Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
nārada uvāca |
bhō gaṇēśa suraśrēṣṭha lambōdara parātpara |
hēramba maṅgalārambha gajavaktra trilōcana || 1 ||
muktida śubhada śrīda śrīdharasmaraṇē rata |
paramānanda parama pārvatīnandana svayam || 2 ||
sarvatra pūjya sarvēśa jagatpūjya mahāmatē |
jagadgurō jagannātha jagadīśa namō:’stu tē || 3 ||
yatpūjā sarvapuratō yaḥ stutaḥ sarvayōgibhiḥ |
yaḥ pūjitaḥ surēndraiśca munīndraistaṁ namāmyaham || 4 ||
paramārādhanēnaiva kr̥ṣṇasya paramātmanaḥ |
puṇyakēna vratēnaiva yaṁ prāpa pārvatī satī || 5 ||
taṁ namāmi suraśrēṣṭhaṁ sarvaśrēṣṭhaṁ garīṣṭhaka |
jñāniśrēṣṭhaṁ variṣṭhaṁ ca taṁ namāmi gaṇēśvaram || 6 ||
ityēvamuktvā dēvarṣistatraivāntardadhē vibhuḥ |
nāradaḥ prayayau śīghramīśvarābhyantaraṁ mudā || 7 ||
idaṁ lambōdarastōtraṁ nāradēna kr̥taṁ purā |
pūjākālē paṭhēnnityaṁ jayaṁ tasya padē padē || 8 ||
saṅkalpitaṁ paṭhēdyō hi varṣamēkaṁ susamyataḥ |
viśiṣṭaputraṁ labhatē paraṁ kr̥ṣṇaparāyaṇam || 9 ||
yaśasvinaṁ ca vidvāṁsaṁ dhaninaṁ cirajīvinam |
vighnanāśō bhavēttasya mahaiśvaryaṁ yaśō:’malam |
ihaiva ca sukhaṁ bhaktyā antē yāti harēḥ padam || 10 ||
iti śrīnāradapañcarātrē jñānāmr̥tasārē prathamaikarātrē gaṇapatistōtraṁ nāma saptamō:’dhyāyaḥ |
See more śrī gaṇēśa stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.