Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| rāmapratijñā ||
tadapriyamamitraghnō vacanaṁ maraṇōpamam |
śrutvā na vivyathē rāmaḥ kaikēyīṁ cēdamabravīt || 1 ||
ēvamastu gamiṣyāmi vanaṁ vastumahaṁ tvitaḥ |
jaṭā:’jinadharō rājñaḥ pratijñāmanupālayan || 2 ||
idaṁ tu jñātumicchāmi kimarthaṁ māṁ mahīpatiḥ |
nābhinandati durdharṣō yathāpuramarindamaḥ || 3 ||
manyurna ca tvayā kāryō dēvi brūmi tavāgrataḥ |
yāsyāmi bhava suprītā vanaṁ cīrajaṭādharaḥ || 4 ||
hitēna guruṇā pitrā kr̥tajñēna nr̥pēṇa ca |
niyujyamānō visrabdhaḥ kiṁ na kuryāmahaṁ priyam || 5 ||
alīkaṁ mānasaṁ tvēkaṁ hr̥dayaṁ dahatīva mē |
svayaṁ yannāha māṁ rājā bharatasyābhiṣēcanam || 6 ||
ahaṁ hi sītāṁ rājyaṁ ca prāṇāniṣṭāndhanāni ca |
hr̥ṣṭō bhrātrē svayaṁ dadyāṁ bharatāyāpracōditaḥ || 7 ||
kiṁ punarmanujēndrēṇa svayaṁ pitrā pracōditaḥ |
tava ca priyakāmārthaṁ pratijñāmanupālayan || 8 ||
tadāśvāsaya hīmaṁ tvaṁ kiṁ nvidaṁ yanmahīpatiḥ |
vasudhāsaktanayanō mandamaśrūṇi muñcati || 9 ||
gacchantu caivānayituṁ dūtāḥ śīghrajavairhayaiḥ |
bharataṁ mātulakulādadyaiva nr̥paśāsanāt || 10 ||
daṇḍakāraṇyamēṣō:’hamitō gacchāmi satvaraḥ |
avicārya piturvākyaṁ samā vastuṁ caturdaśa || 11 ||
sā hr̥ṣṭā tasya tadvākyaṁ śrutvā rāmasya kaikayī |
prasthānaṁ śraddadhānā hi tvarayāmāsa rāghavam || 12 ||
ēvaṁ bhavatu yāsyanti dūtāḥ śīghrajavairhayaiḥ |
bharataṁ mātulakulādupāvartayituṁ narāḥ || 13 ||
tava tvahaṁ kṣamaṁ manyē nōtsukasya vilambanam |
rāma tasmāditaḥ śīghraṁ vanaṁ tvaṁ gantumarhasi || 14 ||
vrīḍā:’nvitaḥ svayaṁ yacca nr̥pastvāṁ nābhibhāṣatē |
naitatkiñcinnaraśrēṣṭha manyurēṣō:’panīyatām || 15 ||
yāvattvaṁ na vanaṁ yātaḥ purādasmādabhitvaran |
pitā tāvanna tē rāma snāsyatē bhōkṣyatē:’pi vā || 16 ||
dhikkaṣṭamiti niśvasya rājā śōkapariplutaḥ |
mūrchitō nyapatattasminparyaṅkē hēmabhūṣitē || 17 ||
rāmō:’pyutthāpya rājānaṁ kaikēyyā:’bhipracōditaḥ |
kaśayēvāhatō vājī vanaṁ gantuṁ kr̥tatvaraḥ || 18 ||
tadapriyamanāryāyāḥ vacanaṁ dāruṇōdayam |
śrutvā gatavyathō rāmaḥ kaikēyīṁ vākyamabravīt || 19 ||
nāhamarthaparō dēvi lōkamāvastumutsahē |
viddhi māmr̥ṣibhistulyaṁ kēvalaṁ dharmamāsthitam || 20 ||
yadatrabhavataḥ kiñcicchakyaṁ kartuṁ priyaṁ mayā |
