Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| brahmakr̥tarāmastavaḥ ||
tatō hi durmanā rāmaḥ śrutvaivaṁ vadatāṁ giraḥ |
dadhyau muhūrtaṁ dharmātmā bāṣpavyākulalōcanaḥ || 1 ||
tatō vaiśravaṇō rājā yamaścāmitrakarśanaḥ |
sahasrākṣō mahēndraśca varuṇaśca parantapaḥ || 2 ||
ṣaḍardhanayanaḥ śrīmānmahādēvō vr̥ṣadhvajaḥ |
kartā sarvasya lōkasya brahmā brahmavidāṁ varaḥ || 3 ||
ētē sarvē samāgamya vimānaiḥ sūryasannibhaiḥ |
āgamya nagarīṁ laṅkāmabhijagmuśca rāghavam || 4 ||
tataḥ sahastābharaṇānpragr̥hya vipulānbhujān |
abruvaṁstridaśaśrēṣṭhāḥ prāñjaliṁ rāghavaṁ sthitam || 5 ||
kartā sarvasya lōkasya śrēṣṭhō jñānavatāṁ varaḥ |
upēkṣasē kathaṁ sītāṁ patantīṁ havyavāhanē || 6 ||
kathaṁ dēvagaṇaśrēṣṭhamātmānaṁ nāvabudhyasē |
r̥tadhāmā vasuḥ pūrvaṁ vasūnāṁ tvaṁ prajāpatiḥ || 7 ||
trayāṇāṁ tvaṁ hi lōkānāmādikartā svayamprabhuḥ |
rudrāṇāmaṣṭamō rudraḥ sādhyānāmasi pañcamaḥ || 8 ||
aśvinau cāpi tē karṇau candrasūryau ca cakṣuṣī |
antē cādau ca lōkānāṁ dr̥śyasē tvaṁ parantapa || 9 ||
upēkṣasē ca vaidēhīṁ mānuṣaḥ prākr̥tō yathā |
ityuktō lōkapālaistaiḥ svāmī lōkasya rāghavaḥ || 10 ||
abravītridaśaśrēṣṭhānrāmō dharmabhr̥tāṁ varaḥ |
ātmānaṁ mānuṣaṁ manyē rāmaṁ daśarathātmajam || 11 ||
yō:’haṁ yasya yataścāhaṁ bhagavāṁstadbravītu mē |
iti bruvantaṁ kākutsthaṁ brahmā brahmavidāṁ varaḥ || 12 ||
abravīcchr̥ṇu mē rāma satyaṁ satyaparākrama |
bhavānnārāyaṇō dēvaḥ śrīmāṁścakrāyudhō vibhuḥ || 13 ||
ēkaśr̥ṅgō varāhastvaṁ bhūtabhavyasapatnajit |
akṣaraṁ brahma satyaṁ ca madhyē cāntē ca rāghava || 14 ||
lōkānāṁ tvaṁ parō dharmō viṣvaksēnaścaturbhujaḥ |
śārṅgadhanvā hr̥ṣīkēśaḥ puruṣaḥ puruṣōttamaḥ || 15 ||
ajitaḥ khaḍgadhr̥dviṣṇuḥ kr̥ṣṇaścaiva br̥hadbalaḥ |
sēnānīrgrāmaṇīśca tvaṁ buddhiḥ sattvaṁ kṣamā damaḥ || 16 ||
prabhavaścāpyayaśca tvamupēndrō madhusūdanaḥ |
indrakarmā mahēndrastvaṁ padmanābhō raṇāntakr̥t || 17 ||
śaraṇyaṁ śaraṇaṁ ca tvāmāhurdivyā maharṣayaḥ |
sahasraśr̥ṅgō vēdātmā śatajihvō maharṣabhaḥ || 18 ||
tvaṁ trayāṇāṁ hi lōkānāmādikartā svayamprabhuḥ |
siddhānāmapi sādhyānāmāśrayaścāsi pūrvajaḥ || 19 ||
tvaṁ yajñastvaṁ vaṣaṭkārastvamōṅkāraḥ parantapaḥ |
prabhavaṁ nidhanaṁ vā tē na viduḥ kō bhavāniti || 20 ||
dr̥śyasē sarvabhūtēṣu brāhmaṇēṣu ca gōṣu ca |
dikṣu sarvāsu gaganē parvatēṣu vanēṣu ca || 21 ||
sahasracaraṇaḥ śrīmān śataśīrṣaḥ sahasradr̥k |
tvaṁ dhārayasi bhūtāni vasudhāṁ ca saparvatām || 22 ||
antē pr̥thivyāḥ salilē dr̥śyasē tvaṁ mahōragaḥ |
trīṁllōkāndhārayanrāma dēvagandharvadānavān || 23 ||
ahaṁ tē hr̥dayaṁ rāma jihvā dēvī sarasvatī |
dēvā gātrēṣu rōmāṇi nirmitā brahmaṇaḥ prabhō || 24 ||
nimēṣastē bhavēdrātrirunmēṣastē bhavēddivā |
saṁskārāstē:’bhavanvēdā na tadasti tvayā vinā || 25 ||
jagatsarvaṁ śarīraṁ tē sthairyaṁ tē vasudhātalam |
agniḥ kōpaḥ prasādastē sōmaḥ śrīvatsalakṣaṇaḥ || 26 ||
tvayā lōkāstrayaḥ krāntāḥ purāṇē vikramaistribhiḥ |
mahēndraśca kr̥tō rājā baliṁ baddhvā mahāsuram || 27 ||
sītā lakṣmīrbhavānviṣṇurdēvaḥ kr̥ṣṇaḥ prajāpatiḥ |
vadhārthaṁ rāvaṇasyēha praviṣṭō mānuṣīṁ tanum || 28 ||
tadidaṁ naḥ kr̥taṁ kāryaṁ tvayā dharmabhr̥tāṁ vara |
nihatō rāvaṇō rāma prahr̥ṣṭō divamākrama || 29 ||
amōghaṁ balavīryaṁ tē amōghastē parākramaḥ |
amōghaṁ darśanaṁ rāma na ca mōghaḥ stavastava || 30 ||
amōghāstē bhaviṣyanti bhaktimantaśca yē narāḥ |
yē tvāṁ dēvaṁ dhruvaṁ bhaktāḥ purāṇaṁ puruṣōttamam |
prāpnuvanti sadā kāmāniha lōkē paratra ca || 31 ||
imamārṣaṁ stavaṁ nityamitihāsaṁ purātanam |
yē narāḥ kīrtayiṣyanti nāsti tēṣāṁ parābhavaḥ || 32 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē viṁśatyuttaraśatatamaḥ sargaḥ || 120 ||
yuddhakāṇḍa ēkaviṁśatyuttaraśatatamaḥ sargaḥ (121) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.