Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| rakṣōvadhasamarthanam ||
vākyamētattu vaidēhyā vyāhr̥taṁ bhartr̥bhaktayā |
śrutvā dharmē sthitō rāmaḥ pratyuvācātha maithilīm || 1 ||
hitamuktaṁ tvayā dēvi snigdhayā sadr̥śaṁ vacaḥ |
kulaṁ vyapadiśantyā ca dharmajñē janakātmajē || 2 ||
kiṁ tu vakṣyāmyahaṁ dēvi tvayaivōktamidaṁ vacaḥ |
kṣatriyairdhāryatē cāpō nārta śabdō bhavēditi || 3 ||
māṁ sītē svayamāgamya śaraṇyāḥ śaraṇaṁ gatāḥ |
tē cārtā daṇḍakāraṇyē munayaḥ saṁśitavratāḥ || 4 ||
vasantō dharmaniratā vanē mūlaphalāśanāḥ |
na labhantē sukhaṁ bhītā rākṣasaiḥ krūrakarmabhiḥ || 5 ||
kālē kālē ca niratā niyamairvividhairvanē |
bhakṣyantē rākṣasairbhīmairnaramāṁsōpajīvibhiḥ || 6 ||
tē bhakṣyamāṇā munayō daṇḍakāraṇyavāsinaḥ |
asmānabhyavapadyēti māmūcurdvijasattamāḥ || 7 ||
mayā tu vacanaṁ śrutvā tēṣāmēvaṁ mukhāccyutam |
kr̥tvā caraṇaśuśrūṣāṁ vākyamētadudāhr̥tam || 8 ||
prasīdantu bhavantō mē hrīrēṣā tu mamātulā |
yadīdr̥śairahaṁ viprairupasthēyairupasthitaḥ || 9 ||
kiṁ karōmīti ca mayā vyāhr̥taṁ dvijasannidhau |
sarvairētaiḥ samāgamya vāgiyaṁ samudāhr̥tā || 10 ||
rākṣasairdaṇḍakāraṇyē bahubhiḥ kāmarūpibhiḥ |
arditāḥ sma dr̥ḍhaṁ rāma bhavānnastatra rakṣatu || 11 ||
hōmakālēṣu samprāptāḥ parvakālēṣu cānagha |
dharṣayanti sudurdharṣā rākṣasāḥ piśitāśanāḥ || 12 ||
rākṣasairdharṣitānāṁ ca tāpasānāṁ tapasvinām |
gatiṁ mr̥gayamāṇānāṁ bhavānnaḥ paramā gatiḥ || 13 ||
kāmaṁ tapaḥ prabhāvēna śaktā hantuṁ niśācarān |
cirārjitaṁ tu nēcchāmastapaḥ khaṇḍayituṁ vayam || 14 ||
bahuvighnaṁ tapō nityaṁ duścaraṁ caiva rāghava |
tēna śāpaṁ na muñcāmō bhakṣyamāṇāśca rākṣasaiḥ || 15 ||
tadardyamānānrakṣōbhirdaṇḍakāraṇyavāsibhiḥ |
rakṣa nastvaṁ saha bhrātrā tvannāthā hi vayaṁ vanē || 16 ||
mayā caitadvacaḥ śrutvā kārtsnyēna paripālanam |
r̥ṣīṇāṁ daṇḍakāraṇyē saṁśrutaṁ janakātmajē || 17 ||
saṁśrutya ca na śakṣyāmi jīvamānaḥ pratiśravam |
munīnāmanyathā kartuṁ satyamiṣṭaṁ hi mē sadā || 18 ||
apyahaṁ jīvitaṁ jahyāṁ tvāṁ vā sītē salakṣmaṇām |
na tu pratijñāṁ saṁśrutya brāhmaṇēbhyō viśēṣataḥ || 19 ||
tadavaśyaṁ mayā kāryamr̥ṣīṇāṁ paripālanam |
anuktēnāpi vaidēhi pratijñāya tu kiṁ punaḥ || 20 ||
mama snēhācca sauhārdādidamuktaṁ tvayā:’naghē |
parituṣṭō:’smyahaṁ sītē na hyaniṣṭō:’nuśiṣyatē || 21 ||
sadr̥śaṁ cānurūpaṁ ca kulasya tava cātmanaḥ |
sadharmacāriṇī mē tvaṁ prāṇēbhyō:’pi garīyasī || 22 ||
ityēvamuktvā vacanaṁ mahātmā
sītāṁ priyāṁ maithilarājaputrīm |
rāmō dhanuṣmānsaha lakṣmaṇēna
jagāma ramyāṇi tapōvanāni || 23 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē daśamaḥ sargaḥ || 10 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.