Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| kaccitsargaḥ ||
jaṭilaṁ cīravasanaṁ prāñjaliṁ patitaṁ bhuvi |
dadarśa rāmō durdarśaṁ yugāntē bhāskaraṁ yathā || 1 ||
kathañcidabhivijñāya vivarṇavadanaṁ kr̥śam |
bhrātaraṁ bharataṁ rāmaḥ parijagrāha bāhunā || 2 ||
āghrāya rāmastaṁ mūrdhni pariṣvajya ca rāghavaḥ |
aṅkē bharatamārōpya paryapr̥cchatsamāhitaḥ || 3 ||
kva nu tē:’bhūtpitā tāta yadaraṇyaṁ tvamāgataḥ |
na hi tvaṁ jīvatastasya vanamāgantumarhasi || 4 ||
cirasya bata paśyāmi dūrādbharatamāgatam |
duṣpratīkamaraṇyē:’sminkiṁ tāta vanamāgataḥ || 5 ||
kacciddhārayatē tāta rājā yattvamihā:’gataḥ |
kaccinnadīnaḥ sahasā rājā lōkāntaraṁ gataḥ || 6 ||
kaccitsaumya na tē rājyaṁ bhraṣṭaṁ bālasya śāśvatam |
kaccicchuśrūṣasē tāta pitaraṁ satyavikramam || 7 ||
kacciddhaśarathō rājā kuśalī satyasaṅgaraḥ |
rājasūyāśvamēdhānāmāhartā dharmaniścayaḥ || 8 ||
sa kaccidbrāhmaṇō vidvāndharmanityō mahādyutiḥ |
ikṣvākūṇāmupādhyāyō yathāvattāta pūjyatē || 9 ||
sā tāta kaccitkausalyā sumitrā ca prajāvatī |
sukhinī kaccidāryā ca dēvī nandati kaikayī || 10 ||
kaccidvinayasampannaḥ kulaputrō bahuśrutaḥ |
anasūyuranudraṣṭā satkr̥tastē purōhitaḥ || 11 ||
kaccidagniṣu tē yuktō vidhijñō matimānr̥juḥ |
hutaṁ ca hōṣyamāṇaṁ ca kālē vēdayatē sadā || 12 ||
kacciddēvānpitr̥̄nmātr̥̄ḥ gurūnpitr̥samānapi |
vr̥ddhāṁśca tata vaidyāṁśca brāhmaṇāṁścābhimanyasē || 13 ||
iṣvastravarasampannamarthaśāstraviśāradam |
sudhanvānamupādhyāyaṁ kaccittvaṁ tāta manyasē || 14 ||
kaccidātmasamāḥ śūrāḥ śrutavantō jitēndriyāḥ |
kulīnāścēṅgitajñāśca kr̥tāstē tāta mantriṇaḥ || 15 ||
mantrō vijayamūlaṁ hi rājñāṁ bhavati rāghava |
susaṁvr̥tō mantradharairamātyaiḥ śāstrakōvidaiḥ || 16 ||
kaccinnidrāvaśaṁ naiṣīḥ kaccitkālē prabudhyasē |
kacciccāpararātrēṣu cintayasyarthanaipuṇam || 17 ||
kaccinmantrayasē naikaḥ kaccinna bahubhiḥ saha |
kaccittē mantritō mantrō rāṣṭraṁ na paridhāvati || 18 ||
kaccidarthaṁ viniścitya laghumūlaṁ mahōdayam |
kṣipramārabhasē kartuṁ na dīrghayasi rāghava || 19 ||
kaccittē sukr̥tānyēva kr̥tarūpāṇi vā punaḥ |
vidustē sarvakāryāṇi na kartavyāni pārthivāḥ || 20 ||
kaccinna tarkairyuktyā vā yē cāpyaparikīrtitāḥ |
tvayā vā tava vā:’mātyairbudhyatē tāta mantritam || 21 ||
kaccitsahasrānmūrkhāṇāmēkamicchasi paṇḍitam |
paṇḍitō hyarthakr̥cchrēṣu kuryānniśśrēyasaṁ mahat || 22 ||
sahasrāṇyapi mūrkhāṇāṁ yadyupāstē mahīpatiḥ |
athavā:’pyayutānyēva nāsti tēṣu sahāyatā || 23 ||
ēkō:’pyamātyō mēdhāvī śūrō dakṣō vicakṣaṇaḥ |
rājānaṁ rājamātraṁ vā prāpayēnmahatīṁ śriyam || 24 ||
kaccinmukhyā mahatsvēva madhyamēṣu ca madhyamāḥ |
jaghanyāstu jaghanyēṣu bhr̥tyāḥ karmasu yōjitāḥ || 25 ||
amātyānupadhā:’tītānpitr̥paitāmahāñchucīn |
śrēṣṭhānśrēṣṭhēṣu kaccittvaṁ niyōjayasi karmasu || 26 ||
