Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| sītāpratyavasthāpanam ||
abhivādya tu kausalyāṁ rāmaḥ samprasthitō vanam |
kr̥tasvastyayanō mātrā dharmiṣṭhē vartmani sthitaḥ || 1 ||
virājayanrājasutō rājamārgaṁ narairvr̥tam |
hr̥dayānyāmamanthēva janasya guṇavattayā || 2 ||
vaidēhī cāpi tatsarvaṁ na śuśrāva tapasvinī |
tadēva hr̥di tasyāśca yauvarājyābhiṣēcanam || 3 ||
dēvakāryaṁ svayaṁ kr̥tvā kr̥tajñā hr̥ṣṭacētanā |
abhijñā rājadharmānāṁ rājaputraṁ pratīkṣatē || 4 ||
pravivēśātha rāmastu sva vēśma suvibhūṣitam |
prahr̥ṣṭajanasampūrṇaṁ hriyā kiñcidavāṅmukhaḥ || 5 ||
atha sītā samutpatya vēpamānā ca taṁ patim |
apaśyacchōkasantaptaṁ cintāvyākulitēndriyam || 6 ||
tāṁ dr̥ṣṭvā sa hi dharmātmā na śaśāka manōgatam |
taṁ śōkaṁ rāghavaḥ sōḍhuṁ tatō vivr̥tatāṁ gataḥ || 7 ||
vivarṇavadanaṁ dr̥ṣṭvā taṁ prasvinnamamarṣaṇam |
āha duḥkhābhisantaptā kimidānīmidaṁ prabhō || 8 ||
adya bārhaspataḥ śrīmānuktaḥ puṣyō nu rāghava |
prōcyatē brāhmaṇaiḥ prājñaiḥ kēna tvamasi durmanāḥ || 9 ||
na tē śataśalākēna jalaphēnanibhēna ca |
āvr̥taṁ vadanaṁ valgu chatrēṇābhivirājatē || 10 ||
vyajanābhyāṁ ca mukhyābhyāṁ śatapatranibhēkṣaṇam |
candrahaṁsaprakāśābhyāṁ vījyatē na tavānanam || 11 ||
vāgminō vandinaścāpi prahr̥ṣṭāstvaṁ nararṣabha |
stuvantō nātra dr̥śyantē maṅgalaiḥ sūtamāgadhāḥ || 12 ||
na tē kṣaudraṁ ca dadhi ca brāhmaṇā vēda pāragāḥ |
mūrdhni mūrdhābhiṣiktasya dadhati sma vidhānataḥ || 13 ||
na tvāṁ prakr̥tayaḥ sarvāḥ śrēṇīmukhyāśca bhūṣitāḥ |
anuvrajitumiccanti paurajāpapadāstathā || 14 ||
caturbhirvēgasampannairhayaiḥ kāñcanabhūṣaṇaiḥ |
mukhyaḥ puṣyarathō yuktaḥ kiṁ na gacchati tē:’grataḥ || 15 ||
na hastī cāgrataḥ śrīmāṁstava lakṣaṇapūjitaḥ |
prayāṇē lakṣyatē vīra kr̥ṣṇamēghagiriprabhaḥ || 16 ||
na ca kāñcanacitraṁ tē paśyāmi priyadarśana |
bhadrāsanaṁ puraskr̥tya yātaṁ vīrapuraskr̥tam || 17 ||
abhiṣēkō yadā sajjaḥ kimidānīmidaṁ tava |
apūrvō mukhavarṇaśca na praharṣaśca lakṣyatē || 18 ||
itīva vilapantīṁ tāṁ prōvāca raghunandanaḥ |
sītē tatrabhavāṁstātaḥ pravrājayati māṁ vanam || 19 ||
kulē mahati sambhūtē dharmajñē dharmacāriṇi |
śr̥ṇu jānaki yēnēdaṁ kramēṇābhyāgataṁ mama || 20 ||
rājñā satyapratijñēna pitrā daśarathēna mē |
kaikēyyai mama mātrē tu purā dattō mahāvarau || 21 ||
tayā:’dya mama sajjē:’sminnabhiṣēkē nr̥pōdyatē |
pracōditaḥ sasamayō dharmēṇa pratinirjitaḥ || 22 ||
caturdaśa hi varṣāṇi vastavyaṁ daṇḍakē mayā |
pitrā mē bharataścāpi yauvarājyē niyōjitaḥ || 23 ||
sō:’haṁ tvāmāgatō draṣṭuṁ prasthitō vijanaṁ vanam |
bharatasya samīpē tē nāhaṁ kathyaḥ kadācana || 24 ||
r̥ddhiyuktā hi puruṣā na sahantē parastavam |
tasmānna tē guṇāḥ kathyā bharatasyāgratō mama || 25 ||
nāpi tvaṁ tēna bhartavyā viśēṣēṇa kadācana |
anukūlatayā śakyaṁ samīpē tasya vartitum || 26 ||
tasmai dattaṁ nr̥patinā yauvarājyaṁ sanātanam |
sa prasādyastvayā sītē nr̥patiśca viśēṣataḥ || 27 ||
ahaṁ cāpi pratijñāṁ tāṁ gurōḥ samanupālayan |
vanamadyaiva yāsyāmi sthirā bhava manasvinī || 28 ||
yātē ca mayi kalyāṇi vanaṁ muniniṣēvitam |
vratōpavāsaparayā bhavitavyaṁ tvayānaghē || 29 ||
kālyamutthāya dēvānāṁ kr̥tvā pūjāṁ yathāvidhi |
vanditavyō daśarathaḥ pitā mama narēśvaraḥ || 30 ||
mātā ca mama kausalyā vr̥ddhā santāpakarśitā |
dharmamēvāgrataḥ kr̥tvā tvattaḥ sammānamarhati || 31 ||
vanditavyāśca tē nityaṁ yāḥ śēṣā mama mātaraḥ |
snēhapraṇayasambhōgaiḥ samā hi mama mātaraḥ || 32 ||
bhrātr̥putrasamau cāpi draṣṭavyau ca viśēṣataḥ |
tvayā bharataśatrughnau prāṇaiḥ priyatarau mama || 33 ||
vipriyaṁ na ca kartavyaṁ bharatasya kadācana |
sa hi rājā prabhuścaiva dēśasya ca kulasya ca || 34 ||
ārādhitā hi śīlēna prayatnaiścōpasēvitāḥ |
rājānaḥ samprasīdanti prakupyanti viparyayē || 35 ||
aurasānapi putrānhi tyajantyahitakāriṇaḥ |
samarthānsampragr̥hṇanti parānapi narādhipāḥ || 36 ||
sā tvaṁ vasēha kalyāṇi rājñaḥ samanuvartinī |
bharatasya ratā dharmē satyavrataparāyaṇā || 37 ||
ahaṁ gamiṣyāmi mahāvanaṁ priyē
tvayā hi vastavyamihaiva bhāmini |
yathā vyalīkaṁ kuruṣē na kasyaci-
-ttathā tvayā kāryamidaṁ vacō mama || 38 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē ṣaḍviṁśaḥ sargaḥ || 26 ||
ayōdhyākāṇḍa saptaviṁśaḥ sargaḥ (27) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.