Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
prātaryā sẏātkumārī kusumakalikayā jāpamālāṁ japantī
madhyāhnē prauḍharūpā vikasitavadanā cārunētrā niśāyāṁ |
sandhyāyāṁ vr̥ddharūpā galitakucayugā muṇḍamālāṁ vahantī
sā dēvī dēvadēvī tribhuvanajananī kālikā pātu yuṣmān || 1 ||
badhvā khaṭvāṅgakhēṭau kapilavarajaṭāmaṇḍalaṁ padmayōnēḥ
kr̥tvā daityōttamāṅgaiḥ srajamurasi śiraśśēkharaṁ tārkṣyapakṣaiḥ |
pūrṇaṁ raktaiḥ surāṇāṁ yamamahiṣamahāśr̥ṅgamādāya pāṇau
pāyādvō vandyamāna pralaya muditayā bhairavaḥ kālarātryām || 2 ||
carvantīmastikhaṇḍaṁ prakaṭakaṭakaṭā śabdasaṅghāta mugraṁ
kurvāṇā prētamadhyē kahaha kahakahā hāsyamugraṁ kr̥śāṅgī |
nityaṁ nityaprasaktā ḍamaruḍamaḍimān sphārayantī mukhābjaṁ
pāyānnaścaṇḍikēyaṁ jhajhamajhamajhamā jalpamānā bhramantī || 3 ||
ṭaṇṭaṇṭaṇṭaṇṭaṭaṇṭāprakara ṭamaṭamānādaghaṇṭā vahantī
sphēṁsphēṁsphēṁsphāra kārāṭakaṭakitahasā nādasaṅghaṭṭabhīmā |
lōlā muṇḍāgramālā lala halahalahā lōlalōlāgra vācaṁ
carvantī caṇḍamuṇḍaṁ maṭamaṭamaṭitē carvayantīpunātu || 4 ||
vāmēkarṇē mr̥gāṅkapralayaparigataṁ dakṣiṇē sūryabimbaṁ
kaṇṭhēnakṣatrahāraṁ varavikaṭajaṭājūṭakēmuṇḍamālāṁ |
skandhē kr̥tvōragēndra dhvajanikarayutaṁ brahmakaṅkālabhāraṁ
saṁhārē dhārayantī mama haratu bhayaṁ bhadradā bhadrakālī || 5 ||
tailābhyaktaikavēṇītrapumayavilasatkarṇikākrāntakarṇā
lōhēnai kēna kr̥tvā caraṇanalinakā mātmanaḥ pādaśōbhāṁ |
digvāsārāsabhēna grasati jagadidaṁ yā yavākarṇapūrā
varṣiṇyātiprabaddhā dhvajavitatabhujā bhāsi dēvi tvamēva || 6 ||
saṅgrāmē hētikr̥tyaiḥ sarudhiradaśanairyadbhaṭānāṁ śirōbhiḥ
mālāmābaddhyamūrdhni dhvajavitatabhujā tvaṁ śmaśānē praviṣṭā |
dr̥ṣṭā bhūtaprabhūtaiḥpr̥thutarajaghanā baddhanāgēndrakāñcī
śūlāgravyagrahastā madhurudhiravasā tāmranētrā niśāyām || 7 ||
damṣṭrāraudrē mukhē:’smiṁ stava viśati jagaddēvi sarvaṁ kṣaṇārdhāt
saṁsārasyāntakālē nararudhiravasāsamplavē dhūmadhūmrē |
kāli kāpālikī sā śavaśayanaratā yōginī yōgamudrā
raktārūkṣā sabhāsthā maraṇabhayaharā tvaṁ śivā caṇḍaghaṇṭā || 8 ||
dhūmāvatyaṣṭakaṁ puṇyaṁ sarvāpadvinivāraṇaṁ |
yaḥpaṭhētsādhakō bhaktyā siddhiṁ vindati vāñchitām || 9 ||
mahāpadi mahāghōrē mahārōgē mahāraṇē |
śatrūccāṭē māraṇādau jantūnāṁ mōhanē tathā || 10 ||
paṭhēt stōtramidaṁ dēvi sarvataḥ siddhibhāgbhavēt |
dēvadānavagandharvā yakṣarākṣasapannagāḥ || 11 ||
siṁhavyāghrādikāssarvē stōtrasmaraṇamātrataḥ |
dūrāddūrātaraṁ yānti kimpunarmānuṣādayaḥ || 12 ||
stōtrēṇānēna dēvēśi kinna siddhyati bhūtalē |
sarvaśāntirbhavēddēvi antē nirvāṇatāṁ vrajēt || 13 ||
iti ūrdhvāmnāyē śrī dhūmavatīstōtraṁ sampūrṇam |
See more daśamahāvidyā stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.