Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| nagarasaṅkṣōbhaḥ ||
tasmiṁstu puruṣavyāghrē viniryātē kr̥tāñjalau |
ārtaśabdō:’tha sañjajñē strīṇāmantaḥpurē mahān || 1 ||
anāthasya janasyāsya durbalasya tapasvinaḥ |
yō gatiḥ śaraṇaṁ cāsītsa nāthaḥ kvanu gacchati || 2 ||
na krudhyatyabhiśaptō:’pi krōdhanīyāni varjayan |
kruddhānprasādayansarvānsamaduḥkhaḥ kvacidgataḥ || 3 ||
kausalyāyāṁ mahātējāḥ yathā mātari vartatē |
tathā yō vartatē:’smāsu mahātmā kva nu gacchati || 4 ||
kaikēyyā kliśyamānēna rājñā sañcōditō vanam |
paritrātā janasyāsya jagataḥ kva nu gacchati || 5 ||
ahō niścētanō rājā jīvalōkasya sampriyam |
dharmyaṁ satyavrataṁ rāmaṁ vanavāsē pravatsyati || 6 ||
iti sarvā mahiṣyastāḥ vivatsā iva dhēnavaḥ |
ruruduścaiva duḥkhārtāḥ sasvaraṁ ca vicukruśuḥ || 7 ||
sa tamantaḥpurē ghōramārtaśabdaṁ mahīpatiḥ |
putraśōkābhisantaptaḥ śrutvā cāsītsuduḥkhitaḥ || 8 ||
nāgnihōtrāṇyahūyanta nāpacangr̥hamēdhinaḥ |
akurvanna prajāḥ kāryaṁ sūryaścāntaradhīyata || 9 ||
vyasr̥jankabalānnāgāḥ gāvō vatsānnapāyayan |
putraṁ prathamajaṁ labdhvā jananī nābhyanandata || 10 ||
triśaṅkurlōhitāṅgaśca br̥haspatibudhāvapi |
dāruṇāḥ sōmamabhyētya grahāḥ sarvē vyavasthitāḥ || 11 ||
nakṣatrāṇi gatārcīṁṣi grahāśca gatatējasaḥ |
viśākhāstu sadhūmāśca nabhasi pracakāśirē || 12 ||
kālikānilavēgēna mahōdadhirivōtthitaḥ |
rāmē vanaṁ pravrajitē nagaraṁ pracacāla tat || 13 ||
diśaḥ paryākulāḥ sarvāstimirēṇēva saṁvr̥tāḥ |
na grahō nāpi nakṣatraṁ pracakāśē na kiñcana || 14 ||
akasmānnāgaraḥ sarvō janō dainyamupāgamat |
āhārē vā vihārē vā na kaścidakarōnmanaḥ || 15 ||
śōkaparyāyasantaptaḥ satataṁ dīrghamucchvasan |
ayōdhyāyāṁ janaḥ sarvaḥ śuśōca jagatīpatim || 16 ||
bāṣpaparyākulamukhō rājamārgagatō janaḥ |
na hr̥ṣṭaḥ lakṣyatē kaścitsarvaḥ śōkaparāyaṇaḥ || 17 ||
na vāti pavanaḥ śītō na śaśī saumyadarśanaḥ |
na sūryastapatē lōkaṁ sarvaṁ paryākulaṁ jagat || 18 ||
anarthinaḥ sutāḥ strīṇāṁ bhartārō bhrātarastathā |
sarvē sarvaṁ parityajya rāmamēvānvacintayan || 19 ||
yē tu rāmasya suhr̥daḥ sarvē tē mūḍhacētasaḥ |
śōkabhārēṇa cākrāntāḥ śayanaṁ na juhustadā || 20 ||
tatastvayōdhyā rahitā mahātmanā
purandarēṇēva mahī saparvatā |
cacāla ghōraṁ bhayaśōkapīḍitā
sanāgayōdhāśvagaṇā nanāda ca || 21 ||
ityārṣē śrīmadrāmāyaṇē vālmīkiyē ādikāvyē ayōdhyākāṇḍē ēkacatvāriṁśaḥ sargaḥ || 41 ||
ayōdhyākāṇḍa dvicatvāriṁśaḥ sargaḥ (42) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.