁ saha vaidēhyāḥ siṁhānāmiva nardatām || 33 ||
mahābalānāṁ rudatāṁ kurvatāmudakaṁ pituḥ |
vijñāya tumulaṁ śabdaṁ trastā bharatasainikāḥ || 34 ||
abruvaṁścāpi rāmēṇa bharataḥ saṅgatō dhruvam |
tēṣāmēva mahāñchabdaḥ śōcatāṁ pitaraṁ mr̥tam || 35 ||
atha vāsān parityajya taṁ sarvē:’bhimukhāḥ svanam |
apyēkamanasō jagmuryathāsthānaṁ pradhāvitāḥ || 36 ||
hayairanyē gajairanyē rathairanyē svalaṅkr̥taiḥ |
sukumārāstathaivānyē padbhirēva narā yayuḥ || 37 ||
aciraprōṣitaṁ rāmaṁ ciraviprōṣitaṁ yathā |
draṣṭukāmō janaḥ sarvō jagāma sahasā:’:’śramam || 38 ||
bhrātr̥̄:’ṇāṁ tvaritāstatra draṣṭukāmāḥ samāgamam |
yayurbahuvidhairyānaiḥ khuranēmisvanākulaiḥ || 39 ||
sā bhūmirbahubhiryānaiḥ khuranēmisamāhatā |
mumōca tumulaṁ śabdaṁ dyaurivābhrasamāgamē || 40 ||
tēna vitrāsitā nāgāḥ karēṇuparivāritāḥ |
āvāsayantō gandhēna jagmuranyadvanaṁ tataḥ || 41 ||
varāhavr̥kasaṅghāśca mahiṣāḥ sarppavānarāḥ |
vyāghragōkarṇagavayāḥ vitrēsuḥ pr̥ṣataiḥ saha || 42 ||
rathāṅgasāhvā natyūhāḥ haṁsāḥ kāraṇḍavāḥ plavāḥ |
tathā puṁskōkilāḥ krauñcā visañjñā bhējirē diśaḥ || 43 ||
tēna śabdēna vitrastairākāśaṁ pakṣibhirvr̥tam |
manuṣyairāvr̥tā bhūmirubhayaṁ prababhau tadā || 44 ||
tatastaṁ puruṣavyāghraṁ yaśasvinamarindamam |
āsīnaṁ sthaṇḍilē rāmaṁ dadarśa sahasā janaḥ || 45 ||
vigarhamāṇaḥ kaikēyīṁ sahitō mantharāmapi |
abhigamya janō rāmaṁ bāṣpapūrṇamukhō:’bhavat || 46 ||
tānnarān bāṣpapūrṇākṣān samīkṣyātha suduḥkhitān |
paryaṣvajata dharmajñaḥ pitr̥vanmātr̥vacca saḥ || 47 ||
sa tatra kāṁścit pariṣasvajē narān
narāśca kēcittu tamabhyavādayan |
cakāra sarvān savayasyabāndhavān
yathā:’rhamāsādya tadā nr̥pātmajaḥ || 48 ||
sa tatra tēṣāṁ rudatāṁ mahātmanām
bhuvaṁ ca khaṁ cānuninādayan svanaḥ |
guhā girīṇāṁ ca diśaśca santataṁ
mr̥daṅgaghōṣapratimaḥ praśuśruvē || 49 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē śrīmadayōdhyākāṇḍē dvyadhikaśatatamaḥ sargaḥ || 102 ||
ayōdhyākāṇḍa tryuttaraśatatamaḥ sargaḥ (103)>>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.