Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrīviṣṇuruvāca |
saṁsāramōhanasyāsya kavacasya prajāpatiḥ |
r̥ṣiśchandaśca br̥hatī dēvō lambōdaraḥ svayam || 1 ||
dharmārthakāmamōkṣēṣu viniyōgaḥ prakīrtitaḥ |
sarvēṣāṁ kavacānāṁ ca sārabhūtamidaṁ munē || 2 ||
ōṁ gaṁ huṁ śrīgaṇēśāya svāhā mē pātu mastakam |
dvātriṁśadakṣarō mantrō lalāṭaṁ mē sadā:’vatu || 3 ||
ōṁ hrīṁ klīṁ śrīṁ gamiti ca santataṁ pātu lōcanam |
tālukaṁ pātu vighnēśaḥ santataṁ dharaṇītalē || 4 ||
ōṁ hrīṁ śrīṁ klīmiti santataṁ pātu nāsikām |
ōṁ gauṁ gaṁ śūrpakarṇāya svāhā pātvadharaṁ mama || 5 ||
dantāni tālukāṁ jihvāṁ pātu mē ṣōḍaśākṣaraḥ |
ōṁ laṁ śrīṁ lambōdarāyēti svāhā gaṇḍaṁ sadā:’vatu || 6 ||
ōṁ klīṁ hrīṁ vighnanāśāya svahā karṇaṁ sadā:’vatu |
ōṁ śrīṁ gaṁ gajānanāyēti svāhā skandhaṁ sadā:’vatu || 7 ||
ōṁ hrīṁ vināyakāyēti svāhā pr̥ṣṭhaṁ sadā:’vatu |
ōṁ klīṁ hrīmiti kaṅkālaṁ pātu vakṣaḥsthalaṁ ca gam || 8 ||
karau pādau sadā pātu sarvāṅgaṁ vighnanighnakr̥t |
prācyāṁ lambōdaraḥ pātu āgnēyyāṁ vighnanāyakaḥ || 9 ||
dakṣiṇē pātu vighnēśō nairr̥tyāṁ tu gajānanaḥ |
paścimē pārvatīputrō vāyavyāṁ śaṅkarātmajaḥ || 10 ||
kr̥ṣṇasyāṁśaścōttarē ca paripūrṇatamasya ca |
aiśānyāmēkadantaśca hērambaḥ pātu cōrdhvataḥ || 11 ||
adhō gaṇādhipaḥ pātu sarvapūjyaśca sarvataḥ |
svapnē jāgaraṇē caiva pātu māṁ yōgināṁ guruḥ || 12 ||
kathitaṁ gaṇanāthasya sarvamantraughavigraham |
saṁsāramōhanaṁ nāma kavacaṁ paramādbhutam |
paraṁ varaṁ sarvapūjyaṁ sarvasaṅkaṭatāraṇam || 13 ||
iti brahmavaivartē gaṇapatikhaṇḍē saṁsāramōhanaṁ nāma gaṇēśa kavacam |
See more śrī gaṇēśa stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.