Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| vanānugamanayañcānirbandhaḥ ||
ētattu vacanaṁ śrutvā sītā rāmasya duḥkhitā |
prasaktāśrumukhī mandamidaṁ vacanamabravīt || 1 ||
yē tvayā kīrtitā dōṣā vanē vastavyatāṁ prati |
guṇānityēva tānviddhi tava snēhapuraskr̥tān || 2 ||
mr̥gāḥ siṁhā gajāścaiva śārdūlāḥ śarabhāstathā |
pakṣiṇaḥ sr̥marāścaiva yē cānyē vanacāriṇaḥ || 3 ||
adr̥ṣṭapūrvarūpatvātsarvē tē tava rāghavaḥ |
rūpaṁ dr̥ṣṭvā:’pasarpēyurbhayē sarvē hi bibhyati || 4 ||
tvayā ca saha gantavyaṁ mayā gurujanājñayā |
tvadviyōgēna mē rāma tyaktavyamiha jīvitam || 5 ||
na ca māṁ tvatsamīpasthāmapi śaknōti rāghava |
surāṇāmīśvaraḥ śakraḥ pradharṣayitumōjasā || 6 ||
patihīnā tu yā nārī na sā śakṣyati jīvitum |
kāmamēvaṁvidhaṁ rāma tvayā mama vidarśitam || 7 ||
atha vāpi mahāprājña brāhmaṇānāṁ mayā śrutam |
purā pitr̥gr̥hē satyaṁ vastavyaṁ kila mē vanē || 8 ||
lakṣaṇibhyō dvijātibhyaḥ śrutvā:’haṁ vacanaṁ purā |
vanavāsakr̥tōtsāhā nityamēva mahābala || 9 ||
ādēśō vanavāsasya prāptavyaḥ sa mayā kila |
sā tvayā saha tatrāhaṁ yāsyāmi priya nānyathā || 10 ||
kr̥tādēśā bhaviṣyāmi gamiṣyāmi saha tvayā |
kālaścāyaṁ samutpannaḥ satyavāgbhavatu dvijaḥ || 11 ||
vanavāsē hi jānāmi duḥkhāni bahudhā kila |
prāpyantē niyataṁ vīra puruṣairakr̥tātmabhiḥ || 12 ||
kanyayā ca piturgēhē vanavāsaḥ śrutō mayā |
bhikṣiṇyāḥ sādhuvr̥ttāyā mama māturihāgrataḥ || 13 ||
prasāditaśca vai pūrvaṁ tvaṁ vai bahuvidhaṁ prabhō |
gamanaṁ vanavāsasya kāṅkṣitaṁ hi saha tvayā || 14 ||
kr̥takṣaṇā:’haṁ bhadraṁ tē gamanaṁ prati rāghava |
vanavāsasya śūrasya caryā hi mama rōcatē || 15 ||
śuddhātmanprēmabhāvāddhi bhaviṣyāmi vikalmaṣā |
bhartāramanugacchantī bhartā hi mama daivatam || 16 ||
prētyabhāvē:’pi kalyāṇaḥ saṅgamō mē saha tvayā |
śrutirhi śrūyatē puṇyā brāhmaṇānāṁ tapasvinām || 17 ||
iha lōkē ca pitr̥bhiryā strī yasya mahāmatē |
adbhirdattā svadharmēṇa prētyabhāvē:’pi tasya sā || 18 ||
ēvamasmātsvakāṁ nārīṁ suvr̥ttāṁ hi pativratām |
nābhirōcayasē nētuṁ tvaṁ māṁ kēnēha hētunā || 19 ||
bhaktāṁ pativratāṁ dīnāṁ māṁ samāṁ sukhaduḥkhayōḥ |
nētumarhasi kākutstha samānasukhaduḥkhinīm || 20 ||
yadi māṁ duḥkhitāmēvaṁ vanaṁ nētuṁ na cēcchasi |
viṣamagniṁ jalaṁ vāhamāsthāsyē mr̥tyukāraṇāt || 1 ||
ēvaṁ bahuvidhaṁ taṁ sā yācatē gamanaṁ prati |
nānumēnē mahābāhustāṁ nētuṁ vijanaṁ vanam || 22 ||
ēvamuktā tu sā cintāṁ maithilī samupāgatā |
snāpayantīva gāmuṣṇairaśrubhirnayanacyutaiḥ || 23 ||
cintayantīṁ tathā tāṁ tu nivartayitumātmavān |
krōdhāviṣṭāṁ ca tāmrōṣṭhīṁ kākutsthō bahvasāntvayat || 24 ||
iti śrīmadrāmāyaṇē vālmīkiyē ādikāvyē ayōdhyākāṇḍē ēkōnatriṁśaḥ sargaḥ || 29 ||
ayōdhyākāṇḍa triṁśaḥ sargaḥ (30) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.