Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| sutīkṣṇāśramaḥ ||
rāmastu sahitō bhrātrā sītayā ca parantapaḥ |
sutīkṣṇasyāśramapadaṁ jagāma saha tairdvijaiḥ || 1 ||
sa gatvā:’dūramadhvānaṁ nadīstīrtvā bahūdakāḥ |
dadarśa vipulaṁ śailaṁ mahāmēghamivōnnatam || 2 ||
tatastadikṣvākuvarau santataṁ vividhairdrumaiḥ |
kānanaṁ tau viviśatuḥ sītayā saha rāghavau || 3 ||
praviṣṭastu vanaṁ ghōraṁ bahupuṣpaphaladrumam |
dadarśāśramamēkāntē cīramālāpariṣkr̥tam || 4 ||
tatra tāpasamāsīnaṁ malapaṅkajaṭādharam |
rāmaḥ sutīkṣṇaṁ vidhivattapōvr̥ddhamabhāṣata || 5 ||
rāmō:’hamasmi bhagavanbhavantaṁ draṣṭumāgataḥ |
tvaṁ mā:’bhivada dharmajña maharṣē satyavikrama || 6 ||
sa nirīkṣya tatō vīraṁ rāmaṁ dharmabhr̥tāṁ varam |
samāśliṣya ca bāhubhyāmidaṁ vacanamabravīt || 7 ||
svāgataṁ khalu tē vīra rāma dharmabhr̥tāṁ vara |
āśramō:’yaṁ tvayākrāntaḥ sanātha iva sāmpratam || 8 ||
pratīkṣamāṇastvāmēva nārōhē:’haṁ māhāyaśaḥ |
dēvalōkamitō vīra dēhaṁ tyaktvā mahītalē || 9 ||
citrakūṭamupādāya rājyabhraṣṭō:’si mē śrutaḥ |
ihōpayātaḥ kākutstha dēvarājaḥ śatakratuḥ || 10 ||
upāgamya ca māṁ dēvō mahādēvaḥ surēśvaraḥ |
sarvām̐llōkāñjitānāha mama puṇyēna karmaṇā || 11 ||
tēṣu dēvarṣijuṣṭēṣu jitēṣu tapasā mayā |
matprasādātsabhāryastvaṁ viharasva salakṣmaṇaḥ || 12 ||
tamugratapasā yuktaṁ maharṣiṁ satyavādinam |
pratyuvācātmavānrāmō brahmāṇamiva kāśyapaḥ || 13 ||
ahamēvāhariṣyāmi svayaṁ lōkānmahāmunē |
āvāsaṁ tvahamicchāmi pradiṣṭamiha kānanē || 14 ||
bhavānsarvatra kuśalaḥ sarvabhūtahitē rataḥ |
ākhyātaḥ śarabhaṅgēṇa gautamēna mahātmanā || 15 ||
ēvamuktastu rāmēṇa maharṣirlōkaviśrutaḥ |
abravīnmadhuraṁ vākyaṁ harṣēṇa mahatā:’:’plutaḥ || 16 ||
ayamēvāśramō rāma guṇavānramyatāmiha |
r̥ṣisaṅghānucaritaḥ sadā mūlaphalānvitaḥ || 17 ||
imamāśramamāgamya mr̥gasaṅghā mahāyaśāḥ |
aṭitvā pratigacchanti lōbhayitvākutōbhayāḥ || 18 ||
nānyō dōṣō bhavēdatra mr̥gēbhyō:’nyatra viddhi vai |
tacchrutvā vacanaṁ tasya maharṣērlakṣmaṇāgrajaḥ || 19 ||
uvāca vacanaṁ dhīrō vikr̥ṣya saśaraṁ dhanuḥ |
tānahaṁ sumahābhāga mr̥gasaṅghānsamāgatān || 20 ||
hanyāṁ niśitadhārēṇa śarēṇāśanivarcasā |
bhavāṁstatrābhiṣajyēta kiṁ syātkr̥cchrataraṁ tataḥ || 21 ||
ētasminnāśramē vāsaṁ ciraṁ tu na samarthayē |
tamēvamuktvā varadaṁ rāmaḥ sandhyāmupāgamat || 22 ||
anvāsya paścimāṁ sandhyāṁ tatra vāsamakalpayat |
sutīkṣṇasyāśramē ramyē sītayā lakṣmaṇēna ca || 23 ||
tataḥ śubhaṁ tāpasabhōjyamannaṁ
svayaṁ sutīkṣṇaḥ puruṣarṣabhābhyām |
tābhyāṁ susatkr̥tya dadau mahātmā
sandhyānivr̥ttau rajanīmavēkṣya || 24 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē saptamaḥ sargaḥ || 7 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.