Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| maharṣisaṅghaḥ ||
praviśya tu mahāraṇyaṁ daṇḍakāraṇyamātmavān |
dadarśa rāmō durdharṣastāpasāśramamaṇḍalam || 1 ||
kuśacīraparikṣiptaṁ brāhmyā lakṣmyā samāvr̥ttam |
yathā pradīptaṁ durdarśaṁ gaganē sūryamaṇḍalam || 2 ||
śaraṇyaṁ sarvabhūtānāṁ susaṁmr̥ṣṭājiraṁ tathā |
mr̥gairbahubhirākīrṇaṁ pakṣisaṅghaiḥ samāvr̥tam || 3 ||
pūjitaṁ cōpanr̥ttaṁ ca nityamapsarasāṁ gaṇaiḥ |
viśālairagniśaraṇaiḥ srugbhāṇḍairajinaiḥ kuśaiḥ || 4 ||
samidbhistōyakalaśaiḥ phalamūlaiśca śōbhitam |
āraṇyaiśca mahāvr̥kṣaiḥ puṇyaiḥ svāduphalairvr̥tam || 5 ||
balihōmārcitaṁ puṇyaṁ brahmaghōṣanināditam |
puṣpairvanyaiḥ parikṣiptaṁ padminyā ca sapadmayā || 6 ||
phalamūlāśanairdāntaiścīrakr̥ṣṇājināmbaraiḥ |
sūryavaiśvānarābhaiśca purāṇairmunibhirvr̥tam || 7 ||
puṇyaiśca niyatāhāraiḥ śōbhitaṁ paramarṣibhiḥ |
tadbrahmabhavanaprakhyaṁ brahmaghōṣanināditam || 8 ||
brahmavidbhirmahābhāgairbrāhmaṇairupaśōbhitam |
sa dr̥ṣṭvā rāghavaḥ śrīmāṁstāpasāśramamaṇḍalam || 9 ||
abhyagacchanmahātējā vijyaṁ kr̥tvā mahaddhanuḥ |
divyajñānōpapannāstē rāmaṁ dr̥ṣṭvā maharṣayaḥ || 10 ||
abhyagacchaṁstathā prītā vaidēhīṁ ca yaśasvinīm |
tē taṁ sōmamivōdyantaṁ dr̥ṣṭvā vai dharmacāriṇaḥ || 11 ||
lakṣmaṇaṁ caiva dr̥ṣṭvā tu vaidēhīṁ ca yaśasvinīm |
maṅgalāni prayuñjānāḥ pratyagr̥hṇan dr̥ḍhavratāḥ || 12 ||
rūpasaṁhananaṁ lakṣmīṁ saukumāryaṁ suvēṣatām |
dadr̥śurvismitākārāḥ rāmasya vanavāsinaḥ || 13 ||
vaidēhīṁ lakṣmaṇaṁ rāmaṁ nētrairanimiṣairiva |
āścaryabhūtān dadr̥śuḥ sarvē tē vanacāriṇaḥ || 14 ||
atrainaṁ hi mahābhāgāḥ sarvabhūtahitē ratam |
atithiṁ parṇaśālāyāṁ rāghavaṁ saṁnyavēśayan || 15 ||
tatō rāmasya satkr̥tya vidhinā pāvakōpamāḥ |
ājahrustē mahābhāgāḥ salilaṁ dharmacāriṇaḥ || 16 ||
mūlaṁ puṣpaṁ phalaṁ vanyamāśramaṁ ca mahātmanaḥ |
nivēdayitvā dharmajñāstataḥ prāñjalayō:’bruvan || 17 ||
dharmapālō janasyāsya śaraṇyastvaṁ mahāyaśāḥ |
pūjanīyaśca mānyaśca rājā daṇḍadharō guruḥ || 18 ||
indrasyēha caturbhāgaḥ prajā rakṣati rāghava |
rājā tasmādvarānbhōgānbhuṅktē lōkanamaskr̥taḥ || 19 ||
tē vayaṁ bhavatā rakṣyā bhavadviṣayavāsinaḥ |
nagarasthō vanasthō vā tvaṁ nō rājā janēśvaraḥ || 20 ||
nyastadaṇḍā vayaṁ rājan jitakrōdhā jitēndriyāḥ |
rakṣitavyāstvayā śaśvadgarbhabhūtāstapōdhanāḥ || 21 ||
ēvamuktvā phalairmūlaiḥ puṣpairvanyaiśca rāghavam |
anyaiśca vividhāhāraiḥ salakṣmaṇamapūjayan || 22 ||
tathānyē tāpasāḥ siddhā rāmaṁ vaiśvānarōpamāḥ |
nyāyavr̥ttā yathānyāyaṁ tarpayāmāsurīśvaram || 23 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē prathamaḥ sargaḥ || 1 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.