kaccinnōgrēṇa daṇḍēna bhr̥śamudvējitaprajam |
rāṣṭraṁ tavānujānanti mantriṇaḥ kaikayīsuta || 27 ||
kaccittvāṁ nāvajānanti yājakāḥ patitaṁ yathā |
ugrapratigrahītāraṁ kāmayānamiva striyaḥ || 28 ||
upāyakuśalaṁ vaidyaṁ bhr̥tyasandūṣaṇē ratam |
śūramaiśvaryakāmaṁ ca yō na hanti sa vadhyatē || 29 ||
kacciddhr̥ṣṭaśca śūraśca matimāndhr̥timān śuciḥ |
kulīnaścānuraktaśca dakṣaḥ sēnāpatiḥ kr̥taḥ || 30 ||
balavantaśca kaccittē mukhyā yuddhaviśāradāḥ |
dr̥ṣṭāpadānā vikrāntāstvayā satkr̥tyamānitāḥ || 31 ||
kaccidbalasya bhaktaṁ ca vētanaṁ ca yathōcitam |
samprāptakālaṁ dātavyaṁ dadāsi na vilambasē || 32 ||
kālātikramaṇāccaiva bhaktavētanayōrbhr̥tāḥ |
bhartuḥ kupyanti duṣyanti sō:’narthaḥ sumahān smr̥taḥ || 33 ||
kaccitsarvē:’nuraktāstvāṁ kulaputrāḥ pradhānataḥ |
kaccitprāṇāṁstavārthēṣu santyajanti samāhitāḥ || 34 ||
kaccijjānapadō vidvāndakṣiṇaḥ pratibhānavān |
yathōktavādī dūtastē kr̥tō bharata paṇḍitaḥ || 35 ||
kaccidaṣṭādaśānyēṣu svapakṣē daśa pañca ca |
tribhistribhiravijñātairvētsi tīrthāni cārakaiḥ || 36 ||
kaccidvyapāstānahitānpratiyātāṁśca sarvadā |
durbalānanavajñāya vartasē ripusūdana || 37 ||
kaccinna lōkāyatikānbrāhmaṇāṁstāta sēvasē |
anarthakuśalā hyētē bālāḥ paṇḍitamāninaḥ || 38 ||
dharmaśāstrēṣu mukhyēṣu vidyamānēṣu durbudhāḥ |
buddhimānvīkṣikīṁ prāpya nirarthaṁ pravadanti tē || 39 ||
vīrairadhyuṣitāṁ pūrvamasmākaṁ tāta pūrvakaiḥ |
satyanāmāṁ dr̥ḍhadvārāṁ hastyaśvarathasaṅkulām || 40 ||
brāhmaṇaiḥ kṣatriyairvaiśyaiḥ svakarmanirataiḥ sadā |
jitēndriyairmahōtsāhairvr̥tāmāryaiḥ sahasraśaḥ || 41 ||
prāsādairvividhākārairvr̥tāṁ vaidyajanākulām |
kaccitsumuditāṁ sphītāmayōdhyāṁ parirakṣasi || 42 ||
kacciccityaśatairjuṣṭaḥ suniviṣṭajanākulaḥ |
dēvasthānaiḥ prapābhiśca taṭākaiścōpaśōbhitaḥ || 43 ||
prahr̥ṣṭanaranārīkaḥ samājōtsavaśōbhitaḥ |
sukr̥ṣṭasīmā paśumānhiṁsābhiḥ parivarjitaḥ || 44 ||
adēvamātr̥kō ramyaḥ śvāpadaiḥ parivarjitaḥ |
parityaktō bhayaiḥ sarvaiḥ khanibhiścōpaśōbhitaḥ || 45 ||
vivarjitō naraiḥ pāpairmama pūrvaiḥ surakṣitaḥ |
kaccijjanapadaḥ sphītaḥ sukhaṁ vasati rāghava || 46 ||
kaccittē dayitāḥ sarvē kr̥ṣigōrakṣajīvinaḥ |
vārtāyāṁ saṁśritastāta lōkō hi sukhamēdhatē || 47 ||
tēṣāṁ guptiparīhāraiḥ kaccittē bharaṇaṁ kr̥tam |
rakṣyā hi rājñā dharmēṇa sarvē viṣayavāsinaḥ || 48 ||
kaccistriyaḥ sāntvayasi kaccittāśca surakṣitāḥ |
kaccinna śraddadhāsyāsāṁ kaccidguhyaṁ na bhāṣasē || 49 ||
kaccinnāgavanaṁ guptaṁ kaccittē santi dhēnukāḥ |
kaccinna gaṇikāśvānāṁ kuñjarāṇāṁ ca tr̥pyasi || 50 ||
kacciddarśayasē nityaṁ manuṣyāṇāṁ vibhūṣitam |
utthāyōtthāya pūrvāhṇē rājaputra mahāpathē || 51 ||
kaccinna sarvē karmāntāḥ pratyakṣāstē:’viśaṅkayā |
sarvē vā punarutsr̥ṣṭā madhyamēvātra kāraṇam || 52 ||
