Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
kapila uvāca |
namastē vighnarājāya bhaktānāṁ vighnahāriṇē |
abhaktānāṁ viśēṣēṇa vighnakartrē namō namaḥ || 1 ||
ākāśāya ca bhūtānāṁ manasē cāmarēṣu tē |
buddhyairindriyavargēṣu trividhāya namō namaḥ || 2 ||
dēhānāṁ bindurūpāya mōharūpāya dēhinām |
tayōrabhēdabhāvēṣu bōdhāya tē namō namaḥ || 3 ||
sāṅkhyāya vai vidēhānāṁ samyōgānāṁ nijātmanē |
caturṇāṁ pañca māyaiva sarvatra tē namō namaḥ || 4 ||
nāmarūpātmakānāṁ vai śaktirūpāya tē namaḥ |
ātmanāṁ ravayē tubhyaṁ hērambāya namō namaḥ || 5 ||
ānandānāṁ mahāviṣṇurūpāya nēti dhāriṇām |
śaṅkarāya ca sarvēṣāṁ samyōgē gaṇapāya tē || 6 ||
karmaṇāṁ karmayōgāya jñānayōgāya jānatām |
samēṣu samarūpāya lambōdara namō:’stu tē || 7 ||
svādhīnānāṁ gaṇādhyakṣa sahajāya namō namaḥ |
tēṣāmabhēdabhāvēṣu svānandāya ca tē namaḥ || 8 ||
nirmāyikasvarūpāṇāmayōgāya namō namaḥ |
yōgānāṁ yōgarūpāya gaṇēśāya namō namaḥ || 9 ||
śāntiyōgapradātrē tē śāntiyōgamayāya ca |
kiṁ staumi tatra dēvēśa atastvāṁ praṇamāmyaham || 10 ||
tatastaṁ gaṇanāthō vai jagāda bhaktamuttamam |
harṣēṇa mahatā yuktō harṣayanmunisattama || 11 ||
śrīgaṇēśa uvāca |
tvayā kr̥taṁ madīyaṁ yat stōtraṁ yōgapradaṁ bhavēt |
dharmārthakāmamōkṣāṇāṁ dāyakaṁ prabhaviṣyati || 12 ||
iti śrīmudgalapurāṇē yōgaprada gaṇēśa stōtram samāptam |
See more śrī gaṇēśa stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.