Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| cīraparigrahanimittavasiṣṭhakrōdhaḥ ||
mahāmātravacaḥ śrutvā rāmō daśarathaṁ tadā |
abhyabhāṣata vākyaṁ tu vinayajñō vinītavat || 1 ||
tyaktabhōgasya mē rājanvanē vanyēna jīvataḥ |
kiṁ kāryamanuyātrēṇa tyaktasaṅgasya sarvataḥ || 2 ||
yō hi dattvā gajaśrēṣṭhaṁ kakṣyāyāṁ kurutē manaḥ |
rajjusnēhēna kiṁ tasya tyajataḥ kuñjarōttamam || 3 ||
tathā mama satāṁ śrēṣṭha kiṁ dhvajinyā jagatpatē |
sarvāṇyēvānujānāmi cīrāṇyēvā:’nayantu mē || 4 ||
khanitrapiṭakē cōbhē samānayata gacchataḥ |
caturdaśa vanē vāsaṁ varṣāṇi vasatō mama || 5 ||
atha cīrāṇi kaikēyī svayamāhr̥tya rāghavam |
uvāca paridhatsvēti janaughē nirapatrapā || 6 ||
sa cīrē puruṣavyāghraḥ kaikēyyāḥ pratigr̥hya tē |
sūkṣmavastramavakṣipya munivastrāṇyavasta ha || 7 ||
lakṣmaṇaścāpi tatraiva vihāya vasanē śubhē |
tāpasācchādanē caiva jagrāha pituragrataḥ || 8 ||
athā:’tmaparidhānārthaṁ sītā kauśēyavāsinī |
samīkṣya cīraṁ santrastā pr̥ṣatī vāgurāmiva || 9 ||
sā vyapatrapamāṇēva pragr̥hya ca sudurmanāḥ |
kaikēyīkuśacīrē tē jānakī śubhalakṣaṇā || 10 ||
aśrusampūrṇanētrā ca dharmajñā dharmadarśinī |
gandharvarājapratimaṁ bhartāramidamabravīt || 11 ||
kathaṁ nu cīraṁ badhnanti munayō vanavāsinaḥ |
iti hyakuśalā sītā sā mumōha muhurmuhuḥ || 12 ||
kr̥tvā kaṇṭhē ca sā cīramēkamādāya pāṇinā |
tasthau hyakuśalā tatra vrīḍitā janakātmajā || 13 ||
tasyāstatkṣipramāgamya rāmō dharmabhr̥tāṁ varaḥ |
cīraṁ babandha sītāyāḥ kauśēyasyōpari svayam || 14 ||
rāmaṁ prēkṣya tu sītāyāḥ badhnantaṁ cīramuttamam |
antaḥpuragatā nāryō mumucurvāri nētrajam || 15 ||
ucuśca paramāyastā rāmaṁ jvalitatējasam |
vatsa naivaṁ niyuktēyaṁ vanavāsē manasvinī || 16 ||
piturvākyānurōdhēna gatasya vijanaṁ vanam |
tāvaddarśanamasyāṁ naḥ saphalaṁ bhavatu prabhō || 17 ||
lakṣmaṇēna sahāyēna vanaṁ gacchasva putraka |
nēyamarhati kalyāṇī vastuṁ tāpasavadvanē || 18 ||
kuru nō yācanāṁ putra sītā tiṣṭhatu bhāminī |
dharmanityaḥ svayaṁ sthātuṁ na hīdānīṁ tvamicchasi || 19 ||
tāsāmēvaṁvidhā vācaḥ śr̥ṇvandaśarathātmajaḥ |
babandhaiva tadā cīraṁ sītayā tulyaśīlayā || 20 ||
cīrē gr̥hītē tu tayā samīkṣya nr̥patērguruḥ |
nivārya sītāṁ kaikēyīṁ vasiṣṭhō vākyamabravīt || 21 ||
atipravr̥ttē durmēdhē kaikēyi kulapāṁsani |
vañcayitvā ca rājānaṁ na pramāṇē:’vatiṣṭhasē || 22 ||
na gantavyaṁ vanaṁ dēvyā sītayā śīlavarjitē |
anuṣṭhāsyati rāmasya sītā prakr̥tamāsanam || 23 ||
ātmā hi dārāḥ sarvēṣāṁ dārasaṅgrahavartinām |
ātmēyamiti rāmasya pālayiṣyati mēdinīm || 24 ||
atha yāsyati vaidēhī vanaṁ rāmēṇa saṅgatā |
vayamapyanuyāsyāmaḥ puraṁ cēdaṁ gamiṣyati || 25 ||
antapālāśca yāsyanti sadārō yatra rāghavaḥ |
sahōpajīvyaṁ rāṣṭraṁ ca puraṁ ca saparicchadam || 26 ||
bharataśca saśatrughnaścīravāsā vanēcaraḥ |
vanē vasantaṁ kākutthsamanuvatsyati pūrvajam || 27 ||
tataḥ śūnyāṁ gatajanāṁ vasudhāṁ pādapaiḥ saha |
tvamēkā śādhi durvr̥ttā prajānāmahitē sthitā || 28 ||
na hi tadbhavitā rāṣṭraṁ yatra rāmō na bhūpatiḥ |
tadvanaṁ bhavitā rāṣṭraṁ yatra rāmō nivatsyati || 29 ||
na hyadattāṁ mahīṁ pitrā bharataḥ śāstumarhati |
tvayi vā putravadvastuṁ yadi jātō mahīpatēḥ || 30 ||
yadyapi tvaṁ kṣititalādgaganaṁ cōtpatiṣyasi |
pitr̥rvaṁśacaritrajñaḥ sō:’nyathā na kariṣyati || 31 ||
tattvayā putragardhinyā putrasya kr̥tamapriyam |
lōkē hi sa na vidyēta yō na rāmamanuvrataḥ || 32 ||
drakṣyasyadyaiva kaikēyi paśuvyālamr̥gadvijān |
gacchataḥ saha rāmēṇa pādapāṁśca tadunmukhān || 33 ||
athōttamānyābharaṇāni dēvi
dēhi snuṣāyai vyapanīya cīram |
na cīramasyāḥ pravidhīyatēti
nyavārayattadvasanaṁ vasiṣṭhaḥ || 34 ||
ēkasya rāmasya vanē nivāsa-
-stvayā vr̥taḥ kēkayarājaputrī |
vibhūṣitēyaṁ pratikarmanityā
vasatvaraṇyē saha rāghavēṇa || 35 ||
yānaiśca mukhyaiḥ paricārakaiśca
susaṁvr̥tā gacchatu rājaputrī |
vastraiśca sarvaiḥ sahitairvidhānai-
-rnēyaṁ vr̥tā tē varasampradānē || 36 ||
tasmiṁstathā jalpati vipramukhyē
gurau nr̥pasyāpratimaprabhāvē |
naiva sma sītā vinivr̥ttabhāvā
priyasya bhartuḥ pratikārakāmā || 37 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē saptatriṁśaḥ sargaḥ || 37 ||
ayōdhyākāṇḍa aṣṭātriṁśaḥ sargaḥ (38) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.