kaccitsarvāṇi durgāṇi dhanadhānyāyudhōdakaiḥ |
yantraiśca paripūrṇāni tathā śilpidhanurdharaiḥ || 53 ||
āyastē vipulaḥ kaccitkaccidalpatarō vyayaḥ |
apātrēṣu na tē kaccitkōśō gacchati rāghava || 54 ||
dēvatārthē ca pitrarthē brāhmaṇābhyāgatēṣu ca |
yōdhēṣu mitravargēṣu kaccidgacchati tē vyayaḥ || 55 ||
kaccidāryō viśuddhātmā kṣāritaścōrakarmaṇā |
apr̥ṣṭaḥ śāstrakuśalairna lōbhādvadhyatē śuciḥ || 56 ||
gr̥hītaścaiva pr̥ṣṭaśca kālē dr̥ṣṭaḥ sakāraṇaḥ |
kaccinna mucyatē cōrō dhanalōbhānnararṣabha || 57 ||
vyasanē kaccidāḍhyasya durgatasya ca rāghava |
arthaṁ virāgāḥ paśyanti tavāmātyā bahuśrutāḥ || 58 ||
yāni mithyā:’bhiśastānāṁ patantyasrāṇi rāghava |
tāni putranpaśūn ghnanti prītyarthamanuśāsataḥ || 59 ||
kaccidvr̥ddhāṁśca bālāṁśca vaidyamukhyāṁśca rāghava |
dānēna manasā vācā tribhirētairbubhūṣasē || 60 ||
kaccidgurūṁśca vr̥ddhāṁśca tāpasāndēvatātithīn |
caityāṁśca sarvānsiddhārthān brāhmaṇāṁśca namasyasi || 61 ||
kaccidarthēna vā dharmamarthaṁ dharmēṇa vā punaḥ |
ubhau vā prītilōbhēna kāmēna ca na bādhasē || 62 ||
kaccidarthaṁ ca dharmaṁ ca kāmaṁ ca jayatāṁvara |
vibhajya kālē kālajña sarvānvarada sēvasē || 63 ||
kaccittē brāhmaṇāḥ śarma sarvaśāstrārthakōvidāḥ |
āśaṁsantē mahāprājña paurajānapadaiḥ saha || 64 ||
nāstikyamanr̥taṁ krōdhaṁ pramādaṁ dīrghasūtratām |
adarśanaṁ jñānavatāmālasyaṁ pañcavr̥ttitām || 65 ||
ēkacintanamarthānāmanarthajñaiśca mantraṇam |
niścitānāmanārambhaṁ mantrasyāparirakṣaṇam || 66 ||
maṅgalasyāprayōgaṁ ca pratyutthānaṁ ca sarvataḥ |
kaccittvaṁ varjayasyētānrājadōṣāṁścaturdaśa || 67 ||
daśapañca caturvargānsaptavargaṁ ca tattvataḥ |
aṣṭavargaṁ trivargaṁ ca vidyāstisraśca rāghava || 68 ||
indriyāṇāṁ jayaṁ buddhvā ṣāḍguṇyaṁ daivamānuṣam |
kr̥tyaṁ viṁśativargaṁ ca tathā prakr̥timaṇḍalam || 69 ||
yātrādaṇḍavidhānaṁ ca dviyōnī sandhivigrahau |
kaccidētānmahāprājña yathāvadanumanyasē || 70 ||
mantribhistvaṁ yathōddiṣṭaiścaturbhistribhirēva vā |
kaccitsamastairvyastaiśca mantraṁ mantrayasē mithaḥ || 71 ||
kaccittē saphalā vēdāḥ kaccittē saphalāḥ kriyāḥ |
kaccittē saphalā dārāḥ kaccittē saphalaṁ śrutam || 72 ||
kaccidēṣaiva tē buddhiryathōktā mama rāghava |
āyuṣyā ca yaśasyā ca dharmakāmārthasaṁhitā || 73 ||
yāṁ vr̥ttiṁ vartatē tātō yāṁ ca naḥ prapitāmahāḥ |
tāṁ vr̥ttiṁ vartasē kaccidyā ca satpathagā śubhā || 74 ||
kaccitsvādukr̥taṁ bhōjyamēkō nāśnāsi rāghava |
kaccidāśaṁsamānēbhyō mitrēbhyaḥ samprayacchasi || 75 ||
rājā tu dharmēṇa hi pālayitvā
mahāmatirdaṇḍadharaḥ prajānām |
avāpya kr̥tsnāṁ vasudhāṁ yathāvat
itaścyutaḥ svargamupaiti vidvān || 76 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē śatatamaḥ sargaḥ || 100 ||
ayōdhyākāṇḍa ēkādhikaśatatamaḥ sargaḥ (101) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.