prāṇānapi parityajya sarvathā kr̥tamēva tat || 21 ||
na hyatō dharmacaraṇaṁ kiñcidasti mahattaram |
yathā pitari śuśrūṣā tasya vā vacanakriyā || 22 ||
anuktō:’pyatrabhavatā bhavatyā vacanādaham |
vanē vatsyāmi vijanē varṣāṇīha caturdaśa || 23 ||
na nūnaṁ mayi kaikēyi kiñcidāśaṁsasē guṇam |
yadrājānamavōcastvaṁ mamēśvaratarā satī || 24 ||
yāvanmātaramāpr̥cchē sītāṁ cānunayāmyaham |
tatō:’dyaiva gamiṣyāmi daṇḍakānāṁ mahadvanam || 25 ||
bharataḥ pālayēdrājyaṁ śuśrūṣēcca pituryathā |
tathā bhavatyā kartavyaṁ sa hi dharmaḥ sanātanaḥ || 26 ||
sa rāmasya vacaḥ śrutvā bhr̥śaṁ duḥkhahataḥ pitā |
śōkādaśaknuvanbāṣpaṁ prarurōda mahāsvanam || 27 ||
vanditvā caraṇau rāmō visañjñasya pitustadā |
kaikēyyāścāpyanāryāyāḥ niṣpapāta mahādyutiḥ || 28 ||
sa rāmaḥ pitaraṁ kr̥tvā kaikēyīṁ ca pradakṣiṇam |
niṣkramyāntaḥpurāttasmātsvaṁ dadarśa suhr̥jjanam || 29 ||
taṁ bāṣpaparipūrṇākṣaḥ pr̥ṣṭhatō:’nujagāma ha |
lakṣmaṇaḥ paramakruddhaḥ sumitrā:’:’nandavardhanaḥ || 30 ||
ābhiṣēcanikaṁ bhāṇḍaṁ kr̥tvā rāmaḥ pradakṣiṇam |
śanairjagāma sāpēkṣō dr̥ṣṭiṁ tatrāvicālayan || 31 ||
na cāsya mahatīṁ lakṣmīṁ rājyanāśō:’pakarṣati |
lōkakāntasya kāntatvācchītaraśmēriva kṣapā || 32 ||
na vanaṁ gantukāmasya tyajataśca vasundharām |
sarvalōkātigasyēva lakṣyatē cittavikriyā || 33 ||
pratiṣidhya śubhaṁ chatraṁ vyajanē ca svalaṅkr̥tē |
visarjayitvā svajanaṁ rathaṁ paurāṁstathā janān || 34 ||
dhārayanmanasā duḥkhamindriyāṇi nigr̥hya ca |
pravivēśātmavānvēśma māturapriyaśaṁsivān || 35 ||
sarvō hyabhijanaḥ śrīmān śrīmataḥ satyavādinaḥ |
nālakṣayata rāmasya kiñcidākāramānanē || 36 ||
ucitaṁ ca mahābāhurna jahau harṣamātmanaḥ |
śāradaḥ samudīrṇāṁśuścandrastēja ivātmajam || 37 ||
vācā madhurayā rāmaḥ sarvaṁ sammānayañjanam |
mātuḥ samīpaṁ dharmātmā pravivēśa mahāyaśāḥ || 38 ||
taṁ guṇaiḥ samatāṁ prāptō bhrātā vipulavikramaḥ |
saumitriranuvavrāja dhārayanduḥkhamātmajam || 39 ||
praviśya vēśmātibhr̥śaṁ mudā:’nvitaṁ
samīkṣya tāṁ cārthavipattimāgatām |
na caiva rāmō:’tra jagāma vikriyāṁ
suhr̥jjanasyātmavipattiśaṅkayā || 40 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē ēkōnaviṁśaḥ sargaḥ || 19 ||
ayōdhyākāṇḍa viṁśaḥ sargaḥ (20) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.