Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| tailadrōṇyadhiśayanam ||
tamagnimiva saṁśāntamambu hīnamivārṇavam |
hataprabhamivādityaṁ svargasthaṁ prēkṣya pārthivam || 1 ||
kausalyā bāṣpapūrṇākṣī vividhaṁ śōkakarśitā |
upagr̥hya śiraḥ rājñaḥ kaikēyīṁ pratyabhāṣata || 2 ||
sakāmā bhava kaikēyi bhuṅkṣva rājyamakaṇṭakam |
tyaktvā rājānamēkāgrā nr̥śaṁsē duṣṭacāriṇi || 3 ||
vihāya māṁ gataḥ rāmaḥ bhartā ca svargataḥ mama |
vipathē sārthahīnēva nāhaṁ jīvitumutsahē || 4 ||
bhartāraṁ taṁ parityajya kā strī daivatamātmanaḥ |
iccējjīvitumanyatra kaikēyyāstyaktadharmaṇaḥ || 5 ||
na lubdhō budhyatē dōṣān kimpākamiva bhakṣayan |
kubjānimittaṁ kaikēyyā rāghavāṇāṁ kulaṁ hatam || 6 ||
aniyōgē niyuktēna rājñā rāmaṁ vivāsitam |
sabhāryaṁ janakaḥ śrutvā paritapsyatyahaṁ yathā || 7 ||
sa māmanāthāṁ vidhavāṁ nādya jānāti dhārmikaḥ |
rāmaḥ kamalapatrākṣō jīvanāśamitaḥ gataḥ || 8 ||
vidēharājasya sutā tathā sītā tapasvinī |
duḥkhasyānucitā duḥkhaṁ vanē paryudvijiṣyati || 9 ||
nadatāṁ bhīmaghōṣāṇāṁ niśāsu mr̥gapakṣiṇām |
niśamya nūnaṁ santrastā rāghavaṁ saṁśrayiṣyati || 10 ||
vr̥ddhaścaivālpa putraśca vaidēhīmanicintayan |
sō:’pi śōkasamāviṣṭarnanu tyakṣyati jīvitam || 11 ||
sā:’hamadyaiva diṣṭāntaṁ gamiṣyāmi pativratā |
idaṁ śarīramāliṅgya pravēkṣyāmi hutāśanam || 12 ||
tāṁ tataḥ sampariṣvajya vilapantīṁ tapasvinīm |
vyapaninyuḥ suduhkhārtāṁ kausalyāṁ vyāvahārikāḥ || 13 || [vyapanīya]
tailadrōṇyāmathāmātyāḥ saṁvēśya jagatīpatim |
rājñaḥ sarvāṇyathādiṣṭāścakruḥ karmāṇyanantaram || 14 ||
na tu saṅkalanaṁ rājñō vinā putrēṇa mantriṇaḥ |
sarvajñāḥ kartumīṣustē tataḥ rakṣanti bhūmipam || 15 ||
tailadrōṇyāṁ tu sacivaiḥ śāyitaṁ taṁ narādhipam |
hā mr̥tō:’yamiti jñātvā striyastāḥ paryadēvayan || 16 ||
bāhūnudyamya kr̥paṇā nētraprasravaṇaiḥ mukhaiḥ |
rudantyaḥ śōkasantaptāḥ kr̥paṇaṁ paryadēvayan || 17 ||
hā mahārāja rāmēṇa satataṁ priyavādinā |
vihīnāḥ satyasandhēna kimarthaṁ vijahāsi naḥ || 18 ||
kaikēyyā duṣṭabhāvāyāḥ rāghavēṇa viyōjitāḥ |
kathaṁ patighnyā vatsyāmaḥ samīpē vidhavā vayam || 19 ||
sa hi nāthaḥ sadā:’smākaṁ tava ca prabhurātmavān |
vanaṁ rāmō gataḥ śrīmān vihāya nr̥patiśriyam || 20 ||
tvayā tēna ca vīrēṇa vinā vyasanamōhitāḥ |
kathaṁ vayaṁ nivatsyāmaḥ kaikēyyā ca vidūṣitāḥ || 21 ||
yayā tu rājā rāmaśca lakṣmaṇaśca mahābalaḥ |
sītayā saha santyaktāḥ sā kamanyaṁ na hāsyati || 22 ||
tā bāṣpēṇa ca saṁvītāḥ śōkēna vipulēna ca |
vyavēṣṭanta nirānandā rāghavasya varastriyaḥ || 23 ||
niśā candravihīnēva strīva bhartr̥vivarjitā |
purī nārājatāyōdhyā hīnā rājñā mahātmanā || 24 ||
bāṣpa paryākulajanā hāhābhūtakulāṅganā |
śūnyacatvaravēśmāntā na babhrāja yathāpuram || 25 ||
gatē tu śōkāt tridivaṁ narādhipē
mahītalasthāsu nr̥pāṅganāsu ca |
nivr̥ttacāraḥ sahasā gatō raviḥ
pravr̥ttacārā rājanī hyupasthitā || 26 ||
r̥tē tu putrāddahanaṁ mahīpatēḥ
narōcayantē suhr̥daḥ samāgatāḥ |
itīva tasmin śayanē nyavēśayan
vicintya rājānamacintya darśanam || 27 ||
gataprabhā dyauriva bhāskaraṁ vinā
vyapētanakṣatragaṇēva śarvarī |
purī babhāsē rahitā mahātmanā
na cāsra kaṇṭhākula mārgacatvarā || 28 ||
narāśca nāryaśca samētya saṅghaḥ
vigarhamāṇā bharatasya mātaram |
tadā nagaryāṁ naradēvasaṅkṣayē
babhūvurārtā na ca śarma lēbhirē || 29 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē ṣaṭṣaṣṭhitamaḥ sargaḥ || 66 ||
ayōdhyākāṇḍa saptaṣaṣṭhitamaḥ sargaḥ (67) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.