Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| virādhaprahāraḥ ||
athōvāca punarvākyaṁ virādhaḥ pūrayanvanam |
ātmānaṁ pr̥cchatē brūtaṁ kau yuvāṁ kva gamiṣyathaḥ || 1 ||
tamuvāca tatō rāmō rākṣasaṁ jvalitānanam |
pr̥cchantaṁ sumahātējā ikṣvākukulamātmanaḥ || 2 ||
kṣatriyau vr̥ttasampannau viddhi nau vanagōcarau |
tvāṁ tu vēditumicchāvaḥ kastvaṁ carasi daṇḍakān || 3 ||
tamuvāca virādhastu rāmaṁ satyaparākramam |
hanta vakṣyāmi tē rājannibōdha mama rāghava || 4 ||
putraḥ kila jayasyāhaṁ mama mātā śatahradā |
virādha iti māmāhuḥ pr̥thivyāṁ sarvarākṣasāḥ || 5 ||
tapasā cāpi mē prāptā brahmaṇō hi prasādajā |
śastrēṇāvadhyatā lōkē:’cchēdyābhēdyatvamēva ca || 6 ||
utsr̥jya pramadāmēnāmanapēkṣau yathāgatam |
tvaramāṇau palāyēthāṁ na vāṁ jīvitamādadē || 7 ||
taṁ rāmaḥ pratyuvācēdaṁ kōpasaṁraktalōcanaḥ |
rākṣasaṁ vikr̥tākāraṁ virādhaṁ pāpacētasam || 8 ||
kṣudra dhiktvāṁ tu hīnārthaṁ mr̥tyumanvēṣasē dhruvam |
raṇē samprāpsyasē tiṣṭha na mē jīvangamiṣyasi || 9 ||
tataḥ sajyaṁ dhanuḥ kr̥tvā rāmaḥ suniśitān śarān |
suśīghramabhisandhāya rākṣasaṁ nijaghāna ha || 10 ||
dhanuṣā jyāguṇavatā sapta bāṇānmumōca ha |
rukmapuṅkhān mahāvēgān suparṇānilatulyagān || 11 ||
tē śarīraṁ virādhasya bhittvā barhiṇavāsasaḥ |
nipētuḥ śōṇitādigdhā dharaṇyāṁ pāvakōpamāḥ || 12 ||
sa viddhō nyasya vaidēhīṁ śūlamudyamya rākṣasaḥ |
abhyadravatsusaṅkruddhastadā rāmaṁ salakṣmaṇam || 13 ||
sa vinadya mahānādaṁ śūlaṁ śakradhvajōpamam |
pragr̥hyāśōbhata tadā vyāttānana ivāntakaḥ || 14 ||
atha tau bhrātarau dīptaṁ śaravarṣaṁ vavarṣatuḥ |
virādhē rākṣasē tasminkālāntakayamōpamē || 15 ||
sa prahasya mahāraudraḥ sthitvā:’jr̥mbhata rākṣasaḥ |
jr̥mbhamāṇasya tē bāṇāḥ kāyānniṣpēturāśugāḥ || 16 ||
sparśāttu varadānēna prāṇān saṁrōdhya rākṣasaḥ | [balāttu]
virādhaḥ śūlamudyamya rāghavāvabhyadhāvata || 17 ||
tacchūlaṁ vajrasaṅkāśaṁ gaganē jvalanōpamam |
dvābhyāṁ śarābhyāṁ cicchēda rāmaḥ śastrabhr̥tāṁ varaḥ || 18 ||
tadrāmaviśikhacchinnaṁ śūlaṁ tasya karādbhuvi |
papātāśaninā chinnaṁ mērōriva śilātalam || 19 ||
tau khaḍgau kṣipramudyamya kr̥ṣṇasarpōpamau śubhau |
tūrṇamāpatatastasya tadā prāharatāṁ balāt || 20 ||
sa vadhyamānaḥ subhr̥śaṁ bāhubhyāṁ parirabhya tau |
aprakampyau naravyāghrau rōdraḥ prasthātumaicchata || 21 ||
tasyābhiprāyamājñāya rāmō lakṣmaṇamabravīt |
vahatvayamalaṁ tāvatpathā:’nēna tu rākṣasaḥ || 22 ||
yathā cēcchati saumitrē tathā vahatu rākṣasaḥ |
ayamēva hi naḥ panthā yēna yāti niśācaraḥ || 23 ||
sa tu svabalavīryēṇa samutkṣipya niśācaraḥ |
bālāviva skandhagatau cakārātibalau tataḥ || 24 ||
tāvārōpya tataḥ skandhaṁ rāghavau rajanīcaraḥ |
virādhō ninadanghōraṁ jagāmābhimukhō vanam || 25 ||
vanaṁ mahāmēghanibhaṁ praviṣṭō
drumairmahadbhirvividhairupētam |
nānāvidhaiḥ pakṣiśatairvicitraṁ
śivāyutaṁ vyālamr̥gairvikīrṇam || 26 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē tr̥tīyaḥ sargaḥ || 3 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.