Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| agastyadarśanam ||
sa praviśyāśramapadaṁ lakṣmaṇō rāghavānujaḥ |
agastyaśiṣyamāsādya vākyamētaduvāca ha || 1 ||
rājā daśarathō nāma jyēṣṭhastasya sutō balī |
rāmaḥ prāptō muniṁ draṣṭuṁ bhāryayā saha sītayā || 2 ||
lakṣmaṇō nāma tasyāhaṁ bhrātā tvavarajō hitaḥ |
anukūlaśca bhaktaśca yadi tē śrōtramāgataḥ || 3 ||
tē vayaṁ vanamatyugraṁ praviṣṭāḥ pitr̥śāsanāt |
draṣṭumicchāmahē sarvē bhagavantaṁ nivēdyatām || 4 ||
tasya tadvacanaṁ śrutvā lakṣmaṇasya tapōdhanaḥ |
tathētyuktvā:’gniśaraṇaṁ pravivēśa nivēditum || 5 ||
sa praviśya muniśrēṣṭhaṁ tapasā duṣpradharṣaṇam |
kr̥tāñjaliruvācēdaṁ rāmāgamanamañjasā || 6 ||
yathōktaṁ lakṣmaṇēnaiva śiṣyō:’gastyasya sammataḥ |
putrau daśarathasyēmau rāmō lakṣmaṇa ēva ca || 7 ||
praviṣṭāvāśramapadaṁ sītayā saha bhāryayā |
draṣṭuṁ bhavantamāyātau śuśrūṣārthamarindamau || 8 ||
yadatrānantaraṁ tattvamājñāpayitumarhasi |
tataḥ śiṣyādupaśrutya prāptaṁ rāmaṁ salakṣmaṇam || 9 ||
vaidēhīṁ ca mahābhāgāmidaṁ vacanamabravīt |
diṣṭyā rāmaścirasyādya draṣṭuṁ māṁ samupāgataḥ || 10 ||
manasā kāṅkṣitaṁ hyasya mayāpyāgamanaṁ prati |
gamyatāṁ satkr̥tō rāmaḥ sabhāryaḥ sahalakṣmaṇaḥ || 11 ||
pravēśyatāṁ samīpaṁ mē kiṁ cāsau na pravēśitaḥ |
ēvamuktastu muninā dharmajñēna mahātmanā || 12 ||
abhivādyābravīcchiṣyastathēti niyatāñjaliḥ |
tatō niṣkramya sambhrāntaḥ śiṣyō lakṣmaṇamabravīt || 13 ||
kvāsau rāmō muniṁ draṣṭumētu praviśatu svayam |
tatō gatvā:’:’śramadvāraṁ śiṣyēṇa saha lakṣmaṇaḥ || 14 ||
darśayāmāsa kākutsthaṁ sītāṁ ca janakātmajām |
taṁ śiṣyaḥ praśritō vākyamagastyavacanaṁ bruvan || 15 ||
prāvēśayadyathānyāyaṁ satkārārhaṁ susatkr̥tam |
pravivēśa tatō rāmaḥ sītayā saha lakṣmaṇaḥ || 16 ||
praśāntahariṇākīrṇamāśramaṁ hyavalōkayan |
sa tatra brahmaṇaḥ sthānamagnēḥ sthānaṁ tathaiva ca || 17 ||
viṣṇōḥ sthānaṁ mahēndrasya sthānaṁ caiva vivasvataḥ |
sōmasthānaṁ bhagasthānaṁ sthānaṁ kaubēramēva ca || 18 ||
dhāturvidhātuḥ sthānē ca vāyōḥ sthānaṁ tathaiva ca |
nāgarājasya ca sthānamanantasya mahātmanaḥ || 19 ||
sthānaṁ tathaiva gāyatryā vasūnāṁ sthānamēva ca |
sthānaṁ ca pāśahastasya varuṇasya mahātmanaḥ || 20 ||
kārtikēyasya ca sthānaṁ dharmasthānaṁ ca paśyati |
tataḥ śiṣyaiḥ parivr̥tō munirapyabhiniṣpatat || 21 ||
taṁ dadarśāgratō rāmō munīnāṁ dīptatējasām |
abravīdvacanaṁ vīrō lakṣmaṇaṁ lakṣmivardhanam || 22 ||
ēṣa lakṣmaṇa niṣkrāmatyagastyō bhagavānr̥ṣiḥ |
audāryēṇāvagacchāmi nidhānaṁ tapasāmimam || 23 ||
ēvamuktvā mahābāhuragastyaṁ sūryavarcasam |
jagrāha paramaprītastasya pādau parantapaḥ || 24 ||
abhivādya tu dharmātmā tasthau rāmaḥ kr̥tāñjaliḥ |
sītayā saha vaidēhyā tadā rāmaḥ salakṣmaṇaḥ || 25 ||
pratijagrāha kākutsthamarcayitvāsanōdakaiḥ |
kuśalapraśnamuktvā ca hyāsyatāmiti cābravīt || 26 ||
agniṁ hutvā pradāyārghyamatithīnpratipūjya ca |
vānaprasthēna dharmēṇa sa tēṣāṁ bhōjanaṁ dadau || 27 ||
prathamaṁ cōpaviśyātha dharmajñō munipuṅgavaḥ |
uvāca rāmamāsīnaṁ prāñjaliṁ dharmakōvidam || 28 ||
agniṁ hutvā pradāyārghyamatithiṁ pratipūjayēt |
anyathā khalu kākutstha tapasvī samudācaran || 29 ||
duḥsākṣīva parē lōkē svāni māṁsāni bhakṣayēt |
rājā sarvasya lōkasya dharmacārī mahārathaḥ || 30 ||
pūjanīyaśca mānyaśca bhavānprāptaḥ priyātithiḥ |
ēvamuktvā phalairmūlaiḥ puṣpairanyaiśca rāghavam || 31 ||
pūjayitvā yathākāmaṁ punarēva tatō:’bravīt |
idaṁ divyaṁ mahaccāpaṁ hēmaratnavibhūṣitam || 32 ||
vaiṣṇavaṁ puruṣavyāghra nirmitaṁ viśvakarmaṇā |
amōghaḥ sūryasaṅkāśō brahmadattaḥ śarōttamaḥ || 33 ||
dattau mama mahēndrēṇa tūṇī cākṣayasāyakau |
sampūrṇau niśitairbāṇairjvaladbhiriva pāvakaiḥ || 34 ||
mahārajata kōśō:’yamasirhēmavibhūṣitaḥ |
anēna dhanuṣā rāma hatvā saṅkhyē mahāsurān || 35 ||
ājahāra śriyaṁ dīptāṁ purā viṣṇurdivaukasām |
taddhanustau ca tūṇīrau śaraṁ khaḍgaṁ ca mānada || 36 ||
jayāya pratigr̥hṇīṣva vajraṁ vajradharō yathā |
ēvamuktvā mahātējāḥ samastaṁ tadvarāyudham |
dattvā rāmāya bhagavānagastyaḥ punarabravīt || 37 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē dvādaśaḥ sargaḥ || 12 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.