Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| aucityaprabōdhanam ||
taṁ tathā śōkasantaptaṁ vilapantamanāthavat |
mōhēna mahatā:’:’viṣṭaṁ paridyūnamacētanam || 1 ||
tataḥ saumitrirāśvāsya muhūrtādiva lakṣmaṇaḥ |
rāmaṁ sambōdhayāmāsa caraṇau cābhipīḍayan || 2 ||
mahatā tapasā rāma mahatā cāpi karmaṇā |
rājñā daśarathēnāsi labdhō:’mr̥tamivāmaraiḥ || 3 ||
tava caiva guṇairbaddhastvadviyōgānmahīpatiḥ |
rājā dēvatvamāpannō bharatasya yathā śrutam || 4 ||
yadi duḥkhamidaṁ prāptaṁ kākutstha na sahiṣyasē |
prākr̥taścālpasattvaśca itaraḥ kaḥ sahiṣyati || 5 ||
duḥkhitō hi bhavām̐llōkāntējasā yadi dhakṣyatē |
ārtāḥ prajā naravyāghra kva nu yāsyanti nirvr̥tim || 6 ||
āśvāsihi naraśrēṣṭha prāṇinaḥ kasya nāpadaḥ |
saṁspr̥śa tvagnivadrājan kṣaṇēna vyapayānti ca || 7 ||
lōkasvabhāva ēvaiṣa yayātirnahuṣātmajaḥ |
gataḥ śakrēṇa sālōkyamanayastaṁ tamaḥ spr̥śat || 8 ||
mahārṣiryō vasiṣṭhastu yaḥ piturnaḥ purōhitaḥ |
ahnā putraśataṁ jajñē tathaivāsya punarhatam || 9 ||
yā cēyaṁ jagatāṁ mātā dēvī lōkanamaskr̥tā |
asyāśca calanaṁ bhūmērdr̥śyatē satyasaṁśrava || 10 || [kōsalēśvara]
yau dharmau jagatāṁ nētrau yatra sarvaṁ pratiṣṭhitam |
ādityacandrau grahaṇamabhyupētau mahābalau || 11 ||
sumahāntyapi bhūtāni dēvāśca puruṣarṣabha |
na daivasya pramuñcanti sarvabhūtādidēhinaḥ || 12 ||
śakrādiṣvapi dēvēṣu vartamānau nayānayī |
śrūyētē naraśārdūla na tvaṁ śōcitumarhasi || 13 ||
naṣṭāyāmapi vaidēhyāṁ hr̥tāyāmapi cānagha | [rāghava]
śōcituṁ nārhasē vīra yathānyaḥ prākr̥tastathā || 14 ||
tvadvidhā na hi śōcanti satataṁ satyadarśinaḥ |
sumahatsvapi kr̥cchrēṣu rāmānirviṇṇadarśanāḥ || 15 ||
tattvatō hi naraśrēṣṭha buddhyā samanucintaya |
buddhyā yuktā mahāprājñā vijānanti śubhāśubhē || 16 ||
adr̥ṣṭaguṇadōṣāṇāmadhruvāṇāṁ tu karmaṇām |
nāntarēṇa kriyāṁ tēṣāṁ phalamiṣṭaṁ pravartatē || 17 ||
tvamēva hi purā rāma māmēvaṁ bahuśō:’nvaśāḥ |
anuśiṣyāddhi kō nu tvāmapi sākṣādbr̥haspatiḥ || 18 ||
buddhiśca tē mahāprājña dēvairapi duranvayā |
śōkēnābhiprasuptaṁ tē jñānaṁ sambōdhayāmyaham || 19 ||
divyaṁ ca mānuṣaṁ ca tvamātmanaśca parākramam |
ikṣvākuvr̥ṣabhāvēkṣya yatasva dviṣatāṁ vadhē || 20 ||
kiṁ tē sarvavināśēna kr̥tēna puruṣarṣabha |
tamēva tvaṁ ripuṁ pāpaṁ vijñāyōddhartumarhasi || 21 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē ṣaṭṣaṣṭhitamaḥ sargaḥ || 66 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.