Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| pauramōhanam ||
tatastu tamasātīraṁ ramyamāśritya rāghavaḥ |
sītāmudvīkṣya saumitrimidaṁ vacanamabravīt || 1 ||
iyamadya niśā pūrvā saumitrē prahitā vanam |
vanavāsasya bhadraṁ tē sa nōtkaṇṭhitumarhasi || 2 ||
paśya śūnyānyaraṇyāni rudantīva samantataḥ |
yathānilayamāyadbhirnilīnāni mr̥gadvijaiḥ || 3 ||
adyāyōdhyā tu nagarī rājadhānī piturmama |
sastrīpuṁsāgatānasmānśōciṣyati na saṁśayaḥ || 4 ||
anuraktā hi manujāḥ rājānaṁ bahubhirguṇaiḥ |
tvāṁ ca māṁ ca naravyāghra śatraghnabharatau tathā || 5 ||
pitaraṁ cānuśōcāmi mātaraṁ ca yaśasvinīm |
api vā:’ndhau bhavētāṁ tu rudantau tāvabhīkṣṇaśaḥ || 6 ||
bharataḥ khalu dharmātmā pitaraṁ mātaraṁ ca mē |
dharmārthakāmasahitaiḥ vākyairāśvāsayiṣyati || 7 ||
bharatasyānr̥śaṁsatvaṁ vicintyāhaṁ punaḥ punaḥ |
nānuśōcāmi pitaraṁ mātaraṁ cāpi lakṣmaṇa || 8 ||
tvayā kāryaṁ naravyāghra māmanuvrajatā kr̥tam |
anvēṣṭavyā hi vaidēhyā rakṣaṇārthē sahāyatā || 9 ||
adbhirēva tu saumitrē vatsyāmyadya niśāmimām |
ētaddhi rōcatē mahyaṁ vanyē:’pi vividhē sati || 10 ||
ēvamuktvā tu saumitraṁ sumantramapi rāghavaḥ |
apramattastvamaśvēṣu bhava saumyētyuvāca ha || 11 ||
sō:’śvānsumantraḥ samyamya sūryē:’staṁ samupāgatē |
prabhūtayavasānkr̥tvā babhūva pratyanantaraḥ || 12 ||
upāsya tu śivāṁ sandhyāṁ dr̥ṣṭvā rātrimupasthitām |
rāmasya śayanaṁ cakrē sūtaḥ saumitriṇā saha || 13 ||
tāṁ śayyāṁ tamasātīrē vīkṣya vr̥kṣadalaiḥ kr̥tām |
rāmaḥ saumitriṇā sārdhaṁ sabhāryaḥ saṁvivēśa ha || 14 ||
sabhāryaṁ samprasuptaṁ taṁ bhrātaraṁ vīkṣya lakṣmaṇaḥ |
kathayāmāsa sūtāya rāmasya vividhānguṇān || 15 ||
jāgrataḥ hyēva tāṁ rātriṁ saumitrēruditaḥ raviḥ |
sūtasya tamasātīrē rāmasya bruvataḥ guṇān || 16 ||
gōkulākulatīrāyāstamasāyā vidūrataḥ |
avasattatra tāṁ rātriṁ rāmaḥ prakr̥tibhiḥ saha || 17 ||
utthāya tu mahātējāḥ prakr̥tīstā niśāmya ca |
abravīdbhrātaraṁ rāmaḥ lakṣmaṇaṁ puṇyalakṣaṇam || 18 ||
asmadvyapēkṣānsaumitrē nirapēkṣāngr̥hēṣvapi |
vr̥kṣamūlēṣu saṁsuptānpaśya lakṣmaṇa sāmpratam || 19 ||
yathaitē niyamaṁ paurāḥ kurvantyasmannivartanē |
api prāṇānnyasiṣyanti na tu tyakṣyanti niścayam || 20 ||
yāvadēva tu saṁsuptāstāvadēva vayaṁ laghu |
rathamāruhya gacchāma panthānamakutōbhayam || 21 ||
ataḥ bhūyō:’pi nēdānīmikṣvākupuravāsinaḥ |
svapēyuranuraktā māṁ vr̥kṣamūlāni saṁśritāḥ || 22 ||
paurā hyātmakr̥tādduḥkhādvipramōkṣyā nr̥pātmajaiḥ |
na tē khalvātmanā yōjyā duḥkhēna puravāsinaḥ || 23 || [na tu]
abravīllakṣmaṇō rāmaṁ sākṣāddharmamivasthitam |
rōcatē mē tathā prājña kṣipramāruhyatāmiti || 24 ||
atha rāmō:’bravīcchrīmānsumantraṁ yujyatāṁ rathaḥ |
gamiṣyāmi tatō:’raṇyaṁ gaccha śrīghramitaḥ prabhō || 25 ||
sūtastataḥ santvaritaḥ syandanaṁ tairhayōttamaiḥ |
yōjayitvā:’tha rāmāya prāñjaliḥ pratyavēdayat || 26 ||
ayaṁ yuktō mahābāhō rathastē rathināṁvara |
tamārōha subhadraṁ tē sasītaḥ sahalakṣmaṇaḥ || 27 ||
taṁ syandanamadhiṣṭhāya rāghavaḥ saparicchadaḥ |
śīghragāmākulāvartāṁ tamasāmatarannadīm || 28 ||
sa santīrya mahābāhuḥ śrīmānśivamakaṇṭakam |
prāpadyata mahāmārgamabhayaṁ bhayadarśinām || 29 ||
mōhanārthaṁ tu paurāṇāṁ sūtaṁ rāmō:’bravīdvacaḥ |
udaṅmukhaḥ prayāhi tvaṁ rathamāsthāya sārathē || 30 ||
muhūrtaṁ tvaritaṁ gatvā nivartaya rathaṁ punaḥ |
yathā na vidyuḥ paurā māṁ tathā kuru samāhitaḥ || 31 ||
rāmasya vacanaṁ śrutvā tathā cakrē sa sārathiḥ |
pratyāgamya ca rāmasya syandanaṁ pratyavēdayat || 32 ||
tau samprayuktaṁ tu rathaṁ samāsitthau
tadā sasītau raghavaṁśavardhanau |
pracōdayāmāsa tatasturaṅgamān
sa sārathiryēna pathā tapōvanam || 33 ||
tataḥ samāsthāya rathaṁ mahārathaḥ
sasārathirdhāśarathirvanaṁ yayau |
udaṅmukhaṁ taṁ tu rathaṁ cakāra sa
prayāṇamāṅgalya nimittadarśanāt || 34 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē ṣaṭcatvāriṁśaḥ sargaḥ || 46 ||
ayōdhyākāṇḍa saptacatvāriṁśaḥ sargaḥ (47) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.