Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| virādhanikhananam ||
hriyamāṇau tu tau dr̥ṣṭvā vaidēhī rāmalakṣmaṇau |
uccaiḥsvarēṇa cukrōśa pragr̥hya subhujā bhujau || 1 ||
ēṣa dāśarathī rāmaḥ satyavān śīlavān śuciḥ |
rakṣasā raudrarūpēṇa hriyatē sahalakṣmaṇaḥ || 2 ||
māṁ vr̥kā bhakṣayiṣyanti śārdūlā dvīpinastathā |
māṁ harōtsr̥jya kākutsthau namastē rākṣasōttama || 3 ||
tasyāstadvacanaṁ śrutvā vaidēhyā rāmalakṣmaṇau |
vēgaṁ pracakraturvīrau vadhē tasya durātmanaḥ || 4 ||
tasya rōdrasya saumitrirbāhuṁ savyaṁ babhañja ha |
rāmastu dakṣiṇaṁ bāhuṁ tarasā tasya rakṣasaḥ || 5 ||
sa bhagnabāhuḥ saṁvignō nipapātāśu rākṣasaḥ |
dharaṇyāṁ mēghasaṅkāśō vajrabhinna ivācalaḥ || 6 ||
muṣṭibhirjānubhiḥ padbhiḥ sūdayantau tu rākṣasam |
udyamyōdyamya cāpyēnaṁ sthaṇḍilē niṣpipēṣatuḥ || 7 ||
sa viddhō bahubhirbāṇaiḥ khaḍgābhyāṁ ca parikṣataḥ |
niṣpiṣṭō bahudhā bhūmau na mamāra sa rākṣasaḥ || 8 ||
taṁ prēkṣya rāmaḥ subhr̥śamavadhyamacalōpamam |
bhayēṣvabhayadaḥ śrīmānidaṁ vacanamabravīt || 9 ||
tapasā puruṣavyāghra rākṣasō:’yaṁ na śakyatē |
śastrēṇa yudhi nirjētuṁ rākṣasaṁ nikhanāvahē || 10 ||
tacchrutvā rāghavēṇōktaṁ rākṣasaḥ praśritaṁ vacaḥ |
idaṁ prōvāca kākutsthaṁ virādhaḥ puruṣarṣabham || 11 ||
hatō:’haṁ puruṣavyāghra śakratulyabalēna vai |
mayā tu pūrvaṁ tvaṁ mōhanna jñātaḥ puruṣarṣabhaḥ || 12 ||
kausalyā suprajā tāta rāmastvaṁ viditō mayā | [rāma tāta]
vaidēhī ca mahābhāgā lakṣmaṇaśca mahāyaśāḥ || 13 ||
api śāpādahaṁ ghōrāṁ praviṣṭō rākṣasīṁ tanum |
tumbururnāma gandharvaḥ śaptō vaiśravaṇēna ha || 14 ||
prasādyamānaśca mayā sō:’bravīnmāṁ mahāyaśāḥ |
yadā dāśarathī rāmastvāṁ vadhiṣyati samyugē || 15 ||
tadā prakr̥timāpannō bhavān svargaṁ gamiṣyati |
iti vaiśravaṇō rājā rambhāsaktaṁ purā:’nagha || 16 ||
anupasthīyamānō māṁ saṅkruddhō vyājahāra ha |
tava prasādānmuktō:’hamabhiśāpātsudāruṇāt || 17 ||
bhuvanaṁ svaṁ gamiṣyāmi svasti vō:’stu parantapa |
itō vasati dharmātmā śarabhaṅgaḥ pratāpavān || 18 ||
adhyardhayōjanē tāta maharṣiḥ sūryasannibhaḥ |
taṁ kṣipramabhigaccha tvaṁ sa tē śrēyō vidhāsyati || 19 ||
avaṭē cāpi māṁ rāma prakṣipya kuśalī vraja |
rakṣasāṁ gatasattvānāmēṣa dharmaḥ sanātanaḥ || 20 ||
avaṭē yē nidhīyantē tēṣāṁ lōkāḥ sanātanāḥ |
ēvamuktvā tu kākutsthaṁ virādhaḥ śarapīḍitaḥ || 21 ||
babhūva svargasamprāptō nyastadēhō mahābalaḥ |
tacchrutvā rāghavō vākyaṁ lakṣmaṇaṁ vyādidēśa ha || 22 ||
kuñjarasyēva raudrasya rākṣasasyāsya lakṣmaṇa |
vanē:’smin sumahacchvabhraṁ khanyatāṁ raudrakarmaṇaḥ || 23 ||
ityuktvā lakṣmaṇaṁ rāmaḥ pradaraḥ khanyatāmiti |
tasthau virādhamākramya kaṇṭhē pādēna vīryavān || 24 ||
tataḥ khanitramādāya lakṣmaṇaḥ śvabhramuttamam |
akhanatpārśvatastasya virādhasya mahātmanaḥ || 25 ||
taṁ muktakaṇṭhaṁ niṣpiṣya śaṅkukarṇaṁ mahāsvanam |
virādhaṁ prākṣipacchvabhrē nadantaṁ bhairavasvanam || 26 ||
tamāhavē nirjitamāśuvikramau
sthirāvubhau samyati rāmalakṣmaṇau |
madānvitau cikṣipaturbhayāvahaṁ
nadantamutkṣipya bilē tu rākṣasam || 27 ||
avadhyatāṁ prēkṣya mahāsurasya tau
śitēna śastrēṇa tadā nararṣabhau |
samarthya cātyarthaviśāradāvubhau
bilē virādhasya vadhaṁ pracakratuḥ || 28 ||
svayaṁ virādhēna hi mr̥tyurātmanaḥ
prasahya rāmēṇa vadhārthamīpsitaḥ |
nivēditaḥ kānanacāriṇā svayaṁ
na mē vadhaḥ śastrakr̥tō bhavēditi || 29 ||
tadēva rāmēṇa niśamya bhāṣitaṁ
kr̥tā matistasya bilapravēśanē |
bilaṁ ca rāmēṇa balēna rakṣasā
pravēśyamānēna vanaṁ vināditam || 30 ||
prahr̥ṣṭarūpāviva rāmalakṣmaṇau
virādhamurvyāṁ pradarē nikhāya tam | [nihatya tau]
nanandaturvītabhayau mahāvanē
śilābhirantardadhatuśca rākṣasam || 31 ||
tatastu tau kārmukakhaḍgadhāriṇau
nihatya rakṣaḥ parigr̥hya maithilīm |
vijahnatustau muditau mahāvanē
divi sthitau candradivākarāviva || 32 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē caturthaḥ sargaḥ || 4 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.