Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ōṁ ōṅkāratattvarūpāya namaḥ |
ōṁ divyajñānātmanē namaḥ |
ōṁ nabhō:’tītamahādhāmnē namaḥ |
ōṁ aindryardhyā ōjasē namaḥ |
ōṁ naṣṭamatsaragamyāya namaḥ |
ōṁ agamyācārātmavartmanē namaḥ |
ōṁ mōcitāmēdhyakr̥tayē namaḥ |
ōṁ hrīmbījaśrāṇitaśritayē namaḥ |
ōṁ mōhādivibhramāntāya namaḥ | 9
ōṁ bahukāyadharāya namaḥ |
ōṁ bhaktadurvaibhavacchētrē namaḥ |
ōṁ klīmbījavarajāpinē namaḥ |
ōṁ bhavahētuvināśāya namaḥ |
ōṁ rājacchōṇādharāya namaḥ |
ōṁ gatiprakampitāṇḍāya namaḥ |
ōṁ cāruvyāyatabāhavē namaḥ |
ōṁ gatagarvapriyāya namaḥ |
ōṁ yamādiyatacētasē namaḥ | 18
ōṁ vaśitājātavaśyāya namaḥ |
ōṁ muṇḍinē namaḥ |
ōṁ anasūyavē namaḥ |
ōṁ vadadvarēṇyavāgjālāvispaṣṭavividhātmanē namaḥ |
ōṁ tapōdhanaprasannāya namaḥ |
ōṁ iḍāpatistutakīrtayē namaḥ |
ōṁ tējōmaṇyantaraṅgāya namaḥ |
ōṁ admarasadmavihāpinē namaḥ |
ōṁ āntarasthānasaṁsthāya namaḥ | 27
ōṁ āyaiśvaryaśrautagītayē namaḥ |
ōṁ vātādibhayayugbhāvahētavē namaḥ |
ōṁ hētuhētavē namaḥ |
ōṁ jagadātmātmabhūtāya namaḥ |
ōṁ vidviṣatṣaṭkaghātinē namaḥ |
ōṁ suravargōddhr̥tē namaḥ |
ōṁ bhūtyai namaḥ |
ōṁ asurāvāsabhēdinē namaḥ |
ōṁ nētrē namaḥ | 36
ōṁ nayanākṣṇē namaḥ |
ōṁ ciccētanāya namaḥ |
ōṁ mahātmanē namaḥ |
ōṁ dēvādhidēvadēvāya namaḥ |
ōṁ vasudhāsurapālinē namaḥ |
ōṁ yājināmagragaṇyāya namaḥ |
ōṁ drāmbījajapatuṣṭāya namaḥ |
ōṁ vāsanāvanadāvāya namaḥ |
ōṁ dhūliyugdēhamālinē namaḥ | 45
ōṁ yatisaṁnyāsigatayē namaḥ |
ōṁ dattātrēyētisaṁvidē namaḥ |
ōṁ yajanāsyabhujē namaḥ |
ōṁ ajāya namaḥ |
ōṁ tārakāvāsagāminē namaḥ |
ōṁ mahājavāspr̥grūpāya namaḥ |
ōṁ āttākārāya namaḥ |
ōṁ virūpiṇē namaḥ |
ōṁ narāya namaḥ | 54
ōṁ dhīpradīpāya namaḥ |
ōṁ yaśasviyaśasē namaḥ |
ōṁ hāriṇē namaḥ |
ōṁ ujjvalāṅgāya namaḥ |
ōṁ atrēstanūjāya namaḥ |
ōṁ śambhavē namaḥ |
ōṁ mōcitāmarasaṅghāya namaḥ |
ōṁ dhīmatāṁ dhīkarāya namaḥ |
ōṁ baliṣṭhavipralabhyāya namaḥ | 63
ōṁ yāgahōmapriyāya namaḥ |
ōṁ bhajanmahimavikhyātrē namaḥ |
ōṁ amarārimahimacchidē namaḥ |
ōṁ lābhāya namaḥ |
ōṁ muṇḍipūjyāya namaḥ |
ōṁ yaminē namaḥ |
ōṁ hēmamālinē namaḥ |
ōṁ gatōpādhivyādhayē namaḥ |
ōṁ hiraṇyāhitakāntayē namaḥ | 72
ōṁ yatīndracaryāṁ dadhatē namaḥ |
ōṁ narabhāvauṣadhāya namaḥ |
ōṁ variṣṭhayōgipūjyāya namaḥ |
ōṁ tantusantanvatē namaḥ |
ōṁ svātmagāthāsutīrthāya namaḥ |
ōṁ suśriyē namaḥ |
ōṁ ṣaṭkarāya namaḥ |
ōṁ tējōmayōttamāṅgāya namaḥ |
ōṁ nōdanānōdyakarmaṇē namaḥ | 81
ōṁ hānyāptimr̥tivijñātrē namaḥ |
ōṁ ōṅkāritasubhaktayē namaḥ |
ōṁ rukṣuṅmanaḥkhēdahr̥tē namaḥ |
ōṁ darśanāviṣayātmanē namaḥ |
ōṁ rāṅkavātatavastrāya namaḥ |
ōṁ naratattvaprakāśinē namaḥ |
ōṁ drāvitapraṇatāghāya namaḥ |
ōṁ āttasvajiṣṇusvarāśayē namaḥ |
ōṁ rājattryāsyaikarūpāya namaḥ | 90
ōṁ masthāya namaḥ |
ōṁ masubandhavē namaḥ |
ōṁ yatayē namaḥ |
ōṁ cōdanātītapracāraprabhavē namaḥ |
ōṁ mānarōṣavihīnāya namaḥ |
ōṁ śiṣyasaṁsiddhikāriṇē namaḥ |
ōṁ gantrē namaḥ |
ōṁ pādavihīnāya namaḥ |
ōṁ cōdanācōditātmanē namaḥ | 99
ōṁ yavīyasē namaḥ |
ōṁ alarkaduḥkhavāriṇē namaḥ |
ōṁ akhaṇḍitātmanē namaḥ |
ōṁ hrīmbījāya namaḥ |
ōṁ arjunēṣṭhāya namaḥ |
ōṁ darśanādarśitātmanē namaḥ |
ōṁ natisantuṣṭacittāya namaḥ |
ōṁ yatayē namaḥ |
ōṁ brahmacāriṇē namaḥ | 108
iti śrī dattātrēya aṣṭōttaraśatanāmāvalī |
See more śrī dattātrēya stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.