Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| janākrōśaḥ ||
tasyāṁ cīraṁ vasānāyāṁ nāthavatyāmanāthavat |
pracukrōśa janaḥ sarvō dhiktvāṁ daśarathaṁ tviti || 1 ||
tēna tatra praṇādēna duḥkhitaḥ sa mahīpatiḥ |
cicchēda jīvitē śraddhāṁ dharmē yaśasi cātmanaḥ || 2 ||
sa niśśvasyōṣṇamaikṣvākastāṁ bhāryāmidamabravīt |
kaikēyi kuśacīrēṇa na sītā gantumarhati || 3 ||
sukumārī ca bālā ca satataṁ ca sukhōcitā |
nēyaṁ vanasya yōgyēti satyamāha gururmama || 4 ||
iyaṁ hi kasyāpakarōti kiñci-
-ttapasvinī rājavarasya kanyā |
yā cīramāsādya janasya madhyē
sthitā visañjñā śramaṇīva kācit || 5 ||
cīrāṇyapāsyājjanakasya kanyā
nēyaṁ pratijñā mama dattapūrvā |
yathāsukhaṁ gacchatu rājaputrī
vanaṁ samagrā saha sarvaratnaiḥ || 6 ||
ajīvanārhēṇa mayā nr̥śaṁsā
kr̥tā pratijñā niyamēna tāvat |
tvayā hi bālyātpratipannamētat
tanmāṁ dahēdvēṇumivātmapuṣpam || 7 ||
rāmēṇa yadi tē pāpē kiñcitkr̥tamaśōbhanam |
apakāraḥ ka iha tē vaidēhyā darśitō:’tha mē || 8 ||
mr̥gīvōtphullanayanā mr̥duśīlā tapasvinī |
apakāraṁ kamiha tē karōti janakātmajā || 9 ||
nanu paryāptamētattē pāpē rāmavivāsanam |
kimēbhiḥ kr̥paṇairbhūyaḥ pātakairapi tē kr̥taiḥ || 10 ||
pratijñātaṁ mayā tāvattvayōktaṁ dēvi śr̥ṇvatā |
rāmaṁ yadabhiṣēkāya tvamihāgatamabravīḥ || 11 ||
tattvētatsamatikramya nirayaṁ gantumicchasi |
maithilīmapi yā hi tvamīkṣasē cīravāsinīm || 12 ||
itīva rājā vilapanmahātmā
śōkasya nāntaṁ sa dadarśa kiñcit |
bhr̥śāturatvācca papāta bhūmau
tēnaiva putravyasanē nimagnaḥ || 13 ||
ēvaṁ bruvantaṁ pitaraṁ rāmaḥ samprasthitō vanam |
avākchirasamāsīnamidaṁ vacanamabravīt || 14 ||
iyaṁ dhārmika kausalyā mama mātā yaśasvinī |
vr̥ddhā cākṣudraśīlā ca na ca tvāṁ dēva garhatē || 15 ||
mayā vihīnāṁ varada prapannāṁ śōkasāgaram |
adr̥ṣṭapūrvavyasanāṁ bhūyaḥ sammantumarhasi || 16 ||
putraśōkaṁ yathā narchēttvayā pūjyēna pūjitā |
māṁ hi sañcintayantīyamapi jīvēttapasvinī || 17 ||
imāṁ mahēndrōpama jātagardhinīṁ
tathā vidhātuṁ jananīṁ mamārhasi |
yathā vanasthē mayi śōkakarśitā
na jīvitaṁ nyasya yamakṣayaṁ vrajēt || 18 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē aṣṭātriṁśaḥ sargaḥ || 38 ||
ayōdhyākāṇḍa ēkōnacatvāriṁśaḥ sargaḥ (39) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.