Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| rāvaṇadhvajōnmathanam ||
tataḥ pravr̥ttaṁ sukrūraṁ rāmarāvaṇayōstadā |
sumahaddvairathaṁ yuddhaṁ sarvalōkabhayāvaham || 1 ||
tatō rākṣasasainyaṁ ca harīṇāṁ ca mahadbalam |
pragr̥hītapraharaṇaṁ niścēṣṭaṁ samatiṣṭhata || 2 ||
samprayuddhau tatō dr̥ṣṭvā balavannararākṣasau |
vyākṣiptahr̥dayāḥ sarvē paraṁ vismayamāgatāḥ || 3 ||
nānāpraharaṇairvyagrairbhujairvismitabuddhayaḥ |
sarpantaṁ prēkṣya saṅgrāmaṁ nābhijagmuḥ parasparam || 4 ||
rakṣasāṁ rāvaṇaṁ cāpi vānarāṇāṁ ca rāghavam |
paśyatāṁ vismitākṣāṇāṁ sainyaṁ citramivābabhau || 5 ||
tau tu tatra nimittāni dr̥ṣṭvā rāvaṇarāghavau |
kr̥tabuddhī sthirāmarṣau yuyudhātē hyabhītavat || 6 ||
jētavyamiti kākutsthō martavyamiti rāvaṇaḥ |
dhr̥tau svavīryasarvasvaṁ yuddhē:’darśayatāṁ tadā || 7 ||
tataḥ krōdhāddaśagrīvaḥ śarānsandhāya vīryavān |
mumōca dhvajamuddiśya rāghavasya rathē sthitam || 8 ||
tē śarāstamanāsādya purandararathadhvajam |
rathaśaktiṁ parāmr̥śya nipēturdharaṇītalē || 9 ||
tatō rāmō:’bhisaṅkruddhaścāpamāyamya vīryavān |
kr̥tapratikr̥taṁ kartuṁ manasā sampracakramē || 10 ||
rāvaṇadhvajamuddiśya mumōca niśitaṁ śaram |
mahāsarpamivāsahyaṁ jvalantaṁ svēna tējasā || 11 ||
jagāma sa mahīṁ chittvā daśagrīvadhvajaṁ śaraḥ |
sa nikr̥ttō:’patadbhūmau rāvaṇasya rathadhvajaḥ || 12 ||
dhvajasyōnmathanaṁ dr̥ṣṭvā rāvaṇaḥ sumahābalaḥ |
sampradīptō:’bhavatkrōdhādamarṣātpradahanniva || 13 ||
sa rōṣavaśamāpannaḥ śaravarṣaṁ mahadvaman |
rāmasya turagāndīptaiḥ śarairvivyādha rāvaṇaḥ || 14 ||
tē viddhā harayastatra nāskhalannāpi babhramuḥ |
babhūvuḥ svasthahr̥dayāḥ padmanālairivāhatāḥ || 15 ||
tēṣāmasambhramaṁ dr̥ṣṭvā vājināṁ rāvaṇastadā |
bhūya ēva susaṅkruddhaḥ śaravarṣaṁ mumōca ha || 16 ||
gadāśca parighāścaiva cakrāṇi musalāni ca |
giriśr̥ṅgāṇi vr̥kṣāṁśca tathā śūlaparaśvadhān || 17 ||
māyāvihitamētattu śastravarṣamapātayat |
tumulaṁ trāsajananaṁ bhīmaṁ bhīmapratisvanam || 18 ||
tadvarṣamabhavadyuddhē naikaśastramayaṁ mahat |
vimucya rāghavarathaṁ samāntādvānarē balē || 19 ||
sāyakairantarikṣaṁ ca cakārāśu nirantaram |
sahasraśastatō bāṇānaśrāntahr̥dayōdyamaḥ || 20 ||
mumōca ca daśagrīvō niḥsaṅgēnāntarātmanā |
vyāyacchamānaṁ taṁ dr̥ṣṭvā tatparaṁ rāvaṇaṁ raṇē || 21 ||
prahasanniva kākutsthaḥ sandadhē sāyakān śitān |
sa mumōca tatō bāṇānraṇē śatasahasraśaḥ || 22 ||
tāndr̥ṣṭvā rāvaṇaścakrē svaśaraiḥ khaṁ nirantaram |
tatastābhyāṁ pramuktēna śaravarṣēṇa bhāsvatā || 23 ||
śarabaddhamivābhāti dvitīyaṁ bhāsvadambaram |
nānimittō:’bhavadbāṇō nātibhēttā na niṣphalaḥ || 24 ||
anyōnyamabhisaṁhatya nipēturdharaṇītalē |
tathā visr̥jatōrbāṇānrāmarāvaṇayōrmr̥dhē || 25 ||
prāyuddhyatāmavicchinnamasyantau savyadakṣiṇam |
cakratuśca śaraughaistau nirucchvāsamivāmbaram || 26 ||
rāvaṇasya hayānrāmō hayānrāmasya rāvaṇaḥ |
jaghnatustau tathā:’nyōnyaṁ kr̥tānukr̥takāriṇau || 27 ||
ēvaṁ tau tu susaṅkruddhau cakraturyuddhamadbhutam |
muhūrtamabhavadyuddhaṁ tumulaṁ rōmaharṣaṇam || 28 ||
prayudhyamānau samarē mahābalau
śitaiḥ śarai rāvaṇalakṣmaṇāgrajau |
dhvajāvapātēna sa rākṣasādhipō
bhr̥śaṁ pracukrōdha tadā raghūttamē || 29 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē navōttaraśatatamaḥ sargaḥ || 109 ||
yuddhakāṇḍa daśōttaraśatatamaḥ sargaḥ (110